समाचारं

संक्रमणस्य स्रोतः अज्ञातः अस्ति ! अमेरिकादेशस्य मिसूरीनगरे एवियन इन्फ्लूएन्जारोगेण मानवसंक्रमणस्य प्रकरणाः पुष्टाः

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, ८ सितम्बर (सिन्हुआ) अमेरिकीजनस्वास्थ्याधिकारिणः ६ दिनाङ्के पुष्टिं कृतवन्तः यत् मिसूरीनगरस्य एकः रोगी एवियन इन्फ्लूएन्जावायरसेन संक्रमितः अस्ति, परन्तु एवियन् इन्फ्लूएन्जावायरसेन संक्रमितैः गोभिः अन्यैः पशूभिः वा तस्य सम्पर्कः नासीत्। अस्मिन् वर्षे मार्चमासात् आरभ्य अमेरिकादेशे एवियन् इन्फ्लूएन्जा-रोगेण मानवस्य संक्रमणस्य १४तमः प्रकरणः अस्ति ।

अमेरिकी रोगनियन्त्रणनिवारणकेन्द्रस्य मिसूरीराज्यस्वास्थ्यविभागस्य च वक्तव्यानां अनुसारं संक्रमितः व्यक्तिः अगस्तमासस्य २२ दिनाङ्के चिकित्सालये निक्षिप्तः ।सः चिकित्सालये इन्फ्लूएन्जारोगस्य एंटीवायरलचिकित्सां प्राप्तवान्, ततः स्वस्थतायाः अनन्तरं मुक्तः अभवत् रोगी इन्फ्लूएन्जा ए सकारात्मकः अभवत् किन्तु परिणामः संदिग्धः आसीत् मिसूरी राज्यस्य अमेरिकी संघीयप्रयोगशालाभिः समीक्षां कृत्वा सः एवियन इन्फ्लूएन्जा वायरसेन संक्रमितः इति पुष्टिः अभवत्

अस्मिन् वर्षे मार्चमासात् आरभ्य अमेरिकादेशे एवियन इन्फ्लूएन्जा-महामारी निरन्तरं प्रसृता अस्ति, अनेकेषु स्थानेषु एवियन् इन्फ्लूएन्जा-विषाणुभिः संक्रमितानां गो-मनुष्याणां प्रकरणाः अपि दृश्यन्ते संयुक्तराज्यस्य कृषिविभागस्य आँकडानुसारं अद्यावधि १४ राज्येषु प्रायः २०० दुग्धयूथाः एवियन इन्फ्लूएन्जा-वायरसेन संक्रमिताः इति ज्ञातम् अस्ति

मिसूरी-नगरे संक्रमितः प्रथमः प्रकरणः अस्ति यस्य पशुसम्पर्कस्य इतिहासः नास्ति । मिसूरी-स्वास्थ्यविभागस्य वक्तव्यस्य अनुसारं राज्ये दुग्धगवेषु एवियन इन्फ्लूएन्जा-रोगस्य कोऽपि प्रकरणः न प्राप्तः, यद्यपि व्यक्तिगतपृष्ठाङ्गणेषु पालितेषु कुक्कुटेषु अथवा वन्यपक्षिषु एवियन इन्फ्लूएन्जा-रोगस्य प्रकरणाः दृश्यन्ते एसोसिएटेड् प्रेस इत्यनेन ज्ञापितं यत् संक्रमितः व्यक्तिः एवियन् इन्फ्लूएन्जा विषाणुः कथं संक्रमितः इति विषये बहवः प्रश्नाः सन्ति ये संक्रमिताः जनाः पूर्वं अमेरिकादेशे ज्ञाताः ते सर्वे पशुभिः कुक्कुटैः च सह कार्यं कुर्वन्ति स्म।

स्वास्थ्याधिकारिणः वदन्ति यत् एषः प्रथमः एवियन इन्फ्लूएन्जावायरससंक्रमणस्य प्रकरणः अस्ति यः नियमितफ्लूपरीक्षणस्य समये ज्ञातः, न तु संक्रमितपशुभिः वा कुक्कुटैः वा सम्पर्कं कृतवन्तः जनानां लक्षितपरीक्षणम्। अन्वेषकाः स्रोतस्य अन्वेषणं निरन्तरं करिष्यन्ति।

तथापि अमेरिकीरोगनियन्त्रणनिवारणकेन्द्रस्य मतं यत् एवियन् इन्फ्लूएन्जा-रोगेण जनस्वास्थ्यस्य वर्तमानं जोखिमम् अद्यापि न्यूनम् अस्ति ।

एच् ५ एन १ एवियन् इन्फ्लूएन्जा विषाणुः मुख्यतया वन्यपक्षिणां मध्ये प्रसरति तथा च कुक्कुटान् पशुपालनान् च संक्रमितुं शक्नोति मानवसंक्रमणं असामान्यम् अस्ति । (बाओ ज़ुएलिन्) ९.