समाचारं

"थिंक टैंक गोलमेज" लाइव स्ट्रीमिंग् ई-वाणिज्यस्य उच्चगुणवत्तायुक्तं विकासं प्रवर्धयति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु लाइव्-प्रसारण-ई-वाणिज्य-उद्योगस्य विपण्य-परिमाणस्य विस्तारः निरन्तरं जातः, लाइव-प्रसारणं च तीव्रगत्या उद्भूतम् अस्ति अधिकाधिकाः उपभोक्तारः ऑनलाइन-लाइव-प्रसारणं दृष्ट्वा आदेशं दातुं चयनं कुर्वन्ति अस्मिन् वर्षे “६१८” अवधिमध्ये douyin, kuaishou तथा diantao लाइव ई-वाणिज्यविक्रयः २०६.८ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे १२% वृद्धिः अभवत् । अङ्कीय-अर्थव्यवस्थायाः महत्त्वपूर्णभागत्वेन लाइव-प्रसारण-ई-वाणिज्य-उद्योगेन तीव्रवृद्धिः दर्शिता अस्ति तथा च उपभोगक्षमता-विमोचनं, रोजगारस्य उद्यमशीलतायाश्च स्थानस्य विस्तारः, औद्योगिकपरिवर्तनस्य उन्नयनस्य च सशक्तिकरणं च सकारात्मकं भूमिकां निर्वहति अस्मिन् अंके विशेषतया आमन्त्रिताः विशेषज्ञाः प्रासंगिकविषयेषु चर्चां करिष्यन्ति।
लाइव स्ट्रीमिंग् ई-वाणिज्यस्य नूतनाः प्रारूपाः नूतनजीवनशक्तिं प्रेरयन्ति
मम देशस्य लाइव स्ट्रीमिंग् ई-वाणिज्य-उद्योगस्य विकासस्य स्थितिः का अस्ति? आर्थिकसामाजिकविकासे तस्य किं प्रभावः भविष्यति ?
डु गुओचेन् (वाणिज्यमन्त्रालयस्य अन्तर्राष्ट्रीयव्यापारस्य आर्थिकसहकार्यस्य च ई-वाणिज्यसंशोधनसंस्थायाः निदेशकः): अन्तिमेषु वर्षेषु मम देशस्य लाइवप्रसारणई-वाणिज्य-उद्योगस्य तीव्रगत्या विकासः अभवत्, मञ्चानां संख्यातः आरभ्य... number of employees, from participating industries to product categories, from the number of live broadcasts to the sales amount , समग्रप्रवृत्तिः तीव्रवृद्धिः अस्ति, सशक्तं बाजारजीवनशक्तिं दर्शयति। चीनस्य अन्तर्जालसंजालसूचनाकेन्द्रेण प्रकाशितेन "चीनस्य अन्तर्जालविकासस्य सांख्यिकीयप्रतिवेदने" ज्ञायते यत् २०२३ तमस्य वर्षस्य डिसेम्बरमासपर्यन्तं मम देशस्य १.०९२ अरब अन्तर्जालप्रयोक्तृणां मध्ये ऑनलाइन लाइव प्रसारणप्रयोक्तृणां संख्या ८१६ मिलियन अस्ति, यत् कुलस्य ७४.७% भागः अस्ति अन्तर्जाल-उपयोक्तारः । तेषु ई-वाणिज्य-सजीवप्रसारण-उपयोक्तृणां संख्या ५९७ मिलियनं भवति, यत् कुल-अन्तर्जाल-उपयोक्तृणां ५४.७% भागः अस्ति । यथा यथा उपयोक्तृणां संख्या वर्धते तथा तथा लाइव प्रसारण-ई-वाणिज्य-विपण्यम् अपि तीव्रगत्या विस्तारं प्राप्नोति अनुमानानुसारं मम देशस्य लाइव-प्रसारण-ई-वाणिज्य-विपण्यं २०२३ तमे वर्षे ४.९ खरब-युआन् यावत् भविष्यति, यत् वर्षे वर्षे ३५% वृद्धिः अस्ति
लाइव प्रसारण ई-वाणिज्यम् "सजीवप्रसारण" "ई-वाणिज्य" इत्येतयोः संयोजनम् अस्ति, यत् अन्तर्जालस्य लाइव प्रसारणद्वारा सम्बद्धानां उत्पादानाम् विक्रयणस्य व्यवहारव्यवहारं निर्दिशति, येन प्रेक्षकाः उत्पादानाम् विभिन्नगुणान् अवगन्तुं शक्नुवन्ति ततः परं च उत्पादानाम् क्रयणं कुर्वन्तु। पारम्परिक-ई-वाणिज्यस्य तुलने लाइव ई-वाणिज्यस्य प्रबलं अन्तरक्रियाशीलता, उच्चतात्कालिकता च भवति । एकतः लाइव प्रसारणस्य सशक्तं अन्तरक्रियाशीलं प्रदर्शनं व्यावसायिकक्षमताम् सम्यक् मुक्तुं शक्नोति यदा एंकरः लाइव प्रसारणं करोति तदा तत्सहकालं वास्तविकसमये अन्तरक्रियाशीलप्रतिक्रियाद्वारा जनानां, मालस्य, स्थानानां च समुच्चयप्रभावं निर्मास्यति , एतत् उपयोक्तृ-आवश्यकतानां गहनतया अवगन्तुं शक्नोति, यस्य ग्राहक-अधिग्रहणे परिवर्तने च केचन लाभाः सन्ति । अपरपक्षे, लंगराः उपयोक्तृणां उत्साहं पूर्णतया संयोजयन्ति तथा च न्यूनमूल्यकदृश्यानि निर्माय, शॉपिंगलिङ्कानां गणनां कृत्वा, उपभोक्तृभ्यः रुचिस्य "तृणरोपणात्" आदेशं दातुं यावत् प्रक्रियां पूर्णं कर्तुं अनुमतिं ददति कालः, यः तत्कालं उपभोगविकारं आनेतुं शक्नोति।
