समाचारं

गुआङ्गडोङ्ग-नगरस्य विकलाङ्गः क्रीडकः झोउ गुओहुआ विश्वविक्रमद्वयं भङ्ग्य पेरिस्-पैरालिम्पिकक्रीडायां स्वर्णं प्राप्तवान्

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन समाचार सेवा, ग्वाङ्गझौ, ७ सितम्बर (झाङ्ग लू) ग्वाङ्गडोङ्ग प्रान्तीय विकलांगजनसङ्घस्य समाचारानुसारं ६ सितम्बर दिनाङ्के स्थानीयसमये ग्वाङ्गडोङ्गस्य विकलाङ्ग एथलीटः झोउ गुओहुआ (नेता जिया डेङ्गपु) वाङ्ग हाओ, वेन जिओयान, २०६८ इत्यनेन सह हस्तं मिलितवान् । and hu yang to form a team पेरिस-पैरालिम्पिक-क्रीडायां ट्रैक-एण्ड्-फील्ड्-इवेण्ट्-मध्ये ४×१०० मीटर्-मिश्रित-रिले-क्रीडायाः प्रारम्भिक-क्रीडायां चीन-दलेन ४५.०९ सेकेण्ड्-मध्ये अन्तिम-पर्यन्तं गतं, विश्व-अभिलेखं च भङ्गं कृतम् अन्तिमपक्षे चीनदलेन पुनः विश्वविक्रमं भङ्ग्य ४५.०७ सेकेण्ड् मध्ये चॅम्पियनशिपं प्राप्तम् ।

३४ वर्षीयायाः झोउ गुओहुआ इत्यस्याः जन्म आन्तरिकमङ्गोलियादेशस्य बाओटौ-नगरे अभवत्, सा अधुना गुआङ्गडोङ्ग-नगरस्य डोङ्गचेङ्ग-नगरस्य एथलीट् अस्ति । लण्डन्-पैरालिम्पिकस्य महिलानां १०० मीटर् टी-१२ अन्तिमस्पर्धायां सा १२.०५ सेकेण्ड्-समयेन चॅम्पियनशिपं जित्वा विश्वविक्रमं भङ्गं कृतवती । २०१६ तमे वर्षे रियो-पैरालिम्पिकक्रीडायां झोउ गुओहुआ तस्य सहचराः च महिलानां टी११-टी१३ ४×१०० मीटर् रिले स्पर्धायां स्वर्णपदकं प्राप्तवन्तः । अस्मिन् वर्षे अगस्तमासस्य ३० दिनाङ्के पेरिस्-पैरालिम्पिक-क्रीडायाः महिलानां टी११-दीर्घकूद-अन्तिम-क्रीडायां सा ४.९१ मीटर्-समयेन रजतपदकं प्राप्तवती ।

झोउ गुओहुआ, नेता जिया डेङ्गपु च प्रशिक्षणे, रनिंग्-इन् च अधिकाधिकं सहकारिणः अभवन् । झोउ गुओहुआ इत्यस्य अन्तर्राष्ट्रीयप्रतियोगितानां सज्जतायां एकाग्रतां प्राप्तुं जिया डेन्पुः स्नातकविद्यालयस्य स्नातकपदवीं प्राप्तुं अपि ४ वर्षाणि विलम्बितवान् । झोउ गुओहुआ अपि परिश्रमं कृत्वा अन्तर्राष्ट्रीयस्पर्धासु बहुवारं स्वर्णरजतपदकं प्राप्तवान् । अस्मिन् पैरालिम्पिकक्रीडायां सा पुनः उच्चतममञ्चे स्थितवती ।

एतावता पेरिस् पैरालिम्पिकक्रीडायां गुआङ्गडोङ्ग-नगरस्य विकलाङ्गाः क्रीडकाः १० स्वर्णं, ६ रजतपदकानि, ३ कांस्यपदकानि च प्राप्तवन्तः । (अन्त) [सम्पादक: झांग ज़ीयी]।

प्रतिवेदन/प्रतिक्रिया