समाचारं

नूतनसत्रस्य आरम्भे अमेरिकादेशे क्रमेण विद्यालयगोलीकाण्डाः अभवन्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [cctv news client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;

अमेरिकनसमाजस्य बन्दुकहिंसा सर्वदा हठरोगः एव अस्ति । अधुना नूतनसत्रस्य आरम्भः एव अमेरिकनपरिसरषु बहुधा गोलीकाण्डः अभवत्, बहवः किशोराः रक्तरंजितदुःखदघटनानां शिकाराः वा अपराधिनः वा अभवन्

४ सेप्टेम्बर् दिनाङ्के अमेरिकादेशस्य जॉर्जियानगरस्य अपालाची उच्चविद्यालये दुष्टगोलीकाण्डः अभवत्, येन अमेरिकादेशः आश्चर्यचकितः अभवत् ।द्वौ शिक्षकौ, द्वौ छात्रौ च मृतौ, अन्ये च न्यूनातिन्यूनं नव जनाः घातिताः।. अमेरिकीमाध्यमेषु बीजगणितवर्गस्य आरम्भस्य अनन्तरं संदिग्धः संक्षेपेण कक्षां त्यक्तवान् इति ज्ञातम्। यदा सः कक्षां प्रति आगत्य द्वारं ठोकितवान् तदा एकः सहपाठी सः बन्दुकं वहति इति ज्ञात्वा द्वारं न उद्घाटितवान् ततः सः परं कक्षां गत्वा गोलीकाण्डं कृतवान्

घटनायाः त्रयः दिवसाः पूर्वमेवलुईसियाना-राज्यस्य मिण्डेन्-नगरे ११ वर्षीयः बालकः स्वबन्धुजनं गोलिकाभिः मारितवान् ।——नगरस्य ८२ वर्षीयः पूर्वनगरपालिका तस्य पुत्री च । उभौ पीडितौ बहुवारं गोलिकाभिः आहतः।

गोलीकाण्डस्य अनन्तरं अमेरिकादेशस्य सर्वेषां वर्गानां जनाः अवदन् यत् छात्राणां कक्षायां गच्छन् गोलिकापातस्य चिन्ता न कर्तव्या, भयेन च न जीवितव्यम् इति

दत्तांशः दर्शयति,अमेरिकनकिशोराः बन्दुकहिंसायाः अत्यन्तं दुर्बलाः, शिकाराः च सन्ति. अमेरिकीनगरस्वास्थ्यपत्रिकायाः ​​अनुसारं ४६ लक्षं अमेरिकनबालानां गृहे न्यूनातिन्यूनम् एकं भारितम्, अनलॉक्ड् च बन्दुकं भवति एतेषु अनुचितरूपेण संगृहीतैः बन्दुकैः सहजतया विद्यालये गोलीकाण्डः, आत्महत्या, परिवारस्य सदस्यानां मृत्युः च भवितुम् अर्हति