वर्षाणां विकासस्य अनन्तरं लाइव स्ट्रीमिंग् ई-वाणिज्यम् ई-वाणिज्य-उद्योगे एकं नूतनं प्रारूपं जातम्, यत् उपभोगक्षमतां विमोचयितुं, औद्योगिकपरिवर्तनं उन्नयनं च सशक्तं कर्तुं, रोजगारस्य उद्यमशीलतायाश्च स्थानस्य विस्तारं कर्तुं, ग्रामीणपुनरुत्थानस्य सहायतां कर्तुं, तथा च क उच्चगुणवत्तायुक्ता उपभोक्तृआपूर्तिव्यवस्था।
घरेलु उपभोक्तृमागधां विस्तारयितुं नूतनं गतिं प्रविशन्तु। लाइव-प्रसारणस्य ई-वाणिज्यस्य अन्तरक्रियाशीलता, सहजता च, तथैव अन्तर्जाल-सेलिब्रिटी-एङ्कर्-आधारितं ब्राण्ड्-प्रभावं ग्राहकनिष्ठां च, "रजत-केश-जनाः" सहितं सम्भाव्य-उपभोक्तृ-समूहानां अधिकं विस्तारं कृतवन्तः, उपभोक्तृणां अन्तर्निहित-आवश्यकतानां च उत्तेजनाम् अकरोत् पारम्परिक-ग्राफिक-ई-वाणिज्यस्य तुलने लाइव-प्रसारण-ई-वाणिज्यम् सूचना-प्रवेशस्य अधिक-आयामान् निर्मातुम् अर्हति, नूतन-उत्पादानाम् विपण्य-प्रवेशस्य सीमां अधिकं न्यूनीकर्तुं शक्नोति, तथा च राष्ट्रिय-प्रवृत्तीनां उदयः, पुरातन-ब्राण्ड्-पुनर्प्राप्तिः इत्यादीनां नूतनानां प्रवृत्तीनां निर्माणं कर्तुं शक्नोति , तथा कृषिजन्यपदार्थानाम् उपभोगः, अतः घरेलु उपभोगस्य व्यापकं गहनतरं च स्तरं यावत् विकासः भवति।
सीमापारं ई-वाणिज्यविपणानाम् विकासाय नूतनानि आदर्शानि निर्मायताम्। मम देशस्य सशक्त-आपूर्ति-शृङ्खलायाः, उत्तम-उत्पाद-गुणवत्तायाः, द्रुत-माङ्ग-प्रतिक्रियायाः च उपरि अवलम्ब्य, लाइव-प्रसारण-ई-वाणिज्येन दुर्बल-सञ्चारस्य, जटिल-सञ्चारस्य, सूचना-विषमतायाः च पारम्परिक-अन्तर्राष्ट्रीय-व्यापार-दुविधायाः भङ्गः कृतः अस्ति सीमापारं लाइव प्रसारणं ई-वाणिज्यम् अन्तर्राष्ट्रीयव्यापारस्य परिवर्तनं विकासं च प्रवर्धयितुं नूतनं प्रतिरूपं जातम् अस्ति। आँकडा दर्शयति यत् लाइव प्रसारण ई-वाणिज्य मञ्चस्य टिकटोक शॉपस्य कुलवस्तूनाम् लेनदेनस्य परिमाणं २०२२ तमे वर्षे ४.४ अरब अमेरिकी डॉलरतः २०२३ तमे वर्षे १६.३ अरब अमेरिकी डॉलरं यावत् वर्धते लाइव कारखानाव्याख्यानानां वास्तविकसमयपरस्परक्रियाणां च माध्यमेन लाइवप्रसारणई-वाणिज्यलंगराः उपभोक्तृभ्यः भाषाभेदानाम् अन्तर्गतं उत्पादानाम् कार्यात्मकलक्षणं सांस्कृतिकविवरणं च अवगन्तुं सहायं कुर्वन्ति, तथा च विदेशेषु ग्राहकानाम् तकनीकीशक्तिं आपूर्तिक्षमतां च व्यापकरूपेण प्रदर्शयन्ति, येन विक्रयसेवास्तरं सुदृढं भवति, न्यूनीकरणं च भवति व्यापारसञ्चारव्ययम्, अधिकं अन्तर्राष्ट्रीयविपण्यभागं जब्धयितुं, स्थिरतां निर्वाहयितुम्, विदेशव्यापारस्य गुणवत्तायां सुधारं कर्तुं च पूर्वनिर्धारितं लक्ष्यं प्राप्तुं साहाय्यं करोति।
