समाचारं

किं भवन्तः प्रतिज्ञां कर्तुम् इच्छन्ति यत् व्यापारात् निलम्बनं न भविष्यति? cicpa लेखासंस्थानां समर्थनं करोति: शर्ताः अन्यायपूर्णाः सन्ति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एआइसीपीए लेखासंस्थानां समर्थनं कर्तुं आरब्धवान् अस्ति ।

अधुना केचन आईपीओ निविदासु लेखासंस्थाः स्वव्यापारं स्थगितं न भविष्यति इति प्रतिज्ञां कर्तुं, स्थगितः चेत् क्षतिपूर्तिं दातुं च आग्रहं कुर्वन्ति । विपण्यसंस्थाभिः नियमन-प्रेरितात् स्वैच्छिक-चालनपर्यन्तं संक्रमणे अपि एषा महत्त्वपूर्णा घटना अस्ति, लेखापरीक्षा-संस्थानां अभ्यास-गुणवत्ता च कठिनसमीक्षायाः सामनां कुर्वन् अस्ति

चीनप्रमाणितसार्वजनिकलेखाकारसंस्थायाः ५ सितम्बर् दिनाङ्के उक्तं यत् भविष्ये लेखासंस्थायाः प्रासंगिकव्यापारयोग्यता निलम्बिता भविष्यति वा इति बहुभिः कारकैः प्रभावितं भविष्यति, अप्रत्याशितविषयः च। व्यावसायिकसङ्गतिपत्रे उपर्युक्तप्रतिबद्धतानां योजनं लेखासंस्थानां प्रमाणितसार्वजनिकलेखाकारानाञ्च दायित्वं अतिक्रमति।

एआईसीपीए इत्यनेन उक्तं यत् लेखासंस्थाः शीघ्रमेव कानूनीविशेषज्ञानाम् अभिप्रायं प्राप्तव्याः, प्रासंगिकलेखापरीक्षासङ्गतिपत्राणां शर्तानाम् निष्पक्षतायाः पूर्णतया मूल्याङ्कनं कुर्वन्तु, व्यापारसङ्गतिपत्रेषु विवेकपूर्वकं हस्ताक्षरं कुर्वन्तु, लेखासंस्थानां प्रमाणितसार्वजनिकलेखाकारानाञ्च वैधअधिकारस्य हितस्य च रक्षणं कुर्वन्तु।

एआइसीपीए इत्यनेन विशेषवक्तव्यं कृतम्

अधुना द्वौ विषयौ घटितौ यया लेखासंस्थानां सतर्कता महती वर्धिता अस्ति।

प्रथमं यदा कश्चन निगमः आईपीओ लेखापरीक्षासेवाप्रदातारं चयनं कुर्वन् आसीत् तदा तया त्रीणि लेखासंस्थानि एकस्मिन् समये बोलीं दातुं आमन्त्रितानि, यत्र एकः प्राथमिकः अभ्यर्थी, द्वौ च बैकअपरूपेण यदा मुख्यलेखासंस्था नियामकदण्डस्य अधीनः भवति तदा वैकल्पिकसंस्था स्वयमेव चयनिता भविष्यति;

द्वितीयं, यदा हुनान वेन्की इत्यनेन अद्यैव एकं लेखासंस्थां नियुक्तं तदा तस्य बोलीलेखापरीक्षासंस्थायाः आवश्यकता आसीत् यत् बोलीघोषणायाः तिथ्याः एकवर्षस्य अन्तः बोलीदाता चीनप्रतिभूतिनियामकआयोगस्य स्वीकारस्य निलम्बनस्य अथवा आवेदनस्य समीक्षायाः निलम्बनस्य अधीनः न भविष्यति सामग्रीं, तथा च प्रतिभूतिव्यापारः निलम्बितः न भविष्यति योग्यता (निविदाकारस्य प्रतिबद्धतापत्रं दातुं आवश्यकं भवति, यस्मिन् अन्तर्भवितव्यम्: यदि उपर्युक्तस्थितिः भवति तर्हि क्षतिपूर्तिः तस्मिन् समये निविदाकारेण दत्तस्य राशिस्य द्विगुणा भविष्यति)।

