समाचारं

नवीनतमः आविष्कारः ! १२ कोटिवर्षपूर्वं चन्द्रे ज्वालामुखीक्रियाकलापः आसीत्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव चीनीयविज्ञान-अकादमीयाः भूविज्ञान-भूभौतिकशास्त्र-संस्थायाः वैज्ञानिक-संशोधन-दलेन सहकारिभिः च चन्द्रे-५ चन्द्रस्य नमूनासु दृश्यमानानां त्रीणां ज्वालामुखीनां काच-मणिनां उपयोगेन चन्द्रे मैग्मा-क्रियाकलापस्य 12 कोटिपर्यन्तं ज्ञातुं शक्यते इति सिद्धं कृतम् वर्षाणां पूर्वं। एतत् शोधपरिणामेन पुनः चन्द्रमैग्माक्रियाकलापस्य समयसीमायाः विषये जनानां अवगमनं ताजगीं जातम्।

▲चन्द्रज्वालामुखीविस्फोटेन निर्मितस्य ज्वालामुखीकाचस्य योजनाबद्धचित्रम्

चन्द्रज्वालामुखीक्रियाकलापस्य समयसीमायाः अन्वेषणं लघुपिण्डानां भूवैज्ञानिकविकासक्षमतायाः अध्ययनार्थं पूर्वापेक्षा चन्द्रनमूनानां समस्थानिकवयोः निर्धारणं चन्द्रज्वालामुखीक्रियाकलापस्य समयसीमायाः अन्वेषणार्थं सटीकविधिः अस्ति २०२१ तमे वर्षे चीनदेशस्य वैज्ञानिकाः सिद्धं कृतवन्तः यत् २ कोटिवर्षपूर्वं चन्द्रे अद्यापि बृहत्प्रमाणेन मैग्मा-क्रियाकलापः अस्ति, येन पूर्वं चिन्तितस्य चन्द्रस्य "आयुः" प्रायः १ अर्बवर्षपर्यन्तं विस्तारितः

▲त्रयस्य chang’e-5 ज्वालामुखीकाचस्य मणिस्य bse चित्राणि u-pb तिथिनिर्धारणं च परिणामाः

वैज्ञानिकसंशोधनदलेन प्रायः ३ ग्रामचन्द्रमृत्तिकातः प्रायः ३००० काचस्य मणिः चयनं कृत्वा इम्पैक्ट् ग्लासस्य ज्वालामुखीकाचस्य च भेदस्य पूर्वानुभवस्य आधारेण तेषां अभिनवरूपेण प्रस्तावः कृतः यत् सल्फरसमस्थानिकलक्षणानाम् उपयोगेन भेदः कर्तुं शक्यते काचस्य मणिः अस्य उत्पत्तिस्य प्रमुखं प्रमाणं त्रयाणां ज्वालामुखीनां काचमणिनां परिचयः तथा च कालक्रमेण अध्ययनं कृतम् अस्ति यत् एते त्रयः ज्वालामुखीकाचमणिः प्रायः १२ कोटिवर्षपूर्वं निर्मिताः आसन् ।

चीनी विज्ञान-अकादमीयाः भूविज्ञान-भूभौतिकशास्त्र-संस्थायाः शोधकर्त्ता ली किउली इत्यनेन उक्तं यत् यद्यपि चन्द्रे बृहत्-परिमाणेन विलम्बेन मैग्मा-क्रियाकलापः न दृष्टः तथापि स्थानीय-तापन-कारणात् अद्यापि लघु-प्रमाणेन ज्वालामुखी-विस्फोटाः भवितुम् अर्हन्ति चन्द्रस्य तापविकासप्रतिरूपस्य पुनर्विचारार्थं एतत् परिणामं महत् महत्त्वपूर्णं भवति तथा च लघुआकाशपिण्डेषु ज्वालामुखीक्रियाकलापस्य विकासस्य अवधिस्य अध्ययनार्थं महत्त्वपूर्णं सन्दर्भं प्रददाति

व्यापक सीसीटीवी समाचार ग्राहक

स्रोतः सीसीटीवी १