कार्यविपण्यस्य कृते अधिकानि नवीनविकल्पानि प्रदातव्यानि। लाइव स्ट्रीमिंग ई-वाणिज्यस्य तीव्रविकासेन सह अनेके नवीनाः व्यवसायाः पदाः च उद्भूताः, यथा एंकराः, प्रसारणसहायकाः, उत्पादचयनकाः, परिचालनम् इत्यादयः, ये ऊर्ध्वाधरई-वाणिज्यस्य, आँकडासेवानां इत्यादिषु उद्यमिनः कृते मञ्चान् अवसरान् च प्रदास्यन्ति क्षेत्राणि । सीमापारं लाइव प्रसारण ई-वाणिज्यस्य उदयेन विदेशीयभाषासु प्रवीणानां लाइवप्रसारणस्य च प्रवीणानां व्यापकप्रतिभानां मागः वर्धमानः अस्ति "सीमापारं ई-वाणिज्यम् + अल्पसंख्यकभाषा" इति प्रतिरूपे अस्ति भविष्ये ई-वाणिज्यप्रतिभानां प्रशिक्षणार्थं महत्त्वपूर्णा दिशा भवति।
ग्रामीणपुनर्जीवनरणनीत्याः कार्यान्वयनार्थं नूतनानां मार्गानाम् विकासः। लाइव स्ट्रीमिंग् इत्यनेन ग्रामीणक्षेत्रेषु मालम् आनयत्, सफलतया मोबाईल्-फोनान् "नवीन-कृषि-उपकरणेषु", आँकडान् "नवीन-कृषि-निवेशेषु", लाइव-स्ट्रीमिंग्-इत्यनेन च "नवीन-कृषि-कार्यं" इति परिणमितम् २०२३ तमे वर्षे राष्ट्रियग्रामीण-अनलाईन-खुदरा-विक्रयः २.४९ खरब-युआन्-पर्यन्तं भविष्यति, तथा च कुलम् २८९,००० ग्राम-स्तरीय-वितरण-रसद-व्यापक-सेवा-स्थानकानि १९०,००० ग्राम-डाक-स्थानकानि च निर्मिताः सन्ति प्रारम्भे एकः ग्रामीणः इलेक्ट्रॉनिक्स-उद्योगः निर्मितः अस्ति । किञ्चित्पर्यन्तं लाइव-प्रसारण-ई-वाणिज्येन ग्राम्यक्षेत्रेषु विक्रय-माध्यमानां अभावस्य पूर्वस्थितिः भङ्गः अभवत्, कृषकाणां आय-सुनिश्चिततायां च कठिनता अभवत्, येन "स्थानीय-वस्तूनि" येषां विषये पूर्वं कोऽपि चिन्तां न करोति स्म, तेषां "उष्ण-वस्तूनि" परिणमयितवान् उच्चगुणवत्तायुक्तं न्यूनमूल्यं च तस्मिन् एव काले ग्रामीण औद्योगिकशृङ्खलायाः प्रचारः कृतः, आधुनिकीकरणं च उत्पादनं, प्रसंस्करणं, पैकेजिंगं च विक्रयपर्यन्तं उन्नयनं च प्रभावीरूपेण औद्योगिकसमृद्धिं प्रवर्धयिष्यति तथा च औद्योगिकसमृद्धेः माध्यमेन कृषकान् समृद्धं कर्तुं प्रवर्धयिष्यति।
सम्प्रति कृत्रिमबुद्धिद्वारा प्रतिनिधित्वं कृतानि सफलताप्रौद्योगिकयः लाइवप्रसारणई-वाणिज्य-उद्योगे गहनतया परिवर्तनं कुर्वन्ति जनरेटिव-कृत्रिमबुद्धिः उत्पादचयनं, विपणनं, प्रदर्शनं, ग्राहकसेवा, परिचालनं, रसदं इत्यादिषु पक्षेषु महतीं अनुप्रयोगक्षमतां दर्शितवती अस्ति। लाइव स्ट्रीमिंग् ई-वाणिज्यम् अधिककुशलरूपेण घरेलुमागधायाः आपूर्तिशृङ्खलानां च मध्ये सटीकसम्बद्धतां प्राप्नोति, यत् उपभोक्तृनवाचारप्रतिमानानाम् अग्रणीनां कृते महत्त्वपूर्णः पटलः भवति तथा च प्रौद्योगिकी-अनुप्रयोगानाम् प्रचारार्थं महत्त्वपूर्णः पटलः भवति प्रौद्योगिकी-नवीनीकरणस्य अनुप्रयोगस्य च निरन्तरं गभीरता, कृत्रिमबुद्धिः, बृहत्-आँकडा, मेटावर्स इत्यादीनां अत्याधुनिक-प्रौद्योगिकीनां गहन-एकीकरणेन सह लाइव-प्रसारण-ई-वाणिज्यस्य विकासरूपाः अधिकाधिकं विविधाः भवन्ति, येन अत्यन्तं अन्तरक्रियाशीलं निर्मास्यति तथा उपभोक्तृणां कृते विसर्जनशीलं आभासी-शॉपिंग-वातावरणं, उपयोक्तृभ्यः बहुधा समृद्धं करोति संवेदी-अनुभवः प्रभावीरूपेण व्यावसायिक-सञ्चालन-दक्षतायां सुधारं कर्तुं शक्नोति तथा च लाइव-प्रसारण-ई-वाणिज्य-उद्योगस्य उच्च-गुणवत्ता-विकासं सशक्तं कर्तुं शक्नोति।
“ग्रामप्रसारणम्” कृषिजन्यपदार्थानाम् लोकप्रियतां करोति, पुनर्जीवनस्य मार्गं च विस्तृतं करोति
कृषिजन्यपदार्थविक्रये लाइव स्ट्रीमिंग् ई-वाणिज्यस्य के लाभाः सन्ति? ग्रामीणसजीवप्रसारणस्य ई-वाणिज्यस्य विकासस्य स्थितिः का अस्ति ?
