समाचारं

डालियान्-नगरे चीन-सऊदी अरब-युद्धस्य सज्जतां कुर्वन् अस्ति इति राष्ट्रिय-फुटबॉल-दलः प्रशिक्षकः इवान् क्षमायाचनां करोति, ०-७ इति स्कोरस्य अनन्तरं प्रशिक्षकदलः निद्रां कर्तुं न शक्नोति इति च।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ सितम्बर् दिनाङ्के विश्वकप-प्रारम्भिक-क्रीडायाः एशिया-शीर्ष-१८-क्रीडायाः प्रथमे मेलने राष्ट्रिय-फुटबॉल-दलेन जापानी-दलेन सह ०-७ इति स्कोरेन पराजयः अभवत्, एतस्याः हारस्य अनन्तरं राष्ट्रिय-फुटबॉल-दलेन अपि अनेके विनाशकारी-अभिलेखाः स्थापिताः जापानविरुद्धं विश्वकपप्रारम्भिकक्रीडायां एकस्मिन् क्रीडने सर्वाधिकं हानिः । कालः (६ सितम्बर्) अपराह्णे आगामिमङ्गलवासरे रात्रौ ८वादने सऊदी अरबविरुद्धस्य गृहक्रीडायाः सज्जतायै राष्ट्रियपदकक्रीडादलं डालियान्नगरम् आगतं।
मीडिया-समाचार-अनुसारं केवलं विनाशकारी-पराजयस्य अनुभवानन्तरं राष्ट्रिय-फुटबॉल-क्रीडकाः सामान्यतया न्यून-भावे एव आसन्, तेषु अधिकांशः विमानस्थानके प्रतीक्षमाणः मौनम् आसीत् दलियान्-नगरम् आगत्य यद्यपि विमानस्थानकेन अन्तर्राष्ट्रीय-आगमनद्वारे केचन सुरक्षाकर्मचारिणः व्यवस्थापिताः, तथापि तान् ग्रहीतुं स्थले बहवः प्रशंसकाः न आसन् क्रीडकाः शीघ्रमेव बहिः गत्वा बसयाने आरुह्य
चीनदेशं प्रत्यागत्य राष्ट्रियपदकक्रीडादलं होटेले प्रवेशं कृतवान्
गतरात्रौ राष्ट्रियपदकक्रीडादलेन डालियान्नगरम् आगत्य प्रथमं प्रशिक्षणं कृतम्। प्रशिक्षणस्य आरम्भात् पूर्वं राष्ट्रियपदकक्रीडाप्रशिक्षकः इवान्कोविच् मीडियाभिः सह साक्षात्कारं स्वीकृतवान् । पूर्वरात्रौ क्रीडायाः परिणामे प्रशिक्षकः दयां अनुभवति स्म ।तथा प्रशंसकानां कृते क्षमायाचनां कृतवान्, इत्यनेन उक्तं यत् एतादृशं परिणामं दृष्ट्वा सः प्रशंसकानां क्रोधं अवगच्छति यत्, “० तः ७ पर्यन्तं स्कोरः कस्यचित् अस्वीकार्यः अस्ति ।क्रीडायाः अनन्तरं सम्पूर्णः प्रशिक्षकदलः निद्रां कर्तुं न शक्तवान्。”
तस्मिन् एव काले इवान् अपि चीनीयदलं सुदृढं भविष्यति इति स्वस्य विश्वासं प्रकटितवान्, "१८ तमस्य दौरस्य चतुर्थस्थानं प्राप्तुं अस्माकं लक्ष्यं अपरिवर्तितं वर्तते।प्ले-अफ्-स्थानं प्राप्तुं लक्ष्यं अपरिवर्तितं वर्तते. तथा च अहम् अपि दृढतया विश्वसिमि यत् मम अनन्तरं प्रशिक्षणकार्य्ये चीनीय-फुटबॉल-सङ्घस्य, क्रीडकानां च समर्थनं निरन्तरं प्राप्तुं शक्नोमि | " " .
इवान् इत्यस्य साक्षात्कारः मीडियाद्वारा कृतः (video screenshot)
चीन-जापान-क्रीडायाः उत्तरार्धे राष्ट्रिय-फुटबॉल-दलस्य परिवर्तनस्य विषये, "चतुर्णां रक्षकाणां" "त्रयस्य केन्द्रीयरक्षकाणां" कृते इवान् व्याख्यातवान् यत् "समायोजनं रक्षां सुदृढं कर्तुं तदनन्तरं इवान् क्रीडकानां समीपं प्रत्यागतवान् तथा तेषां सह दीर्घकालं यावत् चर्चा अभवत्।
डालियान्-नगरम् आगत्य प्रथमे प्रशिक्षणे राष्ट्रिय-फुटबॉल-दलः मुख्यतया शारीरिक-पुनर्प्राप्ति-विषये केन्द्रितः आसीत्, प्रशिक्षण-मात्रा च तुल्यकालिकरूपेण अल्पः आसीत् चीन-जापान-युद्धस्य आरम्भिक-क्रीडकानां समूहः व्यक्तिगत-धावन-पुनर्प्राप्तिम् अकरोत्, यदा तु विकल्प-क्रीडकाः ये न कृतवन्तः play सरलं कन्दुकप्रशिक्षणं कृतवान्। सम्प्रति दलस्य मूलतः कोऽपि चोटः नास्ति, सर्वे २७ क्रीडकाः ६ दिनाङ्के सायं प्रशिक्षणे भागं गृहीतवन्तः ।
डालियान्-नगरम् आगत्य राष्ट्रिय-फुटबॉल-दलस्य प्रथमः प्रशिक्षणः (video screenshot)
रेड स्टार न्यूज संपादक बाओ चेंगली व्यापक
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया