समाचारं

यथा यथा अमेरिका, ब्रिटेन, जर्मनी च युक्रेनदेशाय साहाय्यं वर्धयन्ति तथा तथा रूसदेशः पाश्चात्यनाकाबन्दीं निरन्तरं भङ्गयति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तरफलक समाचार संवाददाता | चेन् शेङ्गलोङ्ग

अन्तरफलक समाचार सम्पादक | लियू हैचुआन्

नवम्बरमासे यथा यथा अमेरिकीराष्ट्रपतिनिर्वाचनं समीपं गच्छति तथा तथा युक्रेन-अमेरिका-देशयोः सम्बन्धः अधिकाधिकं अनिश्चितः भवति, युक्रेन-सेनायाः गोलाबारूद-भण्डारस्य अभावः च अस्ति

सीसीटीवी न्यूज इत्यस्य अनुसारं २०२४ तमस्य वर्षस्य सितम्बरमासस्य ६ दिनाङ्के स्थानीयसमये २४ तमे युक्रेनदेशस्य रक्षासम्पर्कसमूहःसम्मेलनस्य आयोजनं जर्मनीदेशे अभवत् । ज़ेलेन्स्की, अमेरिकी-यूरोपीय-रक्षा-अधिकारिणः च सर्वे उपस्थिताः आसन् । पाश्चात्त्यदेशाः युक्रेनदेशस्य वायुरक्षायाः समर्थनार्थं प्रतिबद्धतां प्रकटितवन्तः। तेषु अमेरिकादेशः २५० मिलियन अमेरिकीडॉलर् मूल्यस्य शस्त्राणि प्रदास्यति, यत्र सशस्त्रवाहनानि, टङ्कविरोधीशस्त्राणि, रॉकेटप्रणालीनां तोपखानानां च गोलाबारूदं च सन्ति वर्षस्य जर्मनीदेशः अतिरिक्तं १२ स्वचालितं हौवित्जरं प्रदास्यति।

२०२२ तमस्य वर्षस्य फरवरीमासे रूस-युक्रेन-सङ्घर्षस्य नूतन-चक्रस्य आरम्भानन्तरं अमेरिका-सहिताः ५० देशाः "युक्रेन-रक्षा-सम्पर्क-समूह-समागमः" इति स्थापितवन्तः, यत् युक्रेन-देशाय सैन्यसहायता-प्रदानार्थं दीर्घकालीन-तन्त्रम् अस्ति, नियमितरूपेण धनं शस्त्र-व्यवस्था च प्रदत्तवती देशस्य समर्थनम् अस्मिन् वर्षे जूनमासपर्यन्तं कुलम् प्रायः १०० अरब अमेरिकीडॉलर्-रूप्यकाणां साहाय्यं प्रदत्तम् अस्ति ।

तस्मिन् एव दिने अहं अमेरिकादेशस्य रक्षासचिवेन सह मिलितवान्यदा ऑस्टिन् मिलितवान् तदा .ज़ेलेन्स्कीपुनः पाश्चात्यदेशेभ्यः आह्वानं कृत्वा यत् ते रूसीसैन्यलक्ष्येषु आक्रमणं कर्तुं दीर्घदूरपर्यन्तं शस्त्राणि उपयोक्तुं शक्नुवन्ति। ऑस्टिनः स्पष्टतया तस्य समर्थनं न कृतवान्, परन्तु एषः उपायः युद्धस्य स्थितिं न विपर्यस्तं करिष्यति इति अवदत् तथा च रूसदेशेन लक्षितनियोजनानि आरब्धानि, यथा सम्भाव्यलक्ष्याणि अमेरिकीसेनायाः सामरिकक्षेपणास्त्रप्रणाल्याः (atacms) परिधितः परं स्थानान्तरयितुं

ज़ेलेन्स्की १० सितम्बर् दिनाङ्कात् पूर्वं वार्षिकसंयुक्तराष्ट्रसङ्घस्य मुख्यालयसम्मेलने अपि भागं गृह्णीयात्, अमेरिकीराष्ट्रपतिना बाइडेन् इत्यनेन सह च मिलति। सः बहुवारं आह्वानं कृतवान् अस्तिसंयुक्तराज्यसंस्था, संयुक्तराज्यसंस्था, फ्रान्सदेशः, जर्मनीदेशः चकृतेदीर्घदूरपर्यन्तं क्षेपणानि इत्यादयः ।रूसीक्षेत्रस्य अन्तः लक्ष्यं प्रविष्टुं आक्रमणशस्त्राणां उपयोगाय प्राधिकरणम्,तथा युक्रेनदेशस्य रक्षणं कृत्वा युक्रेनदेशस्य रक्षणं कुर्वन्तु।किन्तुपाश्चात्त्यदेशाः नागरिकहत्यां परिहरितुं, दुर्गणनायाः दुर्घटनानां च भयात् प्रतिरोधं कृतवन्तः ।रूसस्य विदेशमन्त्री लाव्रोवः अद्यैव अमेरिकादेशं रूसस्य रक्तरेखायाः उपहासं न कर्तुं चेतवति स्म ।