स्पष्टतया यदा लेखापरीक्षासंस्थाः कानूनानुसारं विपण्यसंस्थानां लेखापरीक्षां कुर्वन्ति तदा विपण्यसंस्थाः लेखापरीक्षासंस्थानां विषये अधिककठोरदृष्ट्या पश्यन्ति।

५ सितम्बर् दिनाङ्के सीआईसीपीए इत्यनेन एकं विशेषदस्तावेजं जारीकृतं यत् लेखासंस्थाभ्यः "भविष्यत्काले प्रतिभूतिव्यापारयोग्यतायाः निलम्बनं न भविष्यति" इति जोखिमस्य विषये ध्यानं दातुं स्मरणं कृतम्

एआईसीपीए स्मरणं करोति यत् "चीनगणराज्यस्य सीपीए कानूनम्" निर्धारितं यत् सीपीए तथा लेखासंस्थाः स्वव्यापारं स्वतन्त्रतया निष्पक्षतया च कानूनानुसारं कुर्वन्ति तथा च कानूनेन सुरक्षिताः सन्ति। सीपीए इत्यस्य उत्तरदायित्वं लेखापरीक्षामानकानां प्रासंगिकव्यावसायिकनीतिशास्त्रस्य आवश्यकतानां च अनुरूपं लेखापरीक्षाकार्यं कर्तुं, तथा च वित्तीयविवरणानि प्रयोज्यवित्तीयप्रतिवेदनाधारस्य प्रावधानानाम् अनुरूपं सर्वेषु भौतिकपक्षेषु निर्मिताः सन्ति वा इति विषये लेखापरीक्षामतं प्रकटयितुं च भवति .

एआईसीपीए इत्यनेन उक्तं यत् भविष्ये लेखासंस्थायाः प्रासंगिकव्यापारयोग्यता निलम्बिता भविष्यति वा इति बहुभिः कारकैः प्रभावितं भविष्यति तथा च अप्रत्याशितविषयः अस्ति। व्यावसायिकसङ्गतिपत्रे उपर्युक्तप्रतिबद्धतानां योजनं लेखासंस्थानां प्रमाणितसार्वजनिकलेखाकारानाञ्च दायित्वं अतिक्रमति। बोलीप्रक्रियायाः अथवा व्यवसायं कर्तुं प्रक्रियायाः समये लेखासंस्था लेखापरीक्षाग्राहकेन सह पूर्णपरामर्शस्य आधारेण कानूनीविशेषज्ञानाम् अभिप्रायं शीघ्रं याचयिष्यति, प्रासंगिकलेखापरीक्षासङ्गतिपत्रस्य शर्तानाम् निष्पक्षतायाः पूर्णतया मूल्याङ्कनं करिष्यति, विवेकपूर्वकं हस्ताक्षरं करिष्यति सगाईपत्रं, लेखाधिकारिणां च रक्षणं भवति फर्मस्य तथा सीपीए इत्यस्य वैध अधिकाराः हिताः च। एकस्मिन् समये लेखासंस्थाः प्रमाणितसार्वजनिकलेखाकाराः च कानूनानुसारं लेखापरीक्षा-आश्वासन-कर्तव्यं सख्तीपूर्वकं कर्तुं, लेखापरीक्षा-गुणवत्तायां सुधारं कर्तुं, अभ्यास-निरीक्षणे भूमिकां निर्वहन्ति, स्वातन्त्र्यं, वस्तुनिष्ठतां, निष्पक्षतां, मानकीकृत-अभ्यासं च सुनिश्चितं कर्तुं च अर्हन्ति

अनेकाः लेखासंस्थाः व्यापारात् निलम्बिताः सन्ति

अस्मिन् वर्षे लेखासंस्थानां नियामकदण्डः गहनतया कार्यान्वितः अस्ति, येन सूचयति यत् पर्यवेक्षणं कठोरतरं भवति।

१६ अगस्तदिनाङ्के चीनप्रतिभूतिनियामकआयोगेन जारीप्रशासनिकदण्डनिर्णयेन ज्ञातं यत् बेकरटिल्ली अन्तर्राष्ट्रीयलेखासंस्था किक्सिन् होल्डिङ्ग्स् इत्यस्य वार्षिकप्रतिवेदनस्य लेखापरीक्षायां स्वकर्तव्यं परिश्रमपूर्वकं न निर्वहति इति ज्ञातम्, तथा च निर्मितं निर्गतं च लेखापरीक्षाप्रतिवेदनं समाविष्टम् false records;