ली मिंगताओ (वाणिज्यमन्त्रालयस्य चीन-अन्तर्राष्ट्रीय-ई-वाणिज्य-केन्द्रस्य शोध-संस्थायाः डीनः) : कृषि-उत्पादानाम् पारम्परिक-ई-वाणिज्य-विक्रयणं मुख्यतया चित्राणां पाठस्य च माध्यमेन स्थिर-प्रदर्शनस्य उपयोगं करोति कृषि-उत्पादाः गैर-मानक-उत्पादाः सन्ति, तेषु बृहत् व्यक्तिगत-अन्तराणि सन्ति .उपभोक्तारः मालस्य प्राप्तेः अनन्तरं मनोवैज्ञानिकनिर्माणस्य प्रवृत्ताः भवन्ति अस्य अन्तरस्य परिणामः कृषिजन्यपदार्थानाम् अधिकप्रतिफलनस्य दरं जातम्। लाइव-प्रसारण-ई-वाणिज्यस्य स्थानीयकृषि-उत्पादानाम् विपण्य-क्षमतायाः उपयोगे अद्वितीयं मूल्यं वर्तते, अन्तर्जाल-प्रौद्योगिक्याः अनुप्रयोगेन उपभोक्तृभिः सह प्रत्यक्षतया सम्बद्धं भवति, ग्रामीणक्षेत्राणि राष्ट्रिय-वैश्विक-विपण्यैः सह अपि सम्बद्धं करोति, उपभोक्तृभ्यः "यत्र इच्छन्ति तत्र" मार्गेण गन्तुं शक्नुवन्ति लाइव-प्रसारण-कक्षे सर्वतोमुखी-वास्तविक-समय-प्रदर्शनम् "यत् भवन्तः पश्यन्ति तत् एव प्राप्नुवन्ति" गभीरता, उपभोक्तृणां उपभोक्तुं इच्छां वर्धयति तथा च उत्पादभेदानाम् स्वीकारं करोति, तस्मात् कृषिउत्पादानाम् अतिरिक्तमूल्यं वर्धयति तथा च ग्रामीण औद्योगिकपरिवर्तनं उन्नयनं च प्रवर्धयति।
वक्तुं शक्यते यत् लाइव स्ट्रीमिंग् ई-वाणिज्यस्य अमानककृषि-उत्पादानाम् विक्रयणस्य अपूरणीयाः लाभाः सन्ति तथा च मम देशे कृषि-उत्पादानाम् ई-वाणिज्य-विक्रयणस्य मुख्यमार्गेषु अन्यतमं शीघ्रमेव अभवत् |. २०२३ तमे वर्षे डौयिन् इत्यनेन औद्योगिकमेखलायां ४.७ अब्जाधिककृषिपदार्थानाम् विक्रयणं कृतम् । तथा व्यापारिणां संख्या ९१% वर्धिता । मुख्यतया कृषिजन्यपदार्थानाम् विक्रयणं कुर्वन्त्याः ओरिएंटल सेलेक्शन् इत्यस्य लेनदेनस्य मात्रा २०२३ तमे वर्षे १० अरब युआन् भविष्यति, यत्र कुलम् आदेशस्य मात्रा १३६ मिलियनं भविष्यति
ग्रामीणक्षेत्रेषु लाइव स्ट्रीमिंग् ई-वाणिज्यस्य तीव्रविकासः एकतः तुल्यकालिकरूपेण सम्पूर्णस्य ई-वाणिज्यसंरचनायाः लाभं प्राप्नोति। २०२३ तमस्य वर्षस्य डिसेम्बरमासपर्यन्तं मम देशस्य ग्राम्यक्षेत्रेषु अन्तर्जाल-उपयोक्तृणां संख्या ३२६ मिलियनं यावत् अभवत्, ग्रामीणक्षेत्रेषु अन्तर्जाल-प्रवेशस्य दरः ६६.५% अस्ति, तथा च १९२ मिलियन-ग्रामीण-ब्रॉडबैण्ड-उपयोक्तारः सन्ति नगरस्तरं तथा केचन प्रशासनिकग्रामाः। तस्मिन् एव काले "ग्रामेषु द्रुतवितरणम्" तथा "एकग्रामं, एकं स्टेशनम्" परियोजनानां उन्नतिं कृत्वा ग्राम्यक्षेत्रेषु ई-वाणिज्यम् अधुना अधिकांशः प्रशासनिकग्रामाः द्रुतवितरणं प्रेषयितुं प्राप्तुं च शक्नुवन्ति, येन वितरणस्य आवश्यकताः महतीं सुविधां प्राप्नुवन्ति ई-वाणिज्य पार्सलस्य। २०२३ तमस्य वर्षस्य अन्ते ग्रामीणक्षेत्रेषु ई-वाणिज्य-परियोजनया प्रायः ३,००० काउण्टी-स्तरीय-ई-वाणिज्य-लोकसेवाकेन्द्राणां रसद-वितरणकेन्द्राणां च निर्माणे १,४८९ काउण्टीषु समर्थनं कृतम्, तथा च १५८,००० तः अधिकानि ग्रामस्तरीय-ई-वाणिज्यसेवास्थलानि, स्थापितानि काउण्टी-ग्रामीणक्षेत्राणि च समाविष्टं सार्वजनिकं ई-वाणिज्यसेवाकेन्द्रं सेवा तथा रसदवितरणव्यवस्था।