कनाडाअल्बर्टाविश्वविद्यालयस्य युक्रेनदेशस्य अध्ययनविशेषज्ञः डेविड् मार्पल्सः जिमियान् न्यूज् इत्यस्मै अवदत् यत् यदि...अमेरिकी डेमोक्रेट् हैरिस् राष्ट्रपतित्वेन निर्वाचिता अस्ति सा न्यूनाधिकं बाइडेन् प्रशासनस्य यूक्रेनदेशाय सीमितसाहाय्यस्य नीतिं निरन्तरं करिष्यति, न च प्रदास्यतिदीर्घदूरपर्यन्तं क्षेपणानि तर्हिगतिरोधः बहुवर्षपर्यन्तं निरन्तरं भविष्यति, परन्तु रूसदेशः युक्रेनदेशस्य भूमौ क्षणिकरूपेण कब्जां करिष्यति। तथा च यदि ट्रम्पः विजयी भवति तर्हि युक्रेनदेशः तस्य राष्ट्रियसार्वभौमत्वं भृशं क्षीणं कुर्वन्तः शर्ताः वार्तायां स्वीकुर्वितुं च बाध्यः भवितुम् अर्हति। ज़ेलेन्स्की इत्यस्य कृते द्वयोः अपि सम्भावनायोः अपि अतीव आदर्शः नास्ति, अतः सः आशास्ति यत् आगामिवर्षस्य जनवरीमासे बाइडेन् इत्यस्य कार्यालयं त्यक्तुं न्यूनातिन्यूनं पूर्वं अधिकानि प्रतिबद्धतानि सुरक्षितुं शक्नोति।

अस्मिन् सप्ताहे प्रारम्भे युक्रेन-सर्वकारेण २०२२ तमस्य वर्षस्य आरम्भात् बृहत्तमं "प्रतिस्थापनम्" अपि प्रारब्धम्, यस्मिन् मन्त्रिमण्डलस्य आर्धं अधिकारिणः सम्मिलिताः, येषु द्वौ उपप्रधानमन्त्री, शस्त्रनिर्माणस्य प्रभारी उद्योगमन्त्री, उप-मन्त्री च सन्तिसामान्य जिनसेंगमुख्याधिकारी, राष्ट्रीय सम्पत्ति फाउण्डेशन प्रमुख, कृषि, पर्यावरण, दिग्गज कार्यों आदि के वरिष्ठ अधिकारी। तेषु विदेशमन्त्री कुलेबा, यस्य पाश्चात्यमाध्यमेषु उच्चा "उपस्थितिः" अस्ति, तस्य स्थाने ४९ वर्षीयः सिबिहा भविष्यति, यस्य अपि समृद्धः कूटनीतिकः अनुभवः अस्ति किन्तु सः जनसामान्यस्य पुरतः नेत्रयोः आकर्षकः नास्ति।

विश्लेषकाः मन्यन्ते यत् युद्धस्य अवस्थायां स्थितः युक्रेनदेशः निर्वाचनं कर्तुं न शक्नोति अतः अधिकारिणः अधिकारिणां स्थाने जीवनशक्तिं उत्तेजितुं आशां कुर्वन्ति।मालपुस् जिमियन न्यूज इत्यस्मै अवदत् यत् नूतनस्थितौ, मूलतःज़ेलेन्स्की इत्यस्य शैल्याः परिवर्तनस्य प्रेम्णः लक्षणं वर्तते, अधुना सः यत् इच्छति तत् कर्तुं स्वस्य अधिकारिभ्यः पूर्णनिष्ठां अपेक्षते, विशेषतः यदा पाश्चात्यशस्त्रसमर्थनं प्राप्तुं भवति

तथापाश्चात्त्यदेशाः युक्रेनदेशस्य साहाय्यं कुर्वन्ति, रूसविरुद्धं प्रतिबन्धं च कठिनं कुर्वन्ति इति कारणेन रूसदेशः सक्रियरूपेण अस्तितया स्वस्य ध्रुवं "पूर्वं" "वैश्विकदक्षिणं" च स्थानान्तरितम्, उदाहरणार्थं, सुदूरपूर्वसीमायाः उपयोगं मञ्चरूपेण कृत्वा विश्वस्य प्रमुखव्यापारिकव्यापारविकासस्य प्रमुखप्रवृत्तीनां पूर्तये प्रत्यक्षमार्गाणां विकासः कृतः ५ सितम्बर् दिनाङ्के पुटिन् सुदूरपूर्व आर्थिकमञ्चे स्वभाषणे विकासस्य उपायानां योजनानां च श्रृङ्खलां प्रस्तावितवान्, यत्र प्रिमोर्स्की क्राई इत्यत्र प्रथमस्य "अन्तर्राष्ट्रीयउन्नतविकासक्षेत्रस्य" स्थापना, प्रासंगिकविधेयकानाम् उन्नतिं त्वरयितुं च अन्तर्भवति

