समाचारं

जापानी-देशस्य त्रयाणां प्रमुखानां कार-कम्पनीनां विक्रयः निरन्तरं न्यूनः अभवत्

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ सेप्टेम्बर् दिनाङ्के क्योडो न्यूज् इति पत्रिकायाः ​​समाचारः अस्ति यत् जापानस्य त्रयः प्रमुखाः कारकम्पनयः टोयोटा, होण्डा, निसान इत्यादीनां सर्वेषां चीनदेशे अगस्तमासे वर्षे वर्षे नूतनकारानाम् विक्रयः न्यूनः अभवत्

टोयोटा-संस्थायाः सप्तममासं यावत् वर्षे वर्षे न्यूनता अभवत्, यत्र १५२,१०० वाहनानां विक्रयः अभवत्, यत् वर्षे वर्षे १३.५% न्यूनता अभवत् ।

होण्डा-संस्थायाः सप्तमासान् यावत् वर्षे वर्षे न्यूनता अभवत्, यत्र ५६,९५९ यूनिट्-विक्रयः अभवत्, यत् वर्षे वर्षे ४४.३% न्यूनता अभवत् ।

निसान-संस्थायाः पञ्चमासान् यावत् वर्षे वर्षे न्यूनता अभवत्, यत्र ४९,२०४ वाहनानां विक्रयः अभवत्, यत् वर्षे वर्षे २४.२% न्यूनता अभवत् ।

प्रतिवेदने दर्शितं यत् शुद्धविद्युत्वाहनानां (evs) इत्यादीनां नूतनानां ऊर्जावाहनानां मागः निरन्तरं विस्तारं प्राप्नोति, मुख्यतया ईंधनवाहनेषु केन्द्रीभूताः जापानीकारनिर्मातारः संघर्षं कुर्वन्ति। टोयोटा-संस्थायाः जनसम्पर्कस्य प्रभारी व्यक्तिः अवदत् यत् - "नवीन ऊर्जावाहनेषु संक्रमणं मूल्यप्रतिस्पर्धा इत्यादीनि तीव्रं विपण्यवातावरणं वैश्विक-आपूर्ति-शृङ्खलायाः समस्याः, अर्धचालक-अभावः च जापानी-कारस्य उत्पादन-विक्रययोः अपि पर्याप्तं प्रभावं कृतवान् कम्पनी। तदतिरिक्तं चीनदेशस्य वाहनविपण्ये अन्तर्जालकम्पनीनां सीमापारप्रवेशः अपि दृष्टः, स्पर्धा च अधिकाधिकं तीव्रा भवति । जापानीसहिताः विदेशीयकारकम्पनीनां भागः संकुचति ।

२०२४ तमस्य वर्षस्य जुलै-मासस्य २५ दिनाङ्के निक्की-चीनी-जालस्थलस्य अनुसारं होण्डा-कम्पनी चीनदेशे पेट्रोल-वाहनानां वार्षिक-उत्पादन-क्षमतां १४.९ लक्ष-युनिट्-तः १० लक्ष-यूनिट्-पर्यन्तं न्यूनीकरिष्यति चीनदेशस्य सप्तसु पेट्रोलवाहनकारखानेषु द्वयोः उत्पादनं बन्दं वा स्थगयितुं वा होण्डा-संस्थायाः प्रथमं सोपानं भविष्यति । गुआङ्गडोङ्ग-प्रान्तस्य गुआङ्ग्झौ-नगरस्य कारखानः अक्टोबर्-मासे बन्दः भविष्यति, हुबेई-प्रान्तस्य वुहान्-नगरस्य कारखानः च नवम्बर-मासात् आरभ्य उत्पादनं स्थगयिष्यति ग्वाङ्गझौ-नगरस्य अन्यः कारखानः अपि उत्पादनं बन्दं करिष्यति वा त्यक्ष्यति वा । यतः चीनदेशे जापानीकाराः स्पष्टतया मन्दतां प्राप्नुवन्ति, अतः जापानीकारकम्पनीषु होण्डा-कम्पनीयाः उत्पादनस्य कटौती सर्वाधिकं भविष्यति ।

२०२३ तमस्य वर्षस्य जुलैमासे एव जीएसी होण्डा-कम्पनी बृहत्-परिमाणेन परिच्छेदस्य वार्ताम् अवाप्तवती आसीत् अस्याः वार्तायाः प्रतिक्रियारूपेण संवाददातारः जीएसी टोयोटा-इत्यस्य विषये पृष्टवन्तः, ततः जीएसी टोयोटा-संस्थायाः प्रतिक्रिया अभवत् यत् - एषा वार्ता मूलतः सत्या अस्ति । सावधानीपूर्वकं विचारणानन्तरं जीएसी टोयोटा इत्यनेन सम्झौतेः अनुसारं श्रमप्रेषणकम्पनीयाः सह सम्झौता समाप्तिः कृता, अनुबन्धसमाप्तिः श्रमप्रेषणकर्मचारिणः लक्ष्यं करोति तथा च नियमितकर्मचारिणः न सन्ति। प्रासंगिककर्मचारिणः समये पर्याप्तं च वित्तीयक्षतिपूर्तिं प्राप्तुं शक्नुवन्ति इति सुनिश्चितं कुर्वन् जीएसी टोयोटा पुनः रोजगारार्थं परित्यक्तकर्मचारिणां सक्रियरूपेण सहायतां अपि कुर्वती अस्ति।