अपरपक्षे प्रमुखाः लाइव प्रसारण-ई-वाणिज्यकम्पनयः ग्राम्यक्षेत्रेषु निवेशं वर्धितवन्तः इति तथ्यस्य लाभः भवति । डौयिन् इत्यनेन सर्वहितस्य ई-वाणिज्यस्य लाभस्य लाभं ग्रहीतुं तथा च समृद्धग्रामीणलघुविडियोभिः लाइवप्रसारणसामग्रीभिः च कृषिउत्पादविपण्ये ध्यानं वर्धयितुं स्थानीयनवीनकृषकान् लघुमध्यम-आकारस्य व्यवसायान् च एकीकृत्य "शीर्षकेषु पर्वतवस्तूनि" परियोजनायाः आरम्भः कृतः . ताओबाओ लाइव् इत्यस्य "ग्रामप्रसारणयोजना" इत्यनेन ११०,००० तः अधिकाः नूतनाः कृषकान् लंगराः प्रशिक्षिताः, तथा च कृषकाणां सहायार्थं ३० लक्षाधिकं लाइव प्रसारणं कृतम् अस्ति कुआइशौ "जनकल्याणसुखव्याख्यानभवनं" प्रारब्धवान्, यस्मिन् ग्रामीणएंकराणां, सेवानिवृत्तसैनिकानाम्, युवानां उद्यमिनः अन्यसमूहानां च कृते २,००,००० तः अधिकं निःशुल्कं नवीनमाध्यमव्यावसायिककौशलप्रशिक्षणं प्रदत्तम् २०२३ तमे वर्षे कैनिआओ ग्रामेषु नगरेषु च १,४६० तः अधिकानि काउण्टी-स्तरीयाः संयुक्तवितरणकेन्द्राणि, प्रायः ५०,००० एकीकृत-एक्सप्रेस्-सेवास्थानकानि च निर्मास्यति, येन अपस्ट्रीम-कृषि-उत्पादानाम्, अधःप्रवाह-उपभोक्तृवस्तूनाञ्च मार्गाः उद्घाटिताः भविष्यन्ति
यथा यथा ग्रामीणक्षेत्रेषु ई-वाणिज्यवातावरणं अधिकाधिकं सुधरति तथा तथा ग्रामीणई-वाणिज्ये "नवग्रामीणकृषकैः" प्रतिनिधित्वं कृत्वा नूतनाः रोजगारसमूहाः तीव्रगत्या वर्धन्ते २०२३ तमस्य वर्षस्य जनवरीतः जूनपर्यन्तं प्रशिक्षितानां कुआइशौ ग्रामप्रसारकाणां संख्या एकलक्षं यावत् अभवत्, येन कुआइशौ ग्रामप्रसारकाः प्रायः २६,००० नगराणि ग्रामाणि च आच्छादितवन्तः लाइव-प्रसारणस्य ई-वाणिज्यस्य विशाल-विपण्य-आकर्षणस्य उपरि अवलम्ब्य, "ग्राम-प्रसारकाः" युवानां कृते व्यवसायं आरभ्य स्व-गृहनगरेषु प्रत्यागन्तुं महत्त्वपूर्णा दिशा अभवत्, तेषां क्षेत्राणि, प्रजनन-आधाराः, प्रसंस्करण-कार्यशालाः च तेषां लाइव-प्रसारण-कक्षाः सन्ति कृषिउत्पादानाम् प्रचारार्थं ग्रामीण आर्थिकविकासस्य चालनार्थं च ई-वाणिज्यमञ्चानां उपयोगं कुर्वन्ति। अस्मिन् क्रमे "नवग्रामप्रसारणकृषकाः" प्रशंसकसमूहानां उत्पादचयनकर्तारः, कृषिविशेषोत्पादानाम् अनुशंसकाः, स्थानीयलक्षणसांस्कृतिकपर्यटनसंसाधनानाम् प्रवक्तारः च अभवन् कृषिविशेषोत्पादाः स्थानीयलक्षणसंस्कृतेः वाहकाः अभवन्, तेषां च अभवत् प्रत्येकं समये लाइव प्रसारणं कृतम् अस्ति। कृषिविशेष-उत्पादानाम् विक्रय-मार्गान् उद्घाटयितुं आधारेण "नव-ग्राम-बोवक-कृषकाः" ग्राम-बोयाः + कृषकाः/सहकारी-संस्थाः, ग्राम-बोयाः + उत्पादन-आधाराः/प्रसंस्करण-संयंत्राः इत्यादीनि आदर्शानि विकसितुं शक्नुवन्ति, उत्पाद-आपूर्ति-शृङ्खला-व्यवस्थायां सुधारं कर्तुं शक्नुवन्ति , गुणवत्तानियन्त्रणक्षमतासु सुधारं कुर्वन्ति, तथा च संयुक्तरूपेण निर्माणं कुर्वन्ति कृषिविशेषताउत्पादब्राण्ड् ग्राहकानाम् आवश्यकतानां आधारेण नूतनानां उत्पादानाम् विकासं निरन्तरं कुर्वन्ति, तस्मात् उपभोग-निर्देशित-अनुकूलित-उत्पादन-प्रतिरूपं निर्मान्ति, कृषि-विशेष-उत्पादानाम् बृहत्-परिमाणस्य विकासं प्रवर्धयन्ति, तथा च सहकारिणां सशक्तिकरणं निरन्तरं कुर्वन्ति सम्पूर्णस्य उद्योगशृङ्खलायाः परिवर्तनम्।
