समाचारं

आश्चर्यजनकं बफेट् पुनः सम्यक् प्राप्तवान्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आँकडा दर्शयति यत् गतसप्ताहः २०२३ तमस्य वर्षस्य मार्चमासस्य अनन्तरं अमेरिकी-समूहानां कृते सर्वाधिकं दुष्टः सप्ताहः आसीत् । तदतिरिक्तं अमेरिकी-बन्धकविपण्ये अपि हिंसक-उतार-चढावः अभवत् । अमेरिकी-नौकरी-बाजारे बहुप्रतीक्षितेन अद्यतनेन दुर्बल-प्रदर्शनं दृश्यते स्म, येन अर्थव्यवस्थायाः विषये जन-चिन्ता अधिका अभवत् । व्याजदराणि वर्धयित्वा एकवर्षात् अधिककालानन्तरं फेडरल् रिजर्वः कार्यबाजारस्य रक्षणाय आर्थिकमन्दतायाः निवारणाय च स्वस्य ध्यानं स्थापयिष्यति। विपण्यभागिनः अवदन् यत् जोखिमानां परिहारस्य अन्तिमः उपायः "नगदं राजा" इति ।

सीसीटीवी न्यूज इत्यस्य अनुसारं ७ सितम्बर् दिनाङ्के स्थानीयसमये प्रायः २३:०१ वादने जापानदेशस्य ओकिनावा-प्रान्तस्य मियाकोजिमा-नगरस्य समुद्रतटे ४.३ तीव्रतायां भूकम्पः अभवत् ।

“नगदं राजा” इति विपणः पुनः वदति ।

शुक्रवासरे स्थानीयसमये अमेरिकी-अगस्त-मासस्य गैर-कृषि-वेतनसूची-प्रतिवेदनस्य प्रदर्शनं दुर्बलं जातम्, येन व्याज-दर-कटाहस्य विस्तारस्य विषये विपण्य-असहमतिः अभवत् । अमेरिकी-भण्डारस्य क्षयः अभवत्, बिटकॉइन-देशस्य पतनं जातम्, कच्चे तेलस्य पतनं जातम्, सुरक्षित-आश्रय-सम्पत्त्याः सुवर्णस्य अपि तीव्रः पतनं जातम् ।

अमेरिकनवित्तीयब्लॉगपोर्टल् zerohedge इत्यनेन टिप्पणी कृता यत्, शुक्रवासरस्य डुबकी अस्मिन् सप्ताहे च एकत्र डुबकी मारितवती, एतत् वक्तुं शक्यते यत् एषः डुबकी अगस्तमासस्य ५ (ब्लैक सोमवासरस्य) अपेक्षया अपि दुष्टतरः अस्ति। यतः केवलं एकः दिवसः तीक्ष्णवेदना आसीत्, तस्य सप्ताहस्य अन्ते यावत् शेयरबजारः अत्यन्तं पुनः उत्थापितः आसीत् । परन्तु अस्मिन् समये वेदना आरब्धा एव आसीत्, सप्ताहस्य आरम्भः दुर्गतिः अभवत्, अन्ते च अधिकं दुर्गतिः अभवत् ।

नित्यं मन्दतायाः मध्ये अमेरिकी-डॉलरस्य मूल्यं आघातानां मध्ये किञ्चित् वर्धितम् । विपण्यभागिनः अवदन् यत् जोखिमानां परिहारस्य अन्तिमः उपायः "नगदं राजा" इति ।

सामान्यतया विश्लेषकाः अपेक्षां कुर्वन्ति यत् सीपीआई तथा कोर सीपीआई मासे मासे ०.२% वर्धते। यदि महङ्गानि आँकडा अपेक्षिताम् अतिक्रमयन्ति तर्हि अमेरिकीकोषस्य उपजस्य वृद्धिः भवितुम् अर्हति, यत् सुवर्णस्य मूल्येषु भारं जनयति । तद्विपरीतम् अपेक्षितापेक्षया न्यूनतरदत्तांशः सुवर्णस्य समर्थनं करिष्यति । यदि cpi-दत्तांशः अप्रत्याशितरूपेण अधिकं भवति तर्हि अल्पकालीनरूपेण डॉलरः समर्थनं निरन्तरं प्राप्नुयात् ।

