समाचारं

अर्धचालकविशालकायः आकस्मिकघोषणाम् अकरोत् ततः वाणिज्यमन्त्रालयः प्रतिक्रियाम् अददात्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाणिज्यमन्त्रालयस्य नवीनतमः प्रतिक्रिया।

८ दिनाङ्के वाणिज्यमन्त्रालयस्य जालपुटेन प्राप्तानां वार्तानुसारं वाणिज्यमन्त्रालयस्य प्रवक्ता डच्-अर्धचालकनिर्यातनियन्त्रणस्य विषये संवाददातृणां प्रश्नानाम् उत्तरं दत्तवान्

वाणिज्यमन्त्रालयेन उक्तं यत् चीनदेशेन प्रासंगिकस्थितेः संज्ञानं गृहीतम्। अधुना चीन-नेदरलैण्ड्-देशयोः अर्धचालकनिर्यातनियन्त्रणविषयेषु बहुस्तरीयं नित्यं च संचारं परामर्शं च कृतम् अस्ति । २०२३ तमे वर्षे अर्धचालकनिर्यातनियन्त्रणपरिपाटानां आधारेण नेदरलैण्ड्देशेन प्रकाशशिलालेखनयन्त्राणां नियन्त्रणस्य व्याप्तिः अधिकं विस्तारिता अस्ति, चीनदेशः च अस्मिन् विषये असन्तुष्टः अस्ति अन्तिमेषु वर्षेषु स्वस्य वैश्विकं वर्चस्वं निर्वाहयितुम् अमेरिकादेशेन राष्ट्रियसुरक्षायाः अवधारणायाः सामान्यीकरणं निरन्तरं कृतम् अस्ति तथा च अर्धचालकानाम् उपकरणानां च निर्यातनियन्त्रणपरिपाटान् कठिनं कर्तुं कतिपयान् देशान् बाध्यते एतेन वैश्विक अर्धचालक-उद्योगशृङ्खलायाः स्थिरतायाः कृते गम्भीरः खतरा उत्पन्नः अस्ति तथा आपूर्तिशृङ्खला, तथा च सम्बन्धितदेशानां कम्पनीनां च वैध अधिकारान् हितान् च गम्भीररूपेण क्षतिग्रस्तं कृतवान् चीनस्य अस्य दृढविरोधः अस्ति।

डचपक्षः अन्तर्राष्ट्रीय-आर्थिक-व्यापार-नियमानाम् निर्वाहात् चीन-डच्-आर्थिक-व्यापार-सहकार्यस्य समग्र-स्थित्याः च अग्रे गन्तुम्, विपण्य-सिद्धान्तानां अनुबन्ध-भावनायाश्च सम्मानं कुर्यात्, अर्धचालक-उद्योगानाम् सामान्य-सहकार्यं विकासं च बाधकं प्रासंगिक-उपायान् परिहरतु | of the two countrys, not abuse export control measures, and effectively sefeguard the common interests of chinese and dutch enterprises and both parties , वैश्विक अर्धचालक उद्योगशृङ्खलायाः आपूर्तिशृङ्खलायाः च स्थिरतां निर्वाहयितुम्।

६ सितम्बर् दिनाङ्के लिथोग्राफीयन्त्रविशालकाय एएसएमएल इत्यनेन स्वस्य आधिकारिकजालस्थले एकं वक्तव्यं प्रकाशितं यत् डच्-सर्वकारेण विसर्जन-डीयूवी-लिथोग्राफी-यन्त्राणां कृते नूतनानि निर्यात-विनियमाः घोषिताः, ये ७ सितम्बर्-मासात् प्रभावी भविष्यन्ति

अद्यतन-अनुज्ञापत्र-आवश्यकतानां अन्तर्गतं, तथा च u.s.export administration regulation 734.4.(a).(3) इत्यस्य अनुसारं, asml इत्यनेन स्वस्य twinscannxt:1970i तथा 1980i duv विसर्जन लिथोग्राफी प्रणाली। डच् निर्यात-अनुज्ञापत्रस्य आवश्यकताः twinscanxt:2000i तथा तदनन्तरं duv विसर्जन-प्रणालीषु प्रयुक्ताः सन्ति । asml इत्यस्य अत्यन्तं पराबैंगनी (euv) प्रणालीनां विक्रयणं अपि अनुज्ञापत्रस्य आवश्यकतायाः अधीनम् अस्ति ।

ज्ञातव्यं यत् अद्यैव यूबीएस-संस्थायाः एएसएमएल-स्टॉक-रेटिंग् "क्रयणम्" तः "तटस्थ" यावत् न्यूनीकृत्य लक्ष्यमूल्यं १,०५० यूरोतः ९०० यूरोपर्यन्तं न्यूनीकृतम् कम्पनीयाः प्रतिशेयर-उपार्जनस्य वृद्धि-दरः मन्दः भविष्यति इति मार्केट्-अपेक्षायाः मध्ये एतत् समायोजनं कृतम् अस्ति ।