अस्मिन् विषये चीनप्रतिभूतिनियामकआयोगेन बेकरटिल्ली अन्तर्राष्ट्रीयलेखासंस्थायाः (विशेषसामान्यसाझेदारी) सुधारं कर्तुं, चेतावनी दातुं, ३६.८ लक्षं युआन् व्यावसायिकं आयं जब्धं कर्तुं, २३.४ मिलियन युआन् दण्डं दातुं, प्रतिभूतिसेवां स्थगयितुं च आदेशं दातुं निर्णयः कृतः ६ मासान् यावत् व्यापारः।

अस्मिन् वर्षे मे-मासस्य १३ दिनाङ्के जियांग्सु-प्रतिभूति-नियामक-ब्यूरो-संस्थायाः प्रशासनिक-दण्ड-निर्णयस्य घोषणा अभवत् यत् दहुआ-लेखा-संस्थायाः (विशेष-सामान्य-साझेदारी) प्रतिभूति-सेवासु संलग्नतायाः कृते षड्मासानां कृते निलम्बितः अभवत्, तस्याः त्रयः हस्ताक्षर-प्रमाणित-सार्वजनिक-लेखाकाराः दण्डिताः, जप्ताः च अभवन् कुलम् ४१.३२ मिलियन युआन् ।

जियांग्सु प्रतिभूति नियामक ब्यूरो इत्यस्य मतं यत् यदा दहुआ इत्यनेन २०१७ तः २०२२ पर्यन्तं जिन टोङ्गलिंगस्य वार्षिकवित्तीयविवरणानां लेखापरीक्षा कृता तदा जोखिममूल्यांकनस्य आन्तरिकनियन्त्रणपरीक्षणप्रक्रियासु च प्रमुखदोषाः, धोखाधड़ीजोखिमैः निबद्धुं समुचितलेखापरीक्षापरिहारं न कृत्वा, सारभूतप्रक्रियासु प्रमुखदोषाः च आसन् , तथा च प्रासंगिकविनियमानाम् उल्लङ्घनं कृत्वा कम्पनी आचरणसंहितायां प्रावधानानाम् अनुसारं परिश्रमस्य कर्तव्यं यथायोग्यं परिश्रमं च कर्तुं असफलतां प्राप्तवती, तथा च जारीकृते लेखापरीक्षाप्रतिवेदने मिथ्या अभिलेखाः आसन्।

चीन-प्रतिभूति-पत्रिकायाः ​​अपूर्ण-आँकडानां अनुसारं अधुना प्रतिभूति-नियामक-अधिकारिभिः प्रतिभूति-व्यापारे संलग्नानाम् लेखा-संस्थानां कृते अस्मिन् वर्षे १३ वारं दण्डः दत्तः अस्ति दण्डानां आवृत्तेः दृष्ट्या २०२४ जनवरीतः अगस्तपर्यन्तं १९ प्रशासनिकदण्डाभिलेखाः सम्पूर्णस्य २०२३ तमस्य वर्षस्य १९ प्रशासनिकदण्डानां अभिलेखस्य समीपे सन्ति, दण्डानां राशिः २०२४ जनवरीतः अगस्तपर्यन्तं दण्डाः १२५ मिलियन युआन् प्राप्तवान्, यत् सम्पूर्णस्य २०२३ तमस्य वर्षस्य सर्वाधिकसंख्या अस्ति।१.३ गुणा। बेकर टिली अन्तर्राष्ट्रीयलेखासंस्था (विशेषसामान्यसाझेदारी) तथा दहुआ लेखासंस्था (विशेषसामान्यसाझेदारी) इत्येतयोः द्वयोः अपि प्रतिभूतिसेवाव्यापारे ६ मासान् यावत् निलम्बितम् अस्ति।

लेखापरीक्षासंस्थाः अधिकं विपण्य-उन्मुखं समाप्ति-तन्त्रं प्रारभन्ते

उद्योग प्राधिकरणेन निर्गतं लेखा फर्म अभ्यास योग्यता प्रमाणपत्रं धारयितुं प्रतिभूति तथा वायदा सेवा सम्बद्धव्यापारयोग्यता केवलं न्यूनतम सीमा अस्ति——

