समाचारं

यमनदेशस्य हुथीसशस्त्रसेनाः वदन्ति यत् ते पुनः अमेरिकीसैन्यस्य एमक्यू-९-ड्रोन्-विमानं पातितवन्तः

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, कुवैत सिटी, ७ सितम्बर (रिपोर्टर यिन वेई) सनाआतः समाचारः : यमनस्य हुथीसशस्त्रसेनाभिः ७ दिनाङ्के सायंकाले उक्तं यत् सङ्गठनेन पुनः एकवारं अमेरिकीसैन्यस्य एमक्यू-९ "रीपर" ड्रोन् मारिब्-नगरे पातितम् ईशानदिशि यमनदेशे प्रान्तः ।

यमनदेशे हुथीसशस्त्रसेनायाः प्रवक्ता याह्या सरया इत्यनेन संस्थायाः नियन्त्रितस्य मसिराह-टीवी-स्थानके वक्तव्यं प्रकाशितं यत्, ड्रोन्-इत्यस्य पतनम् "यमेन्-देशे अमेरिकी-ब्रिटिश-आक्रामकतायाः प्रतिक्रिया" इति

अमेरिकी-ड्रोन्-विमानस्य पातने "वैरभावाः प्रचलन्ति स्म" इति सारेया अवदत् । सः यदा ड्रोन्-यानं निपातितवान् इति समयं न प्रकटितवान् यत् गतवर्षस्य अक्टोबर्-मासात् आरभ्य हौथी-दलेन एतादृशप्रकारस्य ड्रोन्-इत्यस्य निपातनं अष्टमवारं कृतम् इति।

अमेरिकीसैन्येन अस्मिन् विषये अद्यापि स्वस्य स्थितिः न प्रकटिता । एमक्यू-९ इति एकीकृतं टोही-आक्रमण-ड्रोन् अस्ति यत् टोही-निगरानी-मिशनं कर्तुं शक्नोति तथा च स्थल-लक्ष्यं प्रहारयितुं क्षेपणास्त्राणि अपि वहितुं शक्नोति

गतवर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-परिक्रमस्य आरम्भस्य अनन्तरं हुथी-दलस्य ड्रोन्-क्षेपणास्त्र-प्रयोगेन लालसागरे, एडेन्-खाते च लक्ष्येषु आक्रमणं कृतम्, इजरायल्-देशेन प्यालेस्टिनी-गाजा-पट्टिकायां सैन्य-कार्यक्रमं स्थगयितुं आग्रहः कृतः अस्मिन् वर्षे जनवरी-मासस्य १२ दिनाङ्कात् आरभ्य अमेरिका-युनाइटेड्-किङ्ग्डम्-देशयोः हौथी-सशस्त्रलक्ष्याणां विरुद्धं बहुविध-वायु-आक्रमणानि कृतानि, येषु जनानां मृत्योः क्षतिः अभवत् । केचन देशाः अमेरिका-ब्रिटेनयोः कार्याणां निन्दां कृतवन्तः, एतत् यमनस्य सार्वभौमत्वस्य उल्लङ्घनम् अस्ति, क्षेत्रीयतनावः अपि वर्धयिष्यति इति सैन्य समाचार (सिन्हुआ समाचार एजेन्सी)

स्रोतः- जनमुक्तिसेना दैनिक