समाचारं

अमेरिकादेशे सामूहिकबन्दूकहिंसा महामारी अभवत्, विद्यालयेषु गोलीकाण्डाः विशेषतया भयानकाः सन्ति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, ७ सितम्बर् (सिन्हुआ) अमेरिकीमाध्यमानां व्यापकसमाचारानाम् अनुसारं चतुर्थे स्थानीयसमये अमेरिकादेशस्य जॉर्जियादेशस्य बैरो काउण्टीनगरस्य अपालाची उच्चविद्यालये गम्भीरः विद्यालयगोलीकाण्डः अभवत्, यस्य परिणामेण ४ जनाः मृताः ९ जनाः च घातिताः। अयं प्रकरणः २०२४ तमे वर्षे अमेरिकादेशे परिसरे गोलीकाण्डस्य अथवा बन्दुकस्य धारणस्य २१८तमः घटना अस्ति ।

सीबीएस-अनुसारं अमेरिकी-के-१२ विद्यालयगोलीकाण्डदत्तांशकोशानुसारम् अस्मिन् वर्षे विद्यालयगोलीकाण्डेषु न्यूनातिन्यूनं ४६ जनाः मृताः, येषु न्यूनातिन्यूनं १८ जनाः १८ वर्षाणाम् अधः आसन् अस्मिन् आकङ्के जॉर्जिया-देशस्य गोलीकाण्डे मृतौ छात्रौ, शिक्षकौ च न समाविष्टौ ।

विगतदशवर्षेषु अमेरिकादेशे प्रायः ५१% विद्यालयगोलीकाण्डाः कक्षायाः समये एव अभवन् । अन्यः विद्यालयस्य गोलीकाण्डः यः कक्षायाः समये अभवत् सः २०२२ तमे वर्षे उवाल्डे-नगरस्य रोब् प्राथमिकविद्यालये गोलीकाण्डः आसीत्, यस्मिन् १९ बालकाः २ शिक्षकाः च मृताः ।

विद्यालयात् परं ये शेषाः विद्यालयगोलीकाण्डाः अभवन् ते मुख्यतया क्रीडा इत्यादिषु पाठ्येतरक्रियासु वा विद्यालयस्य वा कार्येषु आसन् । विद्यालयभवनानां अन्तः ये विद्यालयगोलीकाण्डाः भवन्ति ते अधिकं घातकाः भवन्ति इति तथ्याङ्काः दर्शयन्ति ।

वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​समाचारः अस्ति यत् सामूहिक-बन्दूक-हिंसा राष्ट्रिय-महामारी अभवत्, बृहत्नगरात् लघुनगरपर्यन्तं सर्वत्र भवति, विद्यालयेषु बन्दुक-हिंसा विशेषतया भयंकरः अस्ति

चतुर्थे दिनाङ्के अपालाची उच्चविद्यालयस्य शिक्षकः स्टीफन् क्राहेन्बुल् छात्राणां कृते इतिहासवर्गं पाठयति स्म यदा तस्य कृते विद्यालये तालाबन्दी अस्ति इति अलर्टः प्राप्तः। "मम छात्राः सर्वे भूमौ शयिताः आसन्। केचन रोदिति स्म, केचन सान्त्वनां कुर्वन्ति स्म, केचन शापं ददति स्म" इति सः अवदत्।

तदनन्तरं निष्कासनं "अराजकं अतिवास्तविकं च" इति सः वर्णितवान् । तालाबन्दी समाप्तस्य अनन्तरं "यत्र वयं कक्षायाः समीपं गच्छामः यत्र गोलीकाण्डः अभवत्, तदा अहं रक्तस्य कुण्डं दृष्टवान्।"

समाचारानुसारं विद्यालये प्रायः १८०० छात्राः नामाङ्किताः सन्ति । वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​विश्लेषणं कृतम् यत् १९९९ तमे वर्षात् अमेरिकादेशे ३,८३,००० तः अधिकाः छात्राः विद्यालये बन्दुकहिंसायाः सम्मुखीभवन्ति ।

अमेरिकादेशस्य "gun violence archive" इति जालपुटस्य आँकडानुसारं २०२४ तमे वर्षात् अमेरिकादेशे ३८५ सामूहिकगोलीकाण्डाः अभवन् ।बन्दूकहिंसायाः कारणात् कुलम् ११,६६१ जनाः मृताः, २२,००० तः अधिकाः जनाः घातिताः च तेषु ० तः ११ वर्षाणि यावत् आयुषः १७३ बालकाः, १२ तः १७ वर्षाणि यावत् आयुषः ८०६ किशोराः च बन्दुकहिंसायाः कारणेन मृताः ।