समाचारं

जापानदेशे दुर्लभः "तण्डुलस्य अभावः" अस्ति, अनेकेषु स्थानेषु अभावः, क्रयणप्रतिबन्धः च अस्ति...सरकारः तण्डुलभण्डारं मुक्तुं नकारयति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्टॉकः समाप्तः, क्रयणप्रतिबन्धाः... जुलैमासात् आरभ्य जापानदेशे अनेकेषु स्थानेषु "तण्डुलस्य अभावः" अभवत् । ओसाका-प्रान्तस्य अधिकारिणः पुनः जापान-केन्द्रसर्वकारेण आह्वानं कृतवन्तः यत् आपूर्ति-बाधां न्यूनीकर्तुं यथाशीघ्रं तण्डुल-भण्डारं मुक्तं करोतु, परन्तु केन्द्रसर्वकारस्य अधिकारिणः अङ्गीकृतवन्तः

जापानदेशस्य तण्डुलमूल्यानि किमर्थं तीव्ररूपेण वर्धितानि ?

अस्मिन् वर्षे जापानदेशे तण्डुलमूल्यानां वृद्धेः मौलिककारणं आपूर्तिमागधयोः विरोधाभासः इति विश्लेषकाः मन्यन्ते । एकतः जापानीसर्वकारस्य उत्पादननीतीनां समायोजनेन चरममौसमस्य च कारणेन जापानदेशे तण्डुलस्य आपूर्तिः न्यूनीकृता अस्ति; आपूर्तिमागधयोः विरोधाभासः अधिकं प्रमुखः।

तदतिरिक्तं जापानस्य मौसमविज्ञानसंस्थायाः अगस्तमासे पूर्वमेव चेतावनी जारीकृता यत् पूर्वीयजापानदेशस्य प्रशान्तमहासागरे स्थिते नानकाई-गर्ते प्रमुखभूकम्पस्य सम्भावना वर्धिता, येन केचन जनाः बृहत्मात्रायां तण्डुलानां क्रयणं, संग्रहणं च कर्तुं प्रवृत्ताः

चित्रस्य स्रोतः : विडियो स्क्रीनशॉट्

इदानीं चरमवायुमण्डलेन गतवर्षे जापानदेशस्य तण्डुलस्य फलानां न्यूनीकरणं जातम्, तस्य गुणवत्ता च न्यूनीकृता । सम्प्रति जापानदेशे विपण्यां विक्रीयमाणानां तण्डुलानां अधिकांशं पूर्ववर्षे कटितानि तण्डुलानि सन्ति । गतग्रीष्मर्तौ जापानदेशस्य औसततापमानं १८९८ तमे वर्षे अभिलेखानां आरम्भात् अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् । तीव्रतापेन तण्डुलानां गुणवत्तायाः क्षयः जातः, तण्डुलानां उत्पादनक्षेत्रं प्रसिद्धं निइगाटा-प्रान्तं च विशेषतया प्रभावितम् अस्ति आधिकारिकसांख्यिकीयानाम् अनुसारं गतवर्षे प्रथमश्रेणीयाः तण्डुलानां ६१.८% भागः आसीत्, यत् पूर्ववर्षस्य अपेक्षया महती न्यूनता अस्ति । जापानदेशस्य प्रसिद्धः "लव एट् फर्स्ट साइट्" इति तण्डुलः गतशरदऋतौ प्रति ६० किलोग्रामं प्रायः १५,००० येन् (प्रायः ७०३.५ युआन्) मूल्येन विक्रीतवान्, एकदा च अस्मिन् वर्षे मेमासे २९,००० येन् (प्रायः १,३६७.९ युआन्) यावत् विक्रीतवान्

तण्डुलमूल्यानां भाविप्रवृत्तेः विषये विश्लेषकाः मन्यन्ते यत् नूतनाः तण्डुलाः शीघ्रमेव प्रक्षेपिताः भविष्यन्ति, येन तण्डुलमूल्यानां वर्धमानस्य, अभावस्य च वर्तमानस्थितिः न्यूनीकर्तुं शक्यते। परन्तु यथा जापानदेशे अस्मिन् ग्रीष्मकाले उष्णवायुः निरन्तरं वर्तते, यत् तण्डुलस्य उत्पादनं गुणवत्तां च प्रभावितं कर्तुं शक्नोति, आगामिवर्षे समग्रतण्डुलप्रदायस्य स्थितिः आशावादी इति वक्तुं कठिनम्।