वस्तुतः बफेट् इत्यनेन पूर्वमेव "नगदं राजा" इति प्रदर्शितम् अस्ति । अगस्तमासस्य ३ दिनाङ्के सायंकाले बीजिंगसमये बर्कशायर-हैथवे (अतः परं "बर्कशायर" इति उच्यते) इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकप्रतिवेदनं प्रकाशितम् । वित्तीयप्रतिवेदनदत्तांशैः ज्ञायते यत् बर्कशायरस्य नगदभण्डारः द्वितीयत्रिमासे अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्, पूर्वत्रिमासिकस्य अन्ते नगदभण्डारः १८९ अरब अमेरिकीडॉलर् आसीत्

२०२४ तमे वर्षे वार्षिकशेयरधारकसभायां बफेट् इत्यस्य मतं आसीत् यत् शेयरबजारे उपलभ्यमानस्य धनस्य, विश्वे द्वन्द्वस्य च सापेक्षतया बृहत्मात्रायां नगदं धारयितुं "अति आकर्षकम्" अस्ति "वयं धनं व्यययितुं प्रसन्नाः स्मः, परन्तु एतत् (अधिग्रहीतः वा निवेशितः वा व्यापारः) किमपि कार्यं कर्तव्यं यस्य जोखिमः अत्यल्पं भवति, अस्मान् बहु धनं च करोति।"

एनवीडिया इत्यस्य विपण्यमूल्यं एकस्मिन् सप्ताहे ४०६ अब्ज डॉलरं वाष्पितम् अभवत्

एएमडी तथा क्वालकॉम इत्येतयोः संयुक्तविपण्यपूञ्जीकरणात् अधिकं

अगस्तमासस्य अन्ते वैश्विकचिप्-विशालकायेन एनवीडिया-संस्थायाः त्रैमासिक-प्रतिवेदनेन मार्केट्-तः नकारात्मक-प्रतिक्रिया उत्पन्ना, तस्य स्टॉक-मूल्यानां गतिः च महतीं दुर्बलतां प्राप्तवती न केवलं, एनवीडिया स्वयं अपि अनेकानाम् आव्हानानां सामनां कुर्वन् अस्ति, यत्र स्वस्य नूतनस्य उत्पादस्य ब्लैकवेल् इत्यस्य विलम्बेन विमोचनं, तस्य सकललाभमार्जिनस्य उपरि दबावः च अस्ति, एतेषां मौलिककारकाणां कम्पनीयाः अल्पकालिकप्रदर्शने नकारात्मकः प्रभावः भवति तदतिरिक्तं एनवीडिया कृत्रिमबुद्धि-त्वरित-कम्प्यूटिङ्ग्-विपण्येषु अधिकाधिकं तीव्र-प्रतिस्पर्धायाः सामनां करोति ।

एनवीडिया इत्यस्य शेयरमूल्यं ६ दिनाङ्के ४% अधिकं न्यूनीकृत्य वर्षद्वये सर्वाधिकं दुष्टं साप्ताहिकं प्रदर्शनं कृतवान् । कम्पनीयाः विपण्यमूल्यं केवलं विगतसप्ताहे ४०६ अरब डॉलरं संकुचितं जातम्, यत् एएमडी-क्वालकॉम्-योः संयुक्तविपण्यमूल्यं अतिक्रान्तम् अस्ति ।

चित्रस्य स्रोतः : वायुः

शेयरमूल्यानां महत्त्वपूर्णः सुधारः एनवीडियायाः भविष्यस्य सम्भावनायाः अनिश्चिततायाः विषये मार्केटस्य चिन्ताम् प्रकाशयति, येन शेयरबजारः दुर्बलः भवति तथा च वैश्विकचिपबाजारस्य अमेरिकी-अर्थव्यवस्थायाः च उपरि छायां पातयति। विश्लेषकाः मन्यन्ते यत् एनवीडिया-समूहस्य स्टॉक-मूल्ये न्यूनता प्रौद्योगिकी-स्टॉक-बुद्बुदस्य विषये मार्केट्-चिन्तानां प्रत्यक्षं प्रतिबिम्बम् अस्ति, अपि च भविष्ये प्रौद्योगिकी-उद्योगे अधिक-दबावस्य सामना कर्तुं शक्यते इति अपि सूचयति

