समाचारं

सुदूरदक्षिणपक्षस्य “ऐतिहासिकनिर्वाचनविजयः” जर्मनीराजनीतिं कम्पयति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तरफलक समाचार संवाददाता | कै ज़िंगझुओ

अन्तरफलक समाचार सम्पादक | लियू हैचुआन्

अन्तरफलक समाचार संवाददाता | कै ज़िंगझुओ

अन्तरफलक समाचार सम्पादक | लियू हैचुआन्

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १ दिनाङ्के ड्यूचे वेल् (dw) इत्यस्य अनुसारं जर्मन-दक्षिणपक्षीयपक्षस्य अल्टरनेटिव् फ़ॉर् जर्मनी (afd) थुरिन्जिया इत्यस्य नेता ब्योर्न् हॉक् इत्ययंअधिकलाभेन विजयं प्राप्नोतिथुरिन्जियासंसदीय निर्वाचन. हेक् इत्यनेन तत् "ऐतिहासिकविजयः" इति उक्तं, "वयं सर्वकारस्य उत्तरदायित्वं स्कन्धे वहितुं सज्जाः स्मः" इति च अवदत् ।द्वितीयविश्वयुद्धस्य समाप्तेः अनन्तरं प्रायः ८० वर्षेषु प्रथमवारं जर्मनीदेशे संघीयराज्यनिर्वाचने सुदूरदक्षिणपक्षस्य दलस्य विजयः अभवत् ।

जर्मनीदेशस्य विकल्पः २०१३ तमे वर्षे स्थापितः, मुख्यधारायां यूरोपीयमतेन सुदूरदक्षिणपक्षीयः दलः इति मन्यते, २०१७ तमे वर्षे प्रथमवारं संसदस्य निम्नसदनस्य जर्मन-बुण्डेस्टैग्-सङ्घस्य प्रवेशः अभवत् ।प्रथमवारं स्थानीयमुख्यकार्यकारीनिर्वाचने विजयः प्राप्तः २०२३ तमे वर्षे समयः, थुरिन्जियादेशे अपि ।हेक् जर्मनीदेशस्य १६ संघीयराज्येषु एकस्य गवर्नर्रूपेण कार्यं कुर्वन् प्रथमः afd राजनेता भवितुम् आशास्ति । परन्तु गार्जियनपत्रेण उक्तं यत् जर्मनीदेशे हेक् कुख्यातः अस्ति तथा च समीक्षकाः चिरकालात् तस्य उपरि नाजी-दलस्य प्रतिध्वनिं जनयति इति भाषायाः प्रयोगं कुर्वन्ति इति आरोपं कुर्वन्ति । केचन समीक्षकाः तम् अपि "जर्मनी-देशस्य युद्धोत्तर-लोकतान्त्रिकव्यवस्थायाः स्थापनायाः अनन्तरं गम्भीरतम-धमकीषु अन्यतमम्" इति आह्वयन्ति स्म ।

हेक् २०१३ तमे वर्षे अल्टरनेटिव् फ़ॉर् जर्मनी-पक्षे सम्मिलितः, २०१४ तमे वर्षे सः थुरिन्जिया-राज्यस्य संसदस्य सदस्यत्वेन निर्वाचितः अभवत्, दलस्य महत्त्वपूर्णेषु व्यक्तिषु अन्यतमः च अभवत् । ५२ वर्षीयः राजनेता पूर्वः इतिहासशिक्षकः अस्ति यः २०१४ तमे वर्षे राजनीतिं प्रति गमनात् पूर्वं १३ वर्षाणि यावत् इतिहासस्य अध्यापनं कृतवान् । समाचारानुसारं सः चिरकालात् दक्षिणपक्षीय-उग्रवादीनां वचनं कृतवान् अस्ति । तथा च यद्यपि ब्योर्न् हेक् इत्यनेन कस्यापि नाजीविचारधारायाः समर्थनं अङ्गीकृतम् तथापि तस्य राजनैतिकप्रवृत्तिः सर्वदा अनुसन्धानीयः एव अस्ति । यथा, २००८ तमे वर्षे हेक् थुरिन्जिया-देशस्य एकस्मिन् ग्रामं गतः, जर्मनीदेशस्य सक्रियतमानां नवनाजी-धर्मस्य एकः राजनेता थोर्स्टेन् हेस्, १९६८ तमे वर्षे ।समीपस्थे ग्रामे थॉर्स्टेन् हेइस् निवसति स्म । साक्षिणः साक्ष्यं दत्तवन्तः यत् तेषां मध्ये अन्तरक्रिया अभवत्, तथा च...हेक् स्वयमेव न अङ्गीकृतवान् यत् ते परस्परं जानन्ति इति। २०१० तमस्य वर्षस्य फेब्रुवरीमासे सः अध्यापकः सन् जर्मनीदेशस्य ड्रेस्डेन्-नगरे नवनाजी-यात्रायां भागं गृहीतवान् ।