जापानदेशे अनेकेषु स्थानेषु "तण्डुलस्य अभावः" निरन्तरं वर्तते

सितम्बर्-मासस्य ७ दिनाङ्के सिन्हुआ-समाचार-संस्थायाः अनुसारं जापान-देशे अद्यत्वे अनेकेषु स्थानेषु “तण्डुल-अभावः” निरन्तरं वर्तते ।यद्यपि केचन नूतनाः तण्डुलाः विपण्यां सन्ति तथापि अनेकेषु सुपरमार्केट्-मध्ये तण्डुलाः अद्यापि भण्डारं समाप्ताः सन्ति अथवा क्रयणप्रतिबन्धाः सन्ति । जापानीजनाः कृषि-वन-मत्स्यपालन-मन्त्रालये मन्दं कार्यं कर्तुं प्रतिक्रिया-उपायान् न स्वीकुर्वन् इति आरोपं कृतवन्तः, केवलं तण्डुल-अभावस्य "शीघ्रं वा पश्चात् वा समाधानं भविष्यति" इति एव दावान् कृतवन्तः

जापानदेशस्य केषुचित् क्षेत्रेषु जुलैमासे "तण्डुलस्य अभावः" आरब्धः, अधुना अधिकक्षेत्राणि प्रभावितं करोति । जापानीयानां मीडिया-सञ्चारमाध्यमानां समाचारानुसारं ६ तमे वर्षे १९६८ तमे वर्षे ।टोक्यो, ओसाका प्रान्ते, फुकुशिमा प्रान्ते, होक्काइडो इत्यादिषु स्थानेषु तण्डुलानां आपूर्तिः अल्पा अस्ति, केचन भण्डाराः अलमार्यां स्थापितानां निमेषेषु एव विक्रीयन्ते

तण्डुलानां निरन्तरं अभावस्य, नूतनतण्डुलानां उच्चमूल्यस्य च सम्मुखे जापानीजनाः कृषि, वानिकी, मत्स्यपालनमन्त्रालयस्य विषये प्रबलं असन्तुष्टिं प्रकटितवन्तः, मन्त्रालयेन प्रतिक्रियापरिहाराः न कृता इति आरोपः कृतः जापानीयानां मीडिया-सञ्चारमाध्यमानां समाचारानुसारं कृषि-वन-मत्स्यपालन-मन्त्री तेत्सुशी साकामोटो-इत्यनेन तृतीये दिनाङ्के पृष्टः यत् कदा तण्डुलाः विपण्यां उपलभ्यन्ते इति सः उत्तरितवान् यत् - "सुपरमार्केट-लिपिकात् मया श्रुतं यत् बुधवासरे (४) दिनाङ्के आगमनस्य अपेक्षा अस्ति" इति । . अहं मन्ये तण्डुलानां अभावः शीघ्रं वा पश्चात् वा निराकृतः भविष्यति।" एतस्य सम्मुखे, तण्डुलमूल्यानां तीव्रवृद्ध्या सः अवदत्, "नवीनतण्डुलानां मूल्यं किञ्चित् अधिकं भविष्यति।

एतानि टिप्पण्यानि जापानीजनतायाः आलोचना उत्पन्ना । जनाः प्रश्नं कृतवन्तः यत् तेत्सुची साकामोटो कृषि, वानिकी, मत्स्यपालनमन्त्री इति नाम्ना वस्तुतः सुपरमार्केटस्य लिपिकस्य वचनं सर्वकारस्य आधिकारिकं उत्तररूपेण प्रयुक्तवान् इति। सामाजिकमाध्यमेषु बहवः जनाः लिखितवन्तः यत् "तण्डुलानि नास्ति, जनाः किं खादितुम् अर्हन्ति?"