ज्ञातव्यं यत् एनवीडियाद्वारा ५ दिनाङ्के अमेरिकीप्रतिभूतिविनिमयआयोगाय प्रदत्तदत्तांशैः ज्ञातं यत् एनविडियायाः मुख्याधिकारी जेन्सेन् हुआङ्ग् इत्यनेन १३ जूनतः ५ सितम्बर् पर्यन्तं प्रायः ५३ लक्षं एनविडियासामान्यशेयरं विक्रीतम्, यस्य मूल्यं प्रायः ६.३ अरब डॉलरः आसीत् एनवीडिया इत्यस्य बृहत्तमः व्यक्तिगतः भागधारकः इति नाम्ना हुआङ्ग रेन्क्सन् इत्यस्य २५ मार्चपर्यन्तं प्रायः ९३.५ मिलियनं भागाः सन्ति, ये कम्पनीयाः कुल बकाया भागानां प्रायः ३.८% भागाः सन्ति

मिजुहो सिक्योरिटीजस्य विश्लेषकः जोर्डन् क्लेन् ६ दिनाङ्के अवदत् यत् एनविडिया इत्यस्य शेयरमूल्यं आगामिषु कतिपयेषु सप्ताहेषु प्रतिशेयरं १३० डॉलरात् अधिकं न भविष्यति इति अपेक्षा अस्ति। समूहरूपेण चिप्-भण्डारः अधुना दलदल-मध्ये अटन्तः दृश्यन्ते, तेषां न्यूनता च निरन्तरं भविष्यति इति अपेक्षा अस्ति ।

अमेरिकी बोइङ्ग् इत्यस्य "स्टारलाइनर्" इति अन्तरिक्षयानं चालकदलं विना पृथिव्यां प्रत्यागच्छति

सिन्हुआ न्यूज एजेन्सी इत्यस्य ७ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकन बोइङ्ग् कम्पनीयाः "स्टारलाइनर्" इति अन्तरिक्षयानं यत् तकनीकीविफलतायाः सामनां कृतवान्, तत् ७ दिनाङ्के प्रातःकाले चालकदलं विना पृथिव्यां पुनः आगत्य न्यू इत्यस्मिन् व्हाइट् सैण्ड्स् स्पेसपोर्ट् क्षेत्रे अवतरत् मेक्सिको, संयुक्त राज्य अमेरिका।

"स्टारलाइनर्" इत्यनेन अमेरिकन-अन्तरिक्षयात्रिकौ विल्मोर्-विलियम्स्-इत्येतौ जून-मासस्य ५ दिनाङ्के अन्तरिक्षं प्रति नीतवान्, जून-मासस्य ६ दिनाङ्के च अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति उड्डीयत । एतत् "स्टारलाइनर्" इत्यस्य प्रथमं मानवयुक्तं परीक्षणविमानम् अस्ति । मूलतः अन्तरिक्षयानं त्यक्त्वा जूनमासस्य १४ दिनाङ्के पृथिव्यां प्रत्यागन्तुं निश्चितम् आसीत्, परन्तु प्रोपेलरस्य विफलता, हीलियमस्य लीक इत्यादीनां समस्यानां कारणात् पुनरागमनसमयः पुनः पुनः स्थगितः सुरक्षाकारणात् नासा-संस्थायाः निर्णयः अभवत् यत् "स्टारलाइनर"-विमानं ६ सितम्बर्-दिनाङ्के अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकात् त्यक्त्वा मनुष्यान् न वहन् पृथिव्यां प्रत्यागन्तुं शक्नोति, आगामिवर्षस्य फरवरी-मासे अमेरिकन-अन्तरिक्ष-अन्वेषण-प्रौद्योगिकी-कम्पनीयाः "ड्रैगन"-अन्तरिक्षयानेन पुनः आगमिष्यतः । पृथ्वी।