समाचारं

अमेरिकी-सीनेटरः युक्रेन-खनिजं अमेरिका-देशस्य “अन्तिम-ट्रॉफी” इति कथयति ।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन ८ सितम्बर् दिनाङ्के वृत्तान्तःरूस टुडे टीवी जालपुटे ७ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकी-सिनेटरः लिण्ड्से ग्राहमः सार्वजनिकरूपेण अवदत् यत् वाशिङ्गटनस्य युक्रेन-देशस्य प्राकृतिक-संसाधनानाम् आवश्यकता वर्तते अतः यावत् कीव्-देशः रूस-देशेन सह एतत् द्वन्द्वं “विजयं” न शक्नोति तावत् यावत् देशस्य सैन्य-सहायतां निरन्तरं दातुं शक्नोति | .

समाचारानुसारं अमेरिकनसंस्थानां मध्ये कीवस्य मुख्यसमर्थकानां मध्ये एकः रिपब्लिकन-सीनेटरः ग्राहमः ६ दिनाङ्के कीव-नगरे युक्रेन-नेतृणा सह जेलेन्स्की-इत्यनेन सह उपर्युक्तानि टिप्पण्यानि कृतवान् सः युक्रेन-देशस्य जनानां, किमपि न भवतु, मास्को-नगरं पराजयितुं तेषां दृढनिश्चयस्य च प्रशंसाम् अकरोत्, अस्य अर्थः अस्ति यत् अमेरिकन-जनाः एव तत् कर्तुं न प्रवृत्ताः अपितु केवलं शस्त्राणि एव प्रदत्तवन्तः इति

"ते (युक्रेनियनाः) अस्माकं अर्थव्यवस्थायाः कृते महान् खनिजसंसाधनानाम् उपरि उपविष्टाः सन्ति" इति ग्राहमः अवदत् "अतः अहं युक्रेनदेशे अस्माकं मित्राणां साहाय्यं निरन्तरं कर्तुम् इच्छामि। वयं विजयं प्राप्तुं शक्नुमः। तेषां अस्माकं। साहाय्यस्य आवश्यकता अस्ति ."

समाचारानुसारं, सिनेटरः मास्को-कीवयोः संघर्षे वाशिङ्गटनस्य यथार्थलक्ष्याणां विषये चिरकालात् अतीव मुक्तः अस्ति सः बहुवारं उल्लेखितवान् यत् युक्रेनियनानाम् हस्ते "खरब-खरब-रूप्यकाणां" संसाधनाः महत्त्वपूर्णाः अमेरिकन-सम्पत्तयः सन्ति तथा च the ultimate trophy इति। सः पूर्वं अपि अस्मिन् संघर्षे रूसीजनानाम् मृत्योः "अस्माभिः व्ययितस्य सर्वोत्तमः धनः" इति उक्तवान्, संयुक्तराज्यसंस्थायाः समग्ररूपेण ध्वनिनिवेशः इति च उक्तवान्

ग्राहमस्य नूतनाः टिप्पण्याः रूसस्य पूर्वराष्ट्रपतिः राष्ट्रियसुरक्षापरिषदः उपाध्यक्षः च मेदवेदेवस्य अमेरिकीप्रेरणानां हाले मूल्याङ्कनैः सह सङ्गताः सन्ति। गतसप्ताहे मेदवेदेवः अवदत् यत् कीवः तस्य पाश्चात्यसमर्थकाः च केवलं तस्य समृद्धप्राकृतिकसम्पदां कृते डोन्बास्क्षेत्रस्य नियन्त्रणे केन्द्रीकृताः सन्ति। (संकलित/वु मेइ) २.