लाइव स्ट्रीमिंग ई-वाणिज्यस्य कृषिउत्पादानाञ्च संयोजनेन ग्रामीणक्षेत्रेषु औद्योगिकसुविधानां समर्थनस्य सुधारं त्वरितरूपेण कर्तुं प्रेरितम्, यथा क्रमणं, पैकेजिंग्, शीतशृङ्खला, गोदामम्, रसदः इत्यादयः ये लाइव स्ट्रीमिंग ई-वाणिज्यस्य समर्थनं कुर्वन्ति, यत् एकं क्रीडति ग्रामीण उद्योगानां विकासं प्रवर्धयितुं रोजगारं उद्यमशीलतां च प्रवर्धयितुं महत्त्वपूर्णा भूमिका। अस्मिन् वर्षे केन्द्रसर्वकारस्य दस्तावेजः क्रमाङ्कः १ उच्चगुणवत्तायुक्तां ग्रामीण-ई-वाणिज्यविकासपरियोजनां कार्यान्वितुं, काउण्टी-ई-वाणिज्य-सजीव-प्रसारण-आधारानाम् निर्माणं प्रवर्धयितुं, ग्रामीण-स्थानीय-उत्पादानाम् ऑनलाइन-विक्रयणस्य विकासाय च प्रस्तावम् अयच्छत् "ग्रामीण-ई-वाणिज्यस्य उच्चगुणवत्ता-विकासस्य प्रवर्धनस्य कार्यान्वयन-मताः" बहुकालपूर्वं न प्रस्ताविताः यत् प्रायः १०० ग्रामीण-ई-वाणिज्यस्य "अग्रणी-काउण्टी", प्रायः १,००० काउण्टी-स्तरीय-डिजिटल-सञ्चार-अग्रणी-उद्यमानां संवर्धनार्थं पञ्चवर्षं यावत् समयः स्यात् , तथा देशे सर्वत्र प्रायः १,००० ग्रामीण ई-वाणिज्यस्य "अग्रणीकाउण्टीः" काउण्टी लाइव प्रसारण ई-वाणिज्य आधारः तथा च प्रायः १०,००० ग्रामीण ई-वाणिज्यनेतारः । एतेन कृषकाणां साहाय्यार्थं लाइव प्रसारणस्य विशालाः अवसराः प्राप्यन्ते, अपि च उच्चतराः आवश्यकताः अपि अग्रे स्थापिताः भवन्ति ।
भविष्ये आपूर्तिशृङ्खलायाः न्यूनतानां पूर्तिः, कृषिविशेषोत्पादानाम् निरन्तरआपूर्तिक्षमता, आपूर्तिशृङ्खलागुणवत्तानियन्त्रणक्षमता, शीतशृङ्खलारसदक्षमता च वर्धयितुं, ग्रामीण-एक्सप्रेस्-रसद-सेवाजालस्य अनुकूलनं कर्तुं, वर्धयितुं च आवश्यकम् अस्ति सहकार्यस्य स्तरं, तथा च विनियमानाम् मानकानां च सुधारं कृत्वा, उद्योगस्य आत्म-अनुशासनं सुदृढं कृत्वा, स्वस्थविकासाय व्यावसायिकवातावरणं निर्मातुं, मूल्यानि, घटिया-उत्पादानाम्, मिथ्या-दावानां, मिथ्या-प्रचारस्य, एज-बॉलस्य च अन्ध-अन्धं न्यूनीकरणस्य समाप्तिम् तथा अन्ये अनियमितव्यवहाराः, तथा च ग्रामीण-कृषि-उत्पाद-सजीव-प्रसारण-एङ्कर-संस्थानां अनुपालनं सुदृढं कुर्वन्ति ग्रामीण-उद्योगानाम् सशक्तिकरणाय लाइव-स्ट्रीमिंग-ई-वाणिज्यस्य लाभस्य लाभं ग्रहीतुं मुख्यरेखायां ध्यानं ददातु, तथा च लाइव-स्ट्रीमिंग-ई-वाणिज्य-मञ्चानां, एमसीएन-सङ्गठनानां, मार्गदर्शनं कुर्वन्तु कृषिउत्पादानाम् लाइव स्ट्रीमिंग् इत्यस्य उपभोग-अनुभवं निरन्तरं सुधारयितुम् अधिकं च आनयितुं नवीन-कृषक-लंगराः, आपूर्ति-श्रृङ्खला-सेवा-कम्पनयः अन्ये च संस्थाः उपभोक्तृभ्यः वास्तविक-उच्च-गुणवत्ता-उत्पादाः आनयन्तु, स्व-सञ्चालित-ब्राण्ड्-कृते तथा च स्व-सञ्चालित-कृते सक्रियरूपेण आपूर्ति-शृङ्खला-प्रणालीं निर्मायन्तु उत्पादाः, तथा च सहकारिणां, अभिनवस्य, कुशलस्य ग्रामीणसजीवप्रसारणस्य ई-वाणिज्यस्य नूतनपारिस्थितिकीतन्त्रस्य निर्माणं कुर्वन्ति।
लाइव स्ट्रीमिंग् ई-वाणिज्यं परिष्कारस्य अनुपालनस्य च दिशि गच्छति
लाइव प्रसारणविक्रयं वर्धयितुं गुणवत्तानियन्त्रणं महत्त्वपूर्णं भवति तथा च सम्पूर्णसजीवप्रसारणलिङ्कद्वारा चाल्यते। लाइव प्रसारण-उत्पादानाम् गुणवत्तां कथं पश्यितव्यम् ?
