समाचारं

त्रयः विभागाः एकं प्रमुखं घोषणां कृतवन्तः यत् चिकित्साक्षेत्रं विस्तारं प्राप्स्यति, उद्घाटितं च भविष्यति! पूर्णतया विदेशीयस्वामित्वयुक्तानां चिकित्सालयानाम् स्थापनायाः अनुमतिं दत्त्वा

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

८ सितम्बर् दिनाङ्के वाणिज्यमन्त्रालयः, राष्ट्रियस्वास्थ्यआयोगः, राज्यस्य खाद्य-औषध-प्रशासनं च "चिकित्साक्षेत्रे उद्घाटनस्य विस्तारस्य पायलट्-कार्यं कर्तुं सूचना" जारीकृतवन्तः

"सूचना" प्रस्तावति यत् चिकित्साक्षेत्रे उद्घाटनस्य विस्तारस्य प्रायोगिककार्यं कर्तुं योजना अस्ति, यस्मिन् मुख्यतया द्वौ पक्षौ समाविष्टौ स्तः-

1. बीजिंग, शङ्घाई, गुआंगडोङ्ग मुक्तव्यापारपायलटक्षेत्रेषु तथा हैनान् मुक्तव्यापारबन्दरेषु विदेशीयनिवेशितानां उद्यमानाम् उत्पादपञ्जीकरणाय, सूचीकरणाय, उत्पादनाय च मानवीय-स्टेम-कोशिकानां, जीन-निदानस्य, उपचार-प्रौद्योगिकीनां विकासे, अनुप्रयोगे च संलग्नतायाः अनुमतिः अस्ति विक्रयणार्थं पञ्जीकृताः उत्पादनार्थं च अनुमोदिताः सर्वे उत्पादाः राष्ट्रव्यापीरूपेण उपयोक्तुं शक्यन्ते ।

2. बीजिंग, तियानजिन्, शङ्घाई, नानजिंग, सूझोउ, फूझौ, ग्वाङ्गझौ, शेन्झेन्, हैनान् च इत्यत्र पूर्णतया विदेशीयस्वामित्वयुक्तानां चिकित्सालयानाम् (पारम्परिकचीनीचिकित्सां विहाय, सार्वजनिकचिकित्सालयानां विलयं अधिग्रहणं च विहाय) स्थापनायाः अनुमतिं दातुं योजना अस्ति।

सूचनायाः पूर्णः पाठः यथा अस्ति ।

बीजिंग नगरपालिका, तियानजिन् नगरपालिका, शंघाई नगरपालिका, जियांगसू प्रान्त, फुजियान् प्रान्त, गुआंगडोङ्ग प्रान्त, तथा हैनान् प्रान्तस्य वाणिज्यस्य, स्वास्थ्यस्य, मानव आनुवंशिकसंसाधनस्य, तथा औषधस्य पर्यवेक्षणस्य प्रशासनस्य च सक्षमविभागाः:

स्वतन्त्र उद्घाटनस्य विस्तारविषये चीनस्य साम्यवादीपक्षस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य निर्णयनिर्माणं परिनियोजनं च कार्यान्वितुं मम देशस्य चिकित्सासम्बद्धक्षेत्रेषु उच्चगुणवत्तायुक्तविकासं प्रवर्तयितुं विदेशीयनिवेशस्य आरम्भः करणीयः, तथा जनानां चिकित्सा-स्वास्थ्य-आवश्यकतानां अधिकतया पूर्तये, चिकित्साक्षेत्रे उद्घाटनस्य विस्तारार्थं प्रायोगिक-परियोजनानि कर्तुं योजना अस्ति |. प्रासंगिकविषयाणि निम्नलिखितरूपेण सूचिताः भवन्ति।

