समाचारं

शाओमी समूहस्य संस्थापकः, अध्यक्षः, मुख्यकार्यकारी च लेई जुन् : उदयमान-उद्योगेषु सहकार्यं सुदृढं करणम्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शाओमी समूहस्य संस्थापकः, अध्यक्षः, मुख्यकार्यकारी च लेई जुन् इत्यनेन अष्टमे चीन-आफ्रिका उद्यमिनः सम्मेलने उक्तं यत् आफ्रिकादेशस्य आर्थिकवृद्धेः दरः वैश्विकसरासरीतः अधिका अस्ति, तथा च आफ्रिकामहाद्वीपीयमुक्तव्यापारक्षेत्रस्य निर्माणेन सीमापारव्यापारसहकार्यं प्रवर्धितम् तथा च विपण्य-एकीकरणं विशेषतया, अनेके आफ्रिका-देशाः घरेलु-हरित-परिवर्तनस्य समर्थनार्थं नीतयः प्रवर्तन्ते, तेषां आशास्ति यत् नूतन-ऊर्जा-वाहन-सहितेषु उदयमान-उद्योगेषु आफ्रिका-कम्पनीभिः सह सहकार्यं सुदृढं कर्तुं अवसराः भविष्यन्ति |.
लेइ जुन् इत्यनेन परिचयः कृतः यत् आफ्रिकादेशस्य विपण्यं शाओमी इत्यस्य अन्तर्राष्ट्रीयव्यापारस्य अतीव महत्त्वपूर्णः भागः अस्ति । शाओमी २०१७ तमे वर्षे आफ्रिका-विपण्ये प्रवेशं कृतवान् ।चीन-आफ्रिका-सहकार्यस्य श्रृङ्खलायाः मार्गदर्शनेन शाओमी इत्यनेन मिस्र, दक्षिण आफ्रिका, मोरक्को, अल्जीरिया, नाइजीरिया इत्यादिषु १६ आफ्रिकादेशेषु कार्याणि आरब्धानि सन्ति अग्रिमः कदमः सेनेगलदेशे विस्तारः करणीयः , कोटे डी आइवरी, अङ्गोला, कैमरून इत्यादीनां घरेलुविपण्यं कृत्वा आफ्रिकामहाद्वीपे निवेशं वर्धयितुं निरन्तरं प्रयतन्ते। अस्मिन् वर्षे द्वितीयत्रिमासे आफ्रिकादेशे xiaomi इत्यस्य स्मार्टफोनविपण्यभागः वर्षे वर्षे ४५% पर्याप्तवृद्धिं प्राप्तवान् । भविष्ये xiaomi आफ्रिका-देशस्य उपयोक्तृभ्यः अधिकानि उच्चगुणवत्तायुक्तानि, उच्चप्रौद्योगिकीयुक्तानि, व्यय-प्रभाविणः च उत्पादानि आनयिष्यति ।
उदयमान-उद्योगेषु विकासाय विशालं स्थानं भवति, ते च प्रौद्योगिकी-नवीनतायाः औद्योगिक-विकासस्य च दिशां प्रतिनिधियन्ति । लेई जुन् इत्यनेन उक्तं यत् यथा यथा प्रौद्योगिकीक्रान्तिः औद्योगिकपरिवर्तनस्य च नूतनः दौरः त्वरितः भवति तथा तथा उदयमानक्षेत्रेषु कम्पनीभ्यः विद्यमानानाम् अभावानाम् अभावानाञ्च पूर्तिं कर्तुं प्रमुखकोरप्रौद्योगिकीनां अनुसन्धानविकासे निवेशं वर्धयितुं आवश्यकता वर्तते, तथा च प्रौद्योगिकीसाधनानां औद्योगिकप्रयोगं प्रवर्धयितुं आवश्यकता वर्तते।
तदतिरिक्तं विविधक्षेत्रेषु प्रतिभानां प्रशिक्षणं सुदृढं कर्तुं आवश्यकम् अस्ति । आफ्रिकामहाद्वीपे १.४ अर्बजनसंख्या अस्ति, आर्धाधिका जनसंख्या २५ वर्षाणाम् अधः अस्ति ।उदयमानानाम् उद्योगानां विकासं प्रवर्धयितुं, स्थानीयतांत्रिकप्रतिभानां प्रशिक्षणं वर्धयितुं, तथा च प्रशिक्षणतन्त्रे अधिकं सुधारं कुर्वन्ति।
लेइ जुन् इत्यनेन उक्तं यत् चीन-आफ्रिका-देशयोः मैत्रीपूर्णसहकार्यस्य भावना चीनीय-आफ्रिका-उद्यमयोः चीन-आफ्रिका-उद्यमिनयोः च आदान-प्रदानेषु गभीररूपेण निहितं भवितुम् अर्हति इति सः आशास्ति यत् "अन्तर्राष्ट्रीय-बाजार-प्रतियोगितायां वयं परस्परं साहाय्यं कुर्मः, चर्चां कुर्मः, विकासं च सृजामः" इति एकत्र अवसरान्, विजय-विजय-सहकार्यं प्रति च मिलित्वा कार्यं कुर्वन्ति।" (आर्थिक दैनिक संवाददाता झोउ मिंग्यांग्)
प्रतिवेदन/प्रतिक्रिया