समाचारं

कः सुरक्षितः, अमेरिकीऋणधारणं वर्धयति वा आफ्रिकादेशे निवेशं करोति वा? कः अधिकं लाभप्रदः ?

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अहं महत्त्वपूर्णं पूर्वछायाबिन्दुं कृत्वा आरभतुम् इच्छामि यत् समीचीनकूटनीतिकरणनीतिं आर्थिकरणनीतिं च निर्मातुं अस्माकं वैश्विकरणनीतिकप्रतिमानं दृष्टिः च भवितुमर्हति।

एतेन अत्यन्तं महत्त्वपूर्णः विषयः आगच्छति यत् मम देशस्य अमेरिकीऋणधारणायां वा आफ्रिकादेशे निवेशस्य वा वृद्धेः तुलनां कृत्वा कः सुरक्षितः अस्ति? कः अधिकं लाभप्रदः ?

एकैकं चर्चां कुर्मः ।

चिरकालात् बहवः "छद्मविद्वांसः" चीनस्य निवेशं प्रायोजकत्वं च आफ्रिका-लैटिन-अमेरिका-देशयोः उपरि आक्रमणं कुर्वन्ति तेषां कारणं यत् चीनदेशे अद्यापि एतावन्तः दरिद्राः जनाः सन्ति, किमर्थं न तेषां अनुदानार्थं धनस्य उपयोगः? किं वयम् अद्यापि आफ्रिका-दक्षिण-अमेरिका-देशयोः साहाय्यं कर्तुं गच्छामः ?

एतस्य तुलनां वयं अमेरिकादेशेन सह कर्तुं शक्नुमः, यस्य ते अधिकं प्रशंसन्ति । अमेरिकादेशे प्रतिदिनं ६,००,००० तः अधिकाः जनाः निराश्रयाः, वीथिषु सुप्ताः च सन्ति, समाजस्य तलभागे च द्विकरोडं कृष्णवर्णीयाः जनाः निवसन्ति परन्तु अमेरिकादेशः युक्रेनदेशाय २०० कोटिभ्यः अधिकं अमेरिकी-डॉलर्-रूप्यकाणां साहाय्यं किमर्थं करोति इस्राएलं च? स्पष्टतया, एतत् संयुक्तराज्यसंस्थायाः "निवेशः" अस्ति, "युद्धनिवेशात्" अधिकं किमपि नास्ति । यतः अमेरिकादेशः यथा शक्तिशालिनः राष्ट्रः भवति तत् युद्धशक्तिमान् राष्ट्रं भवितुं भवति।

खैर, आफ्रिका-अमेरिका-देशयोः चीनस्य सहायता मूलतः एकप्रकारस्य निवेशः अस्ति, परन्तु अमेरिकादेशस्य विपरीतम् चीनस्य निवेशः शान्तिनिवेशः, विकासनिवेशः, वैश्विकरणनीतिकनिवेशः च अस्ति