समाचारं

रक्तसागरः भिद्यते ! अधुना एव घोषितम् : shot down!

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यापि रक्तसागरसंकटः प्रकटितः अस्ति ।

७ सितम्बर् दिनाङ्के स्थानीयसमये सायं यमनदेशे हुथीसशस्त्रसेनानां प्रवक्ता याह्या सरया इत्यनेन भाषणेन उक्तं यत् हौथीसशस्त्रसेनाभिः देशस्य मरिब्प्रान्तस्य उपरि अमेरिकीसैन्यस्य एमक्यू-९-ड्रोन्-इत्यस्य पातनं कृतम्। अमेरिकीसैन्यविमानं यदा पातितम् आसीत् तदा "वैरस्य मध्ये" आसीत् । सः गतवर्षस्य अक्टोबर्-मासात् आरभ्य हौथी-सशस्त्रसेनाभिः एतादृशप्रकारस्य ड्रोन्-इत्यस्य निपातनं अष्टमवारं कृतम् इति उक्तवान् यदा ड्रोन्-इत्यस्य निपातनं जातम् इति।

रक्तसागरस्य वर्तमानस्थितिः तनावपूर्णा एव अस्ति । अमेरिकीसैन्येन उक्तं यत् यमनस्य हुथीसशस्त्रसेनाभिः सोमवासरे लालसागरे तैलटैंकरद्वयं - सऊदी-ध्वजयुक्तं "अमजद्", पनामादेशस्य ध्वजयुक्तं "ब्लू लैगून i" च आक्रमणं कृतम्, आक्रमणं "लापरवाह" आतङ्कवादस्य कार्यम् इति उक्तम्।

नवीनतमदत्तांशैः ज्ञायते यत् लालसागरसंकटेन प्रभावितव्यापारमार्गेषु माङ्गल्यं अतीव प्रबलं वर्तते। नवीनतमविश्लेषणेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वैश्विककंटेनरशिपिङ्ग-उद्योगस्य विस्मयकारीलाभः प्रकाशितः, यस्य कुलम् १० अरब-अमेरिकीय-डॉलर्-अधिकं (प्रायः ७१.३ अरब-रूप्यकाणि) एषा वृद्धिः मुख्यतया लालसागरमार्गस्य पुनर्मार्गनिर्धारणस्य कारणेन अभवत्, येन न केवलं मालवाहनस्य परिमाणं वर्धितम्, अपितु मालवाहनस्य दरं अपि वर्धितम् ।

घोषणा : गोली मारित

८ सितम्बर् दिनाङ्के सीसीटीवी न्यूज इत्यस्य अनुसारं ७ सितम्बर् दिनाङ्के स्थानीयसमये सायं यमनदेशस्य हुथीसशस्त्रसेनानां प्रवक्ता याह्या सरया इत्यनेन भाषणं कृतम् यत् हौथीसशस्त्रसेनाभिः मरिबप्रान्तस्य उपरि अमेरिकीसैन्यस्य एमक्यू इत्यस्य पातनं कृतम् देशः ।-९ ड्रोन् ।

सरया समूहेन नियन्त्रितस्य मसिरा-टीवी-स्थानके विज्ञप्तौ उक्तवती यत्, ड्रोन्-इत्यस्य पतनं “यमेन्-देशे अमेरिका-ब्रिटिश-आक्रामकतायाः प्रतिक्रिया” इति