अधिकाधिकानि बोलीकम्पनयः अपेक्षन्ते यत् ये लेखासंस्थाः तेषां सेवां कुर्वन्ति तेषां लेखापरीक्षायाः उत्तरदायी न भवितुमर्हति येषां कृते वित्तमन्त्रालयेन अथवा प्रान्तीयवित्तीयविभागैः अन्तिमेषु वर्षेषु प्रमुखा सम्पत्तिहानिः अथवा प्रमुखवित्तीयधोखाधड़ी अभवत् कानूनानां नियमानाञ्च उल्लङ्घनं यथा अवैधलाभः, दण्डः, व्यवसायस्य भागस्य निलम्बनम् इत्यादयः प्रशासनिकदण्डाः प्राप्तुं न शक्नुवन्ति वा धोखाधड़ीयाः गबनस्य च कारणेन सम्बन्धितविभागैः चेतयितुं न शक्नुवन्ति; चीन प्रतिभूति नियामक आयोग इत्यादि द्वारा निलम्बित व्यवसाय।

यदा केचन लेखासंस्थाः बोलीं कर्तुं बहिः गच्छन्ति तदा तेषां कृते बोलीदातुः सम्पत्तिआकारस्य व्यावसायिकजटिलतायाः च मेलनं कुर्वन्तः स्केलः, संसाधनाः, जोखिमसहिष्णुता च अपि आवश्यकाः भवन्ति

उद्योगस्य अन्तःस्थजनाः विश्लेषयन्ति यत् लेखापरीक्षासंस्थाः अधिककठोरविपण्य-आधारित-उन्मूलन-तन्त्रस्य सम्मुखीभवन्ति, अभ्यास-गुणवत्ता च कदापि महत्त्वपूर्ण-मूल्यांकन-स्थाने न स्थापिता pwc इत्यस्य पतनेन सह मार्केट् "बृहत् फर्मेषु" अन्धविश्वासं सरलं विश्वासं च भङ्गयति । उत्तमव्यापारप्रतिष्ठा, सुदृढवित्तीयलेखाव्यवस्था, नियामकदण्डस्य अथवा व्यावसायिकसञ्चालनस्य निलम्बनस्य अधीनतायाः स्वच्छः इतिहासः, स्थिरं उत्तरदायी च अभ्यासदलं च भवति, एतानि "मृदुबलाः" "कठिनदहलीज" इव महत्त्वपूर्णाः सन्ति व्यावसायिकयोग्यताप्रमाणपत्रयुक्तानां प्रतिनिधिनां कृते।

यथा यथा सख्तं पर्यवेक्षणं प्रबन्धनं च निरन्तरं भवति तथा तथा लेखापरीक्षासंस्थाः सहितं मध्यस्थैः निगमसूचीं वित्तपोषणं च प्रवर्धयितुं “द्वारपाल” उत्तरदायित्वं अधिकतया स्वीकृतम्, तथा च विपणेन “द्वारपालानाम्” अधिकानि माङ्गल्यानि अपि स्थापितानि

अनेकाः विपण्यप्रतिभागिनः मन्यन्ते यत् लेखापरीक्षा एजेन्सीभिः सह आईपीओ-मध्यस्थैः स्वस्य अभ्यासस्य निष्पक्षता, व्यावसायिकता, पारदर्शिता च सुनिश्चित्य, स्रोततः सूचीकृतकम्पनीनां गुणवत्तां सुधारयितुम्, निवेशानां वैधअधिकारस्य हितस्य च रक्षणार्थं सत्यापनदायित्वं सख्तीपूर्वकं कर्तुं आवश्यकम् एव

केचन अपि मन्यन्ते यत् नियमेन वा विपण्यसंस्थाभिः वा चालितं वा, यदा मध्यस्थानां समग्रव्यावसायिकगुणवत्तासुधारः भवति तदा एव सूचीकृतानां कम्पनीनां सूचनाप्रकटीकरणस्य गुणवत्तां सुधारयितुम् आग्रहः कर्तुं शक्यते केवलं तेषां कम्पनीनां सूचीकरणं कर्तुं अनुमतिं दत्त्वा येषां कृते मानकीकृतं, सत्यं, सम्पूर्णं च सूचनाप्रकटीकरणं भवति, तेषां विपण्यदक्षता पारदर्शिता च सुधारः, पूंजीबाजारस्य स्थिरता च अधिकं समेकनं कर्तुं शक्यते