तदतिरिक्तं तण्डुलभण्डारस्य मुक्तिं कर्तुं सर्वकारस्य अस्वीकारस्य विषये जापानीजनाः प्रश्नं कृतवन्तः ।

चित्रस्य स्रोतः : विडियो स्क्रीनशॉट्

सीसीटीवी न्यूज इत्यस्य अनुसारं जापानदेशे अद्यतनकाले अनेकेषु स्थानेषु "तण्डुलस्य अभावः" निरन्तरं वर्तते। कृषि-वन-मत्स्य-मन्त्रालयस्य अधिकारिणः ३० अगस्त-दिनाङ्के अवदन् यत् ते एतत् उपायं न करिष्यन्ति, आरक्षिततण्डुलानां मुक्तिः तण्डुलानां परिसञ्चरणं प्रभावितं कर्तुं शक्नोति इति।

जापानदेशस्य केषुचित् क्षेत्रेषु जुलैमासे तण्डुलस्य आपूर्तिस्य गम्भीरः अभावः आरब्धः अधुना अधिकक्षेत्रेषु प्रसृतः अस्ति । गतसप्ताहे ओसाका-प्रान्तेन कृते आपत्कालीन-सर्वक्षणेन ज्ञातं यत् प्रायः ८०% स्थानीय-खुदरा-भण्डारेषु तण्डुलस्य अभावः अस्ति । सैतामा, फुकुओका, ओइटा, हिरोशिमा प्रान्ते अपि एतादृशी स्थितिः अभवत् । केषुचित् सुपरमार्केट्-मध्ये तण्डुलाः अलमार्यां स्थापितानां प्रायः ३० निमेषेषु एव विक्रीताः, क्रयणप्रतिबन्धाः अपि कार्यान्विताः भवितुम् अर्हन्ति स्म । राजधानी टोक्योनगरस्य अनेकेषु सुपरमार्केट्-स्थानेषु अपि तण्डुलस्य अभावः दृश्यते ।

ओसाका-प्रान्तस्य राज्यपालः योशिमुरा हिरोफुमी कृषि-वन-मत्स्यपालन-मन्त्रालयेन २६ अगस्त-दिनाङ्के तण्डुलस्य सर्वकारीय-भण्डारं विमोचयितुं आह्वानं कृतवान् यत्, कठिन-आपूर्ति-सन्दर्भे "गोदामेषु तण्डुलानां निद्रायाः आवश्यकता नास्ति" इति विक्रेतारः उपभोक्तारश्च अस्य विचारस्य समर्थनं कुर्वन्ति, एतत् चरणं "आरक्षिततण्डुलानां विमोचनसमयः" इति मन्यन्ते ।

२ सितम्बर दिनाङ्के, स्थानीयसमये, २.ओसाका-प्रान्तस्य अधिकारिणः पुनः जापान-केन्द्रसर्वकारेण आह्वानं कृतवन्तः यत् आपूर्ति-बाधां न्यूनीकर्तुं यथाशीघ्रं तण्डुल-भण्डारं मुक्तं करोतु, परन्तु केन्द्रसर्वकारस्य अधिकारिणः अङ्गीकृतवन्तः द्वितीयदिनाङ्के ओसाका-प्रान्तस्य राज्यपालः योशिमुरा हिरोफुमी पुनः कृषि-वन-मत्स्यपालन-मन्त्रालयेन "तण्डुल-अभावं" न्यूनीकर्तुं उच्च-तण्डुल-मूल्यानां स्थिरीकरणाय च तण्डुलस्य सर्वकारीय-भण्डारं मुक्तं कर्तुं आह्वानं कृतवान्पूर्वं सः जापानी-सर्वकारेण अगस्त-मासस्य २६ दिनाङ्के तण्डुलानां सर्वकारीय-भण्डारं विमोचयितुं आह्वयति स्म, यत् "गोदामेषु तण्डुलानां निद्रां कर्तुं आवश्यकता नास्ति" इति

पश्चात् जापानस्य कृषि, वानिकी, मत्स्यपालनमन्त्रालयेन तण्डुलभण्डारस्य मुक्तिः तण्डुलस्य परिसञ्चरणं प्रभावितं कर्तुं शक्नोति इति आधारेण तत् अनुरोधं अङ्गीकृतवान् जापानस्य मुख्यमन्त्रिमण्डलसचिवः हयाशी मासाशी द्वितीयदिने पत्रकारसम्मेलने अवदत् यत् वर्षभरि तण्डुलस्य आपूर्तिः अपर्याप्तः आसीत् तदा सर्वकारस्य आरक्षिततण्डुलानि मुक्ताः अस्मिन् स्तरे क्रमेण नूतनाः तण्डुलाः विपण्यां आगच्छन्ति, तण्डुलानां अभावः च भविष्यति उपशमितम् ।

