समाचारं

१५ लक्षं मूल्येन क्रीतस्य लैण्ड रोवरस्य स्वामी ३ मासान् यावत् अनुज्ञापत्रं प्राप्तुं असमर्थः अस्ति : आर्थिककष्टानां विषये श्रुत्वा सः भयभीतः अस्ति यत् 4s भण्डारः बन्दः भविष्यति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८१८ तमस्य वर्षस्य गोल्डन् आई इत्यस्य अनुसारं ८ सितम्बर् दिनाङ्के अस्मिन् वर्षे मेमासे शाओक्सिङ्ग्-नगरस्य वेइ-महोदयेन रेन्ज-रोवर-३.० शेङ्गशी-संस्करणस्य आफ्-रोड्-वाहनस्य क्रयणार्थं १५ लक्षं युआन्-अधिकं व्ययितम्

सः मे २५ दिनाङ्के शाओक्सिङ्ग् लुडेहङ्ग आटोमोबाइल कम्पनी लिमिटेड् इत्यनेन सह अनुबन्धं कृतवान् ।अहं मे २८ दिनाङ्के कारं उद्धृतवान्, परन्तु ३ मासाः अभवन्, तथा च कारः ८,४०५ किलोमीटर् यावत् गतः, अद्यापि तस्य पञ्जीकरणं कर्तुं न शक्यते।

वेइमहोदयः अवदत् यत् तस्य एकः मित्रः तस्मै अवदत् यत् कारस्य सीमाशुल्कनिष्कासनप्रमाणपत्रं समूहकम्पनीद्वारा बन्धकं कृतम् अस्ति, तथा च भण्डारः कारविक्रयणं, उपसाधनं च त्यक्तवान् इति।

कारस्वामिना चिन्ता अस्ति यत् यदि कारविक्रेता दिवालिया भवति तर्हि तस्य वाहनस्य नम्बरप्लेट् प्राप्तुं न शक्नोति, तस्य कृते स्क्रैप् मेटलस्य एकं खण्डं क्रेतुं १५ लक्षं युआन् अधिकं अवशिष्टं भविष्यति।

अस्य विषयस्य ध्यानं आकर्षितस्य अनन्तरं 4s भण्डारः प्रतिवदति स्म,वयं वेइमहोदयेन सह सम्झौतां कृतवन्तः, सितम्बर्-मासस्य १३ दिनाङ्कात् पूर्वं अर्थात् अन्तिम-अस्थायी-अनुज्ञापत्रस्य समाप्तेः पूर्वं "ग्राहकानाम् पञ्जीकरणं सम्पन्नं करिष्यामः" इति ।

परन्तु तदनन्तरं शाओक्सिङ्ग्-नगरे आयातितानां लैण्ड्-रोवर-वाहनानां बहवः स्वामिनः अपि एतादृशीः परिस्थितयः मीडिया-माध्यमेभ्यः अवदन् ।

एकः लैण्डरोवरस्य स्वामिः चेन् महोदयः प्रकटितवान् यत् अस्मिन् वर्षे जूनमासे लैण्डरोवरस्य क्रयणार्थं सः ७८०,००० युआन् अधिकं व्ययितवान्, परन्तु अधुना सः मासद्वयाधिकं प्रतीक्षितवान्, तस्य अनुज्ञापत्रं न प्राप्तवान्। कथ्यते यत् तस्य वाहनस्य प्रमाणपत्रम् अद्यापि बैंके बन्धकरूपेण स्थापितं अस्ति, अतः तस्य पञ्जीकरणं कर्तुं न शक्यते।

चेन् महोदयः अपि अवदत् यत् सः श्रुतवान् यत् पोलिटेक् समूहस्य वित्तपोषणस्य विषये केचन कष्टानि सन्ति, अतः बहवः काराः सन्ति, अस्माकं एकः अपि प्रकरणः नास्ति अस्माकं तस्मिन् समये अनेकाः मित्राणि कारं गृहीतवन्तः, परन्तु तदपि, अस्माकं कृते अस्ति न प्राप्तम् एतत् अनुरूपता प्रमाणपत्रम्।

तदतिरिक्तं स्थानीयबाजारनिरीक्षणप्रबन्धनकार्यालयेन अपि मीडियाभ्यः प्रकटितं यत् तेषां कृते १० तः अधिकेभ्यः लैण्डरोवरस्वामिभ्यः लाइसेंसप्लेट् प्राप्तुं असमर्थतायाः शिकायतां प्राप्तानि।

4s भण्डारेण दत्तं व्याख्यानं अस्ति यत् -एषा स्थितिः किञ्चित्कालपूर्वं लैण्ड रोवर-ब्राण्ड्-प्रचारेण सह सम्बद्धा अस्ति सम्प्रति अनेके पक्षाः अस्मिन् विषये वार्तालापं कुर्वन्ति ।