समाचारं

हौथी-जनाः पुनः u.s.reaper-ड्रोन्-इत्यस्य पातनं कृतवन्तः इति दावान् कुर्वन्ति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन ८ सितम्बर् दिनाङ्के वृत्तान्तःरूसी उपग्रहजालस्य तथा सिङ्गापुरस्य लिआन्हे ज़ाओबाओ इत्यस्य च ८ सितम्बर् दिनाङ्के प्राप्तानां समाचारानाम् आधारेण यमनस्य हुथीसशस्त्रसेनायाः प्रवक्ता याह्या साराया मसिरा टीवी इत्यत्र एकस्मिन् कार्यक्रमे अवदत् यत् गतवर्षात् वायव्ये यमनदेशे आतङ्कवादीनां आक्रमणं पातितवान् इति अक्टोबर्-मासात् अष्टमः अमेरिकी-एमक्यू-९ रीपर-ड्रोन्-विमानः, यः मरिब्-प्रान्तस्य उपरि टोही-कार्यं कुर्वन् आसीत् ।

सरया अवदत् यत्, "मारिब-राज्यस्य उपरि शत्रु-मिशनं कुर्वन् अमेरिकन-एमक्यू-९-ड्रोन्-इत्येतत् पातितम्, गाजा-देशे युद्धस्य जिहादस्य च समर्थने निपातितः अस्य प्रकारस्य अष्टमः

सारेया इत्यनेन उक्तं यत्, ड्रोन्-इत्यस्य पतनं "यमेन्-देशे अमेरिका-यूके-देशयोः आक्रामकतायाः प्रतिक्रिया" इति । सः यदा ड्रोन्-यानं पातितवान् इति विशिष्टः समयः न अवदत् ।

समाचारानुसारं अमेरिकीसैन्येन अस्मिन् विषये अद्यापि वक्तव्यं न दत्तम् । एमक्यू-९ इति एकीकृतं टोही-आक्रमण-ड्रोन् अस्ति यत् टोही-निगरानी-मिशनं कर्तुं शक्नोति तथा च स्थल-लक्ष्यं प्रहारयितुं क्षेपणास्त्राणि अपि वहितुं शक्नोति

गतवर्षस्य अक्टोबर्-मासे गाजा-देशे नूतन-सङ्घर्षस्य दौरस्य आरम्भस्य अनन्तरं हौथी-सैनिकाः लालसागरे, एडेन्-खाते च लक्ष्येषु आक्रमणं कर्तुं ड्रोन्-क्षेपणानि च उपयुज्य इजरायल्-देशेन प्यालेस्टिनी-गाजा-पट्टिकायां सैन्य-कार्यक्रमं स्थगयितुं आग्रहं कृतवन्तः अस्मिन् वर्षे जनवरीमासादारभ्य अमेरिका-ब्रिटेन-देशयोः अपि हौथी-सशस्त्रलक्ष्याणां विरुद्धं बहुविधं वायु-आक्रमणं कृतम् अस्ति ।