जापानी-तण्डुलस्य मूल्यं दुर्लभतया एव वर्धते

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं जापानदेशे वर्धमानं तण्डुलमूल्यं, कठिनं सूचीं च प्रसृता अस्ति। जापानदेशस्य कृषि, वानिकी, मत्स्यपालनमन्त्रालयस्य आँकडानि दर्शयन्ति यत्,जूनमासस्य अन्ते जापानदेशे निजीतण्डुलस्य भण्डारः १५६ लक्षटनः आसीत्, यत् वर्षे वर्षे ४१०,००० टनस्य न्यूनता अभवत्, यत् १९९९ तमे वर्षात् अभिलेखात्मकं न्यूनम् अस्ति ।जूनमासे ब्राउन् राइसस्य औसत थोकमूल्ये १४% वृद्धिः अभवत् गतवर्षस्य एव अवधिः, अगस्त २०१३ तः अभिलेखं स्थापितवान् । "निहोन् केइजाई शिम्बुन्" इति पत्रिकायाः ​​सूचना अस्ति यत् वर्तमानकाले तण्डुलमूल्यानां वृद्धिः दुर्लभा अस्ति।

अस्मिन् वर्षे आरम्भात् जापानी-सुपरमार्केट्-मध्ये विक्रियमाणानां तण्डुलानां मूल्यं प्रायः २०% वर्धितम्, केषाञ्चन उच्चगुणवत्तायुक्तानां तण्डुलानां मूल्यं अपि प्रायः द्विगुणं वर्धितम् गतशरदऋतौ एकस्य प्रकारस्य तण्डुलस्य मूल्यं प्रति ६० किलोग्रामं प्रायः १५,००० येन् (प्रायः ७०३.५ युआन्) आसीत्, अस्मिन् वर्षे मेमासे च २९,००० येन् (प्रायः १,३६७.९ युआन्) यावत् अभवत्

अगस्तमासे ओसाका-प्रान्तेन कृतस्य आपत्कालीनसर्वक्षणस्य परिणामेषु ज्ञातं यत् ओसाका-प्रान्तस्य प्रायः ८०% खुदरा-भण्डारेषु तण्डुलस्य अभावः अभवत् । राजधानी टोक्यो-नगरे अनेकेषु सुपरमार्केट्-स्थानेषु रिक्तं तण्डुल-अल्मारयः सन्ति । सैतामा, फुकुओका, ओइटा, हिरोशिमा प्रान्ते अपि एतादृशी स्थितिः अभवत् । कृषि, वानिकी, मत्स्यपालनमन्त्रालयस्य आँकडानि दर्शयन्ति यत् जूनमासस्य अन्ते देशस्य निजीतण्डुलस्य भण्डारः १५.६ मिलियन टन आसीत्, यत् वर्षे वर्षे ४१०,००० टन न्यूनीकृतम्, यत् १९९९ तमे वर्षात् नूतनं न्यूनतमम् अस्ति

जापानदेशस्य तण्डुलमूल्यानि किमर्थं तीव्ररूपेण वर्धितानि ?

सीसीटीवी न्यूज इत्यस्य अनुसारं अस्मिन् वर्षे जापानदेशे तण्डुलानां आपूर्तिः किमर्थं च अभावः, मूल्यवृद्धिः च अस्ति? कतिपयदिनानि पूर्वं एकः संवाददाता जापानतण्डुलव्यापारिसङ्घस्य कार्यकारीनिदेशकस्य eiichi aikawa इत्यस्य साक्षात्कारं कृतवान् ।

एइचि ऐकावा इत्यनेन उक्तं यत् गतवर्षस्य उच्चतापमानं अस्मिन् वर्षे तण्डुलस्य आपूर्तिस्य अभावस्य महत्त्वपूर्णं कारणम् अस्ति। सः पत्रकारैः उक्तवान् यत् विगत ३० वर्षेषु जापानदेशस्य तण्डुलस्य आपूर्तिः तुल्यकालिकरूपेण स्थिरः अस्ति, प्रमुखाः तण्डुल-उत्पादकक्षेत्राणि अपि कृषकान् संयोजयन्ति यत् ते तण्डुलरोपणं न्यूनीकर्तुं गोधूम-सोयाबीन्-इत्येतयोः कृते परिवर्तनं च कुर्वन्ति येन अत्यधिकं तण्डुलस्य उत्पादनं न्यूनं मूल्यं च न भवति। अप्रत्याशितरूपेण जापानदेशे २०२३ तमे वर्षे ग्रीष्मर्तौ उच्चतापमानस्य सामना अभवत्, १८९८ तमे वर्षे अभिलेखानां आरम्भात् एव औसततापमानं नूतनं उच्चतमं स्तरं प्राप्तवान् । अनेन न केवलं तण्डुलस्य उत्पादनस्य न्यूनता अभवत्, अपितु गुणवत्तायाः, तण्डुलस्य उत्पादनस्य च न्यूनता अभवत् ।