1. जैव प्रौद्योगिकी क्षेत्र

अस्याः सूचनायाः निर्गमनस्य तिथ्याः आरभ्य विदेशीयनिवेशितानां उद्यमानाम् चीन (बीजिंग) पायलट् मुक्तव्यापारक्षेत्रे, चीन (शंघाई) पायलट् मुक्तव्यापारक्षेत्रे, चीन (गुआंगडोङ्ग) पायलट् मुक्ते मानव-स्टेम सेल् तथा आनुवंशिकनिदानं कर्तुं अनुमतिः अस्ति व्यापारक्षेत्रं तथा हैनान् मुक्तव्यापारबन्दरगाहं तथा उत्पादपञ्जीकरणाय, विपणनाय, उत्पादनाय च चिकित्साप्रौद्योगिकीविकासः प्रौद्योगिकीप्रयोगः च। विक्रयणार्थं पञ्जीकृताः उत्पादनार्थं च अनुमोदिताः सर्वे उत्पादाः राष्ट्रव्यापीरूपेण उपयोक्तुं शक्यन्ते । पायलट्-परियोजनानां संचालनस्य योजनां कुर्वन्तः विदेशीय-निवेशित-उद्यमाः मम देशस्य प्रासंगिककायदानानां, प्रशासनिक-विनियमानाम् अन्येषां च प्रावधानानाम् अनुपालनं कुर्वन्तु, मानव-आनुवंशिक-संसाधन-प्रबन्धनस्य, औषध-नैदानिक-परीक्षणस्य (अन्तर्राष्ट्रीय-बहु-केन्द्रीय-नैदानिक-परीक्षण-सहितस्य), औषध-पञ्जीकरणस्य, विपणनस्य च आवश्यकतानां अनुपालनं कुर्वन्तु , औषधनिर्माणं, नैतिकसमीक्षा अन्या च आवश्यकताः, तथा च प्रासंगिकप्रबन्धनप्रक्रियाः कार्यान्विताः।

2. पूर्णस्वामित्वयुक्तानां चिकित्सालयानाम् क्षेत्रम्

बीजिंग, तियानजिन्, शङ्घाई, नानजिंग्, सूझोउ, फूझौ, ग्वाङ्गझौ, शेन्झेन्, हैनान् द्वीपेषु (पारम्परिकचीनीचिकित्सां विहाय, सार्वजनिकचिकित्सालयानां विलयं, अधिग्रहणं च विहाय) पूर्णतया विदेशीयस्वामित्वयुक्तानां चिकित्सालयानाम् स्थापनायाः अनुमतिं दातुं योजना अस्ति पूर्णतया विदेशीयस्वामित्वयुक्तानां चिकित्सालयानाम् स्थापनायाः विशिष्टानि शर्ताः, आवश्यकताः, प्रक्रियाः च पृथक् सूचिताः भविष्यन्ति।

पायलटक्षेत्रेषु वाणिज्य, स्वास्थ्य, मानव आनुवंशिकसंसाधन, औषधनिरीक्षणप्रशासनस्य च सक्षमविभागाः उत्तरदायित्वविभागस्य अनुरूपं नीतिप्रचारं वर्धयितुं, इच्छुकविदेशीयनिवेशितैः उद्यमैः सह सक्रियरूपेण सम्बद्धाः भवेयुः, तथैव सेवाः सुदृढाः च भवेयुः समय, तेषां अन्तरविभागीयपरामर्शं सुदृढं कर्तव्यं तथा च स्वस्वदायित्वव्याप्तेः अन्तः कानूनानुसारं पायलट् उद्यमानाम् पर्यवेक्षणं प्रबन्धनं च करणीयम्, जोखिमानां शीघ्रं पहिचानं प्रभावीरूपेण च निवारनं करणीयम्, जैवप्रौद्योगिक्याः क्षेत्रेषु उद्घाटनस्य विस्तारस्य पायलटकार्यस्य ठोसरूपेण प्रचारः करणीयः तथा च पूर्णतया -स्वामित्वयुक्तानि चिकित्सालयाः, तथा च सुनिश्चितं कुर्वन्ति यत् पायलटकार्यं प्रभावीफलं प्राप्नोति।

यदि पायलटप्रक्रियायाः कालखण्डे कस्यापि समस्यायाः सामना भवति तर्हि कृपया समये एव वाणिज्यमन्त्रालयेन, राष्ट्रियस्वास्थ्यआयोगेन, राज्यस्य खाद्यऔषधप्रशासनेन च सम्पर्कं कुर्वन्तु।

वाणिज्यमन्त्रालयः

राष्ट्रीय स्वास्थ्य आयोग

राज्य खाद्य तथा औषध प्रशासन

७ सितम्बर २०२४