समाचारं

ब्रिटेनदेशेन तीव्रवज्रपातस्य पीतवर्णीयचेतावनी जारीः

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, लण्डन्, सितम्बर् ७ (रिपोर्टरः ओउयांग् कैयु) अस्मिन् सप्ताहान्ते यूके-देशस्य अधिकांशभागेषु पीतवर्णीयवृष्टि-तूफानस्य चेतावनीः जारीकृताः, येन जलप्रलयः भवितुम् अर्हति

ब्रिटिश-मौसम-कार्यालयेन उक्तं यत् ७ दिनाङ्के इङ्ग्लैण्ड्-देशस्य दक्षिणतटे नूतनाः तीव्राः वज्रपाताः आगमिष्यन्ति, रात्रौ उत्तरदिशि गमिष्यन्ति च, येन विद्युत्-विच्छेदस्य जोखिमः भविष्यति

ब्रिटिश-मौसम-कार्यालयेन उक्तं यत् पीत-वृष्टि-तूफानस्य चेतावनी शनिवासरे (७) सायं ९ वादनतः रविवासरे (८) सायं ६ वादनपर्यन्तं वैधं भवति, यत्र प्रायः सम्पूर्णं दक्षिण-इङ्ग्लैण्ड्-वेल्स-देशं, शेफील्ड्-नगरं यावत्, लिङ्कन्शायर-इम्मिन्घम्-नगरात् यावत् यावत् व्याप्तम् अस्ति पेम्ब्रोकशायर-नगरे टेन्बी ।

गुरुवासरे शुक्रवासरे च दक्षिणे इङ्ग्लैण्ड्-वेल्स-देशेषु प्रचण्डवृष्टिः अभवत् ।

ब्रिटिश-मौसम-कार्यालयेन ७ दिनाङ्के उक्तं यत् यद्यपि विशिष्टविवरणानां विषये अद्यापि किञ्चित् अनिश्चितता वर्तते तथापि अद्य रात्रौ आरभ्य रात्रौ यावत् इङ्ग्लैण्ड्-वेल्स-देशेषु उत्तरदिशि ततः पश्चिमदिशि च प्रचण्डवृष्टिः, वज्रपातः च प्रसृता भविष्यति इति अपेक्षा अस्ति रविवासरे पश्चिमदिशि प्रचण्डवृष्टिक्षेत्राणि निरन्तरं भवन्ति, पूर्वदिशि मन्दगतिना प्रचण्डवृष्टिः, वज्रपातः च अधिकतया विकसितुं शक्नुवन्ति

मौसमकार्यालयेन उक्तं यत् चेतावनीक्षेत्रेषु वर्षायाः परिमाणं बहुधा भिन्नं भविष्यति, केषुचित् क्षेत्रेषु १० मि.मी.तः न्यूनं भवति, अन्येषु क्षेत्रेषु ४०-६० मि.मी. (उपरि)