जापान चावलव्यापारिसङ्घस्य कार्यकारीनिदेशकः eiichi aikawa : गतवर्षे उच्चतापमानस्य कारणेन चावलस्य उत्पादनं प्रभावितम् आसीत्। अन्येषु शब्देषु मुख्याहारत्वेन यत् परिमाणं खादितुं शक्यते तत् अल्पं जातम् ।

उत्पादनस्य न्यूनता अभवत् तथापि जापानदेशस्य तण्डुलस्य उपभोगे अप्रत्याशितवृद्धिः अभवत्, येन अद्यतनकाले विपण्यां तण्डुलानां आपूर्तिः अभावः अभवत् निदेशक ऐकवा इत्यस्य विश्लेषणेन ज्ञातं यत् जापानदेशे अद्यतनकाले विविधप्रकारस्य खाद्यानां मूल्येषु तीव्रवृद्धेः तुलने तण्डुलस्य मूल्यवृद्धिः लघुः अभवत्, येन तण्डुलस्य उपभोगे वृद्धिः अभवत्

जापान राइस मर्चेन्ट् फेडरेशनस्य कार्यकारीनिदेशकः एइचि ऐकावा : रोटिकानां अन्येषां खाद्यपदार्थानां च मूल्यं वर्धमानम् अस्ति। यद्यपि तण्डुलानां मूल्यमपि वर्धितम् अस्ति तथापि औसतवृद्धिः केवलं प्रायः १०% एव भवति अतः जनाः तण्डुलभोजने अधिकं प्रवृत्ताः भवितुम् अर्हन्ति ।

जापानस्य कृषि, वानिकी, मत्स्यपालनमन्त्रालयस्य आँकडानुसारम् अस्मिन् वर्षे जूनमासस्य अन्ते जापानस्य निजीक्षेत्रे तण्डुलस्य भण्डारः १५ लक्षं टनपर्यन्तं न्यूनीकृतः आसीत्, यत् गतवर्षस्य समानकालस्य तुलने २०% न्यूनीकृतम् अस्ति तथा च १९९९ तमे वर्षात् न्यूनतमं बिन्दुः अस्ति . ऐकवा इत्यनेन विश्लेषितं यत् अधिकांशः नूतनाः तण्डुलाः अद्यापि न प्रक्षेपिताः, पूर्ववर्षस्य तण्डुलाः च भण्डारस्य निम्नतमस्तरं प्राप्तवन्तः अपर्याप्तसूची उपर्युक्तयोः कारणयोः अधिष्ठानस्य परिणामः भवति ।

विश्लेषकाणां मतं यत् यदा अस्मिन् शरदऋतौ नूतनाः तण्डुलाः बृहत्मात्रायां विपण्यां आगमिष्यन्ति तदा वर्तमानस्य तण्डुलस्य भण्डारस्य न्यूनतायाः, कठिनस्य आपूर्तिस्य च स्थितिः न्यूनीभवति। परन्तु अस्मिन् ग्रीष्मकाले जापानदेशे अत्यन्तं उष्णतायाः कारणात् पूर्वीयजापानस्य मुख्यतण्डुलउत्पादकक्षेत्रेषु उच्चतापमानस्य तापक्षतिः भवितुम् अर्हति, आगामिवर्षे पुनः तण्डुलविपण्यस्य आपूर्तिः न्यूनीभवितुं शक्नोति। तथा तण्डुलमूल्यानां वर्धनस्य प्रवृत्तिः निरन्तरं भविष्यति।

दैनिक आर्थिकवार्ताः सीसीटीवी समाचारैः सह एकीकृताः, सिन्हुआ न्यूज एजेन्सी