रूसः अपि करिष्यतिअक्टोबर् २२ तः २४ पर्यन्तं कजाननगरे ब्रिक्स-शिखरसम्मेलनस्य आतिथ्यं कुर्वन्तु। तुर्किए, मलेशिया इत्यादयः विकासशीलाः देशाः ब्रिक्स-सहकार-तन्त्रे सम्मिलितुं आवेदनं कृतवन्तः । नाटो-सदस्यत्वेन तुर्किए-महोदयस्य सदस्यत्वेन पश्चिमस्य कृते महती साहाय्यं भविष्यति ।सतर्कतायाः योग्या भूराजनीतिकघटना अस्ति ।

सार्वजनिकसांख्यिकीयानाम् अनुसारं अन्तर्राष्ट्रीय-आपराधिकन्यायालयेन निर्गतस्य "अरेस्ट वारण्ट्" इत्यस्य पृष्ठभूमितः पुटिन् अस्मिन् वर्षे बेलारूस्, उज्बेकिस्तान, उत्तरकोरिया, वियतनाम, कजाकिस्तान, अजरबैजान, मङ्गोलिया इत्यादीनां अष्टदेशानां भ्रमणं कृत्वा सम्पूर्णं अन्तिमं देशं अतिक्रान्तवान् वर्षस्य कुलसंख्या । केचन विश्लेषकाः वदन्ति यत् पुटिन् अन्तर्राष्ट्रीयमञ्चे संकेतं प्रेषयितुं एतस्य उपयोगं कर्तुं आशास्ति यत् पश्चिमस्य रूसस्य अवरोधस्य नीतिः असफलः अभवत्।

अस्मिन् वर्षे आरम्भे इन्डोनेशिया, भारतं, सऊदी अरबं, संयुक्त अरब अमीरात् इत्यादयः "ग्लोबल साउथ्" देशाः स्वदेशेषु रूसी केन्द्रीयबैङ्कस्य सम्पत्तिः कार्यं कुर्वन्ति इति दावान् कृतवन्तः, अन्येभ्यः देशेभ्यः प्रतिरोधं कर्तुं आह्वानं च कृतवन्तः पाश्चात्य दबाव।

युक्रेन (नील) रूस (गुलाबी) च पृथक् पृथक् दावान् भूमिः । स्रोतः : cnn स्क्रीनशॉट्

२०२४ तमे वर्षे प्रवेशात् आरभ्य पूर्वे युक्रेनदेशे रूस-युक्रेनयोः युद्धं गतिरोधं प्राप्नोति । युक्रेन-सेना अगस्त-मासस्य ६ दिनाङ्के दक्षिण-रूस-देशस्य कुर्स्क-ओब्लास्ट्-इत्यत्र अप्रत्याशितरूपेण आक्रमणं कृत्वा ६ सेप्टेम्बर्-दिनाङ्कपर्यन्तं १३०० वर्गकिलोमीटर्-अधिकं भूमिं नियन्त्रितवती अद्यापि पक्षद्वयं भूमौ रस्सी-युद्धे प्रवृत्तौ स्तः । एतेन रूसस्य सैन्यनियोजनस्य दुर्बलताः किञ्चित्पर्यन्तं प्रकाशिताः । तथा रूसदेशःतस्य लक्षणं "आतङ्कवादी आक्रमणम्" इति आसीत् ।

अपरपक्षे पूर्वीययुक्रेनदेशे रूसीसेना शनैः शनैः उन्नतिं कुर्वती अस्ति, प्रमुखनगरेषु ऊर्जायाः अन्येषां आधारभूतसंरचनानां च उपरि आक्रमणानि वर्धितवती अस्ति सेप्टेम्बर्-मासस्य ३ दिनाङ्के रूसीसेना पोल्टावा-ओब्लास्ट्-नगरस्य सैन्य-अकादमी-लक्ष्ये द्वौ बैलिस्टिक-क्षेपणास्त्रौ प्रक्षेपितवती, यस्य परिणामेण न्यूनातिन्यूनं ३२२ जनाः मृताः । युक्रेनदेशेन अपि रूसदेशस्य अनेकेषु ऊर्जासुविधासु बहुधा आक्रमणं कर्तुं ड्रोन्-यानानि प्रेषितानि, येन तर्जनं कृतम् अस्तिरूसीसेनायाः आपूर्तिरेखाः, आदेशव्यवस्था, रसदकेन्द्रं च । अग्निप्रकोपस्य भयंकरस्य आदानप्रदानस्य कारणात् जापोरिजिया परमाणुविद्युत्संस्थानस्य कुर्स्कपरमाणुविद्युत्संस्थानस्य च सुरक्षाविषयेषु पुनः अन्तर्राष्ट्रीयं ध्यानं आकृष्टम् अस्ति