समाचारं

हैनन्-नगरे निर्मितं सर्वोच्चं भवनं हैनन्-केन्द्रं "मकर"-तूफानस्य परीक्षणं उत्तीर्णम् अभवत् ।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, हैनान न्यूज, ७ सितम्बर् (रिपोर्टरः वाङ्ग जिकियान्) ६ सितम्बर् दिनाङ्के अस्मिन् वर्षे ११ क्रमाङ्कस्य तूफानः "मकर" (सुपर टाइफून स्तर) हैनान् इत्यत्र स्थलप्रवेशं कृतवान् ४२८ मीटर् ऊर्ध्वं हैनान् विमानस्थानकं हैनन् इत्यनेन निवेशितं निर्मितं च होल्डिङ्ग्स् हैनन् केन्द्रपरियोजना "मकरस्य" सकारात्मकप्रभावस्य सक्रियरूपेण प्रतिक्रियां ददाति। ७ दिनाङ्के प्रारम्भिकजागृतेः अनन्तरं परियोजनायाः प्रमुखाः सुविधाः उपकरणानि च आन्ध्रप्रदेशस्य तूफानस्य समये अक्षुण्णानि आसन् ।

तूफानस्य आगमनात् पूर्वं 2# तथा 3# टॉवर क्रेन बूम विच्छेदयन्तु। फोटो चीन निर्माण तृतीय अभियांत्रिकी ब्यूरो इत्यस्य सौजन्येन

तूफानस्य आगमनात् पूर्वं चीननिर्माण तृतीय-इञ्जिनीयरिङ्ग ब्यूरो, परियोजनायाः ठेकेदारस्य विशेषज्ञाः स्थले एव अनुसन्धानं निर्णयं च कृत्वा टॉवर क्रेनस्य बृहत् बाहुद्वयं विच्छिन्नवन्तः, एकं स्वयमेव परिभ्रमितुं त्यक्तवान् क्षेत्राणि एकैकशः सुदृढाः कृताः, तहखाने पूर्वमेव ८ जलपम्पाः स्थापिताः, मूलदत्तांशं सुरक्षितक्षेत्रे स्थानान्तरितम्, ६६८ निष्कासितानां निर्माणकर्मचारिणां सुरक्षायाः पुष्ट्यर्थं एकैकं सत्यापनम्, सामग्री इत्यादीनां विविधानां सज्जीकरणानां च भण्डाराः कृताः आसन्।

तूफानस्य अनन्तरं हैनान् केन्द्र परियोजना। फोटो चीन निर्माण तृतीय अभियांत्रिकी ब्यूरो इत्यस्य सौजन्येन

७ सितम्बर् दिनाङ्के आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य तूफानस्य अनन्तरं हैनन् केन्द्रपरियोजनया "मकर" आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य क्षतिः अन्वेषणं कृत्वा व्यवस्थितं कृतम् । प्रारम्भिक अन्वेषणानन्तरं ज्ञातं यत् परियोजनायां प्रमुखाः सुविधाः उपकरणानि च अक्षुण्णानि अक्षुण्णानि च आसन् अनुलग्नकभवनं अक्षुण्णम् आसीत् कार्यालयक्षेत्रे, निवासक्षेत्रे च अस्थायीसुविधाः अक्षुण्णाः आसन्। (उपरि)