डेङ्ग चुआन्जी (प्रौद्योगिक्याः नवीनतासंस्थायाः लाइवस्ट्रीमिंग ई-वाणिज्यसंशोधनकेन्द्रस्य उपनिदेशकः, चीनमापनविज्ञानसंस्थायाः, शेन्झेन्): वर्तमानकाले लाइवस्ट्रीमिंगई-वाणिज्य-उद्योगस्य व्यापार-प्रतिरूपं "द्वितीय-आर्धं" प्रति स्थानान्तरितम् अस्ति यत् परिष्कृतं अनुपालनप्रबन्धनं च केन्द्रीक्रियते उत्पादगुणवत्तादोषाः, उत्पाददोषाः इत्यादयः जनानां चोटः, मिथ्याप्रचारः इत्यादीनां लाइवप्रसारणई-वाणिज्यमञ्चस्य प्रतिष्ठायां नकारात्मकः प्रभावः भविष्यति। अतः लाइव-प्रसारण-उत्पाद-गुणवत्ता-नियन्त्रणस्य व्यावसायिकतां सुधारयितुम्, उपयोक्तृ-चिपचिपाहटं वर्धयितुं, उपयोक्तृभ्यः उच्च-गुणवत्ता-युक्तानि लाइव-प्रसारण-वितरण-सेवानि निरन्तरं प्रदातुं च महत्त्वपूर्णम् अस्ति
मानकानि, मापनविज्ञानं, निरीक्षणं परीक्षणं च, प्रमाणीकरणं च इत्यादीनि गुणवत्तापूर्णानि आधारभूतसंरचना लाइवप्रसारणस्य ई-वाणिज्यस्य अनुपालनाय, परिष्काराय, उच्चगुणवत्तायुक्तविकासाय च महत्त्वपूर्णं तकनीकीसमर्थनं प्रददति अन्तिमेषु वर्षेषु प्रासंगिकराष्ट्रीयविभागाः क्रमशः लाइव प्रसारण-उद्योगस्य कृते मानकदस्तावेजानां नियामक-उपायानां च श्रृङ्खलां जारीकृतवन्तः, उद्योगस्य विकासस्य मार्गदर्शनाय समर्थनाय च नीतयः निर्मितवन्तः, उपभोक्तृ-अधिकारस्य रक्षणे लाइव-प्रसारणस्य नियमने च महत्त्वपूर्णां भूमिकां निर्वहन्ति ई-वाणिज्यविपणनम्।
लाइव स्ट्रीमिंग ई-वाणिज्यस्य क्षेत्रे राष्ट्रियमानकेषु ई-वाणिज्यविवादनिराकरणं, वस्तुगुणवत्ताजोखिममूल्यांकनं, आपूर्तिशृङ्खलाप्रबन्धनं, उत्पादगुणवत्तानिरीक्षणं, लाइवस्ट्रीमिंगविक्रयगुणवत्ताप्रबन्धनं च अन्यपक्षं च समाविष्टं भवति, यत्र "सजीवप्रसारणई-वाणिज्यसूचनानिरीक्षणम्" अपि अस्ति तथा सेवागुणवत्तामूल्यांकनविनिर्देशाः" तथा " "सामाजिक-ई-वाणिज्यमञ्चप्रबन्धनविनिर्देशाः", "व्यापार-उपभोक्तृ-(b2c) ई-वाणिज्य-मञ्चस्य उपयोक्तृशर्तानां निर्माणमार्गदर्शिका", "ई-वाणिज्य-उत्पाद-गुणवत्ता-आश्वासन-सम्बद्धा अनुसन्धानक्षमता-सूचना" इत्यादीनि मानकानि साझेदारीमार्गदर्शिका", "सजीवप्रसारण ई-वाणिज्य उत्पादचयनमूल्यांकन तकनीकीविनिर्देशाः" तथा अन्ये मानकाः। गुआङ्गडोङ्ग, शाण्डोङ्ग, झेजियांग, हेइलोङ्गजियाङ्ग इत्यादिषु स्थानेषु लाइव प्रसारणई-वाणिज्यनियमान् मानकान् च स्थापयितुं विशेषकार्याणि सक्रियरूपेण कृतवन्तः। अपूर्ण-आँकडानां अनुसारं अगस्त २०२३ पर्यन्तं ५ राष्ट्रिय-मानकाः, २ उद्योग-मानकाः, ११ स्थानीय-मानकाः, २० समूह-मानकाः, १२ उद्यम-मानकाः च विमोचिताः सन्ति । उत्पादस्य गुणवत्ता, विक्रयोत्तरसेवा, आधारनिर्माणम् इत्यादयः।
लाइव स्ट्रीमिंग ई-वाणिज्य-उद्योगस्य मार्केट्-वातावरणं उपयोक्तृ-माङ्गं च तीव्रगत्या परिवर्तमानाः सन्ति प्रमुखाः लाइव-स्ट्रीमिंग-ई-कॉमर्स-मञ्चाः स्व-नियमनस्य माध्यमेन शीघ्रं लचीलेन च प्रतिक्रियां ददति, तथा च समये शासन-नियमानाम् अद्यतनीकरणं संशोधनं च कुर्वन्ति, येन प्रभावीरूपेण उद्योगस्य आत्म-अनुशासनं वर्धते, सुधारः भवति उपयोक्तृअनुभवः विश्वासः च, उद्योगस्य स्थायिविकासं च प्रवर्धयति। केचन मञ्चाः मिथ्याप्रचारः, अश्लीलप्रचारः इत्यादीनां उल्लङ्घनानां विरुद्धं लक्षितविशेषशासनक्रियाकलापं कृतवन्तः, अवैधव्यापारिणां, लंगरस्य च उपरि कठोरदण्डं च दत्तवन्तः, येन उद्योगस्य मानकीकरणप्रक्रियायाः प्रचारः कृतः
विभिन्नाः ई-वाणिज्यकम्पनयः मञ्चविनियमानाम् अद्यतनीकरणस्य आधारेण मञ्चनियमानां सुधारणानां च आधारेण सर्वेषां अनुपालनसञ्चालनस्य प्रवर्धनार्थं प्रबन्धनविनिर्देशाः, नकारात्मकसूचिकाः, दण्डविनियमाः च इत्यादयः विस्तृतनियमाः प्रवर्तन्ते पक्षाः । अग्रणी लाइव स्ट्रीमिंग ई-वाणिज्य कम्पनयः "लाइव स्ट्रीमिंग + गुणवत्ता निरीक्षण" उत्पादगुणवत्तामूल्यांकनप्रणालीं निर्मातुं व्यावसायिकगुणवत्तानिरीक्षणतकनीकीसंस्थाभिः सह सहकार्यं कृतवन्तः। सौन्दर्य-उद्योगं उदाहरणरूपेण गृहीत्वा ई-वाणिज्य-कम्पनयः ब्राण्ड्-द्वारा प्रदत्तानां सुरक्षा-रिपोर्ट्-सन्दर्भं करिष्यन्ति, कानून-विनियम-उद्योग-मानकानां अनुरूपं उत्पादानाम् चयनार्थं गुणवत्ता-प्रबन्धन-विभागेन सह सहकार्यं करिष्यन्ति, बाह्य-तृतीय-पक्ष-व्यावसायिकैः सह सहकार्यं करिष्यन्ति च संगठनानां कृते उत्पादानाम् विभिन्नलक्षणानाम् आधारेण मेलनीयानां उत्पादानाम् चयनं कर्तुं। अनेकवर्षेभ्यः लाइव-प्रसारण-ई-वाणिज्य-उद्योगे गहनतया संलग्नाः प्रमुखाः कम्पनयः उद्योगे मानकीकरण-निर्माणं कर्तुं अग्रणीः सन्ति, तेषां वर्षाणां लाइव-प्रसारण-अभ्यासस्य आधारेण, ते प्रासंगिक-मानकानां निर्माणे सक्रियरूपेण भागं गृहीतवन्तः ई-वाणिज्य-उत्पादचयनं, मञ्च-प्रबन्धनं, एंकर-विनिर्देशं च अन्यं लाइव-प्रसारण-ई-वाणिज्य-सम्बद्धं सामग्रीं च समाविष्टम् । लाइव स्ट्रीमिंग ई-वाणिज्यसंस्थाः ब्राण्ड्-कृते अधिकानि निरीक्षण-परीक्षण-आवश्यकतानि अग्रे स्थापितवन्तः, येन ब्राण्ड्-संस्थाः उत्पादस्य गुणवत्तायाः नियन्त्रणं सुदृढं कर्तुं, उत्पादस्य अनुपालने विश्वसनीयतायां च अधिकं ध्यानं दातुं, उपभोक्तृणां कृते अधिकं रक्षणं च प्रदातुं प्रेरिताः सन्ति लाइव स्ट्रीमिंग ई-वाणिज्यसंस्थाभिः सह सहकार्यं कृत्वा ब्राण्ड् उपभोक्तृभ्यः उत्पादचयनदलेभ्यः च वास्तविकं उपयोगप्रतिक्रियां प्राप्तुं शक्नुवन्ति, तस्मात् अभिनव-उत्पादानाम् अनुकूलनं कृत्वा उपयोक्तृ-अनुभवं उत्तमं वर्धयितुं शक्नुवन्ति
तदतिरिक्तं, लाइव स्ट्रीमिंग ई-वाणिज्यस्य शिपिंग-लक्षणं विखण्डित-आदेशानां एकाग्र-विस्फोटाः सन्ति, ये कुशल-गोदाम-वितरण-एकीकरण-प्रतिमानानाम् कृते प्रयोज्य-परिदृश्यानि प्रदाति अन्तिमेषु वर्षेषु केचन प्रमुखाः लाइव स्ट्रीमिंग् ई-वाणिज्यकम्पनयः क्रमेण "एकीकृतनिरीक्षणं, भण्डारणं, वितरणं च" इति गुणवत्तानिरीक्षणवितरणप्रतिरूपं कार्यान्वितवन्तः अस्मिन् प्रतिरूपे वितरणगोदामः गुणवत्तानिरीक्षणसेवाः प्रदाति, निरीक्षितवस्तूनि च आधारात् प्रत्यक्षतया निर्यातयन्ति, पुनः व्यापारिभ्यः न प्रवहन्ति, तस्मात् गुणवत्तानिरीक्षणात् आरभ्य गोदाम, पैकेजिंग्, रसदवितरणपर्यन्तं सम्पूर्णप्रक्रियायाः मानकीकृतप्रबन्धनस्य साक्षात्कारः भवति , एकं व्यापकं गुणवत्तानियन्त्रणव्यवस्थां निर्माय।
लाइव-प्रसारण-ई-वाणिज्य-उद्योगस्य कृते मानकाः नियमाः च क्रमेण कठोरतराः भवन्ति, येन उद्योग-मानकानां विकासाय अधिकानि आवश्यकतानि अग्रे स्थापयन्ति लाइव प्रसारण ई-वाणिज्यसङ्गठनानां दीर्घकालीनविकासस्य आधाररूपेण उत्पादस्य सेवायाः च गुणवत्तां मन्यते ई-वाणिज्यमञ्चानां उपभोक्तृसंरक्षणं सुदृढं कर्तुं आवश्यकं उपभोक्तृदत्तांशगोपनीयतायाः रक्षणार्थं तथा च उपयोक्तृचिपचिपाहटतां अधिकं वर्धयितुं व्यापकविक्रयपश्चात्सेवा, उत्पादगुणवत्तानिरीक्षणं, प्रत्यागमननीतयः च प्रदातुं उपायाः गृह्यन्ते (स्रोतः आर्थिक दैनिकः)
प्रतिवेदन/प्रतिक्रिया