समाचारं

कस्तूरी अपि क्रीडितुं आरब्धवान्? सः "ब्लैक मिथ्: वुकोङ्ग" इत्यस्य प्रशंसाम् अकरोत्, "पी चित्रैः" अपि क्रीडति स्म ।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मस्कः अपि "ब्लैक् मिथ्: वुकोङ्ग" इति वादयितुं आरब्धवान् अस्ति?

अद्य मस्कः सामाजिकमञ्चेषु चीनीयस्य 3a-क्रीडायाः "ब्लैक् मिथ्: वुकोङ्ग्" इत्यस्य प्रशंसाम् अकरोत् । "प्रभावशाली चीनी 3a क्रीडा!"

अस्मिन् वर्षे अगस्तमासस्य २० दिनाङ्के "ब्लैक् मिथ्: वुकोङ्ग्" इति आधिकारिकतया प्रारम्भः अभवत्, तस्मिन् दिने विक्रयः ४५ लक्षं यूनिट् अतिक्रान्तवान्, तथा च स्टीम् इत्यत्र ऑनलाइन-एक-क्रीडक-क्रीडा-क्रमाङ्कनस्य इतिहासे प्रथमस्थानं प्राप्तवान् एकस्मिन् समये २२ लक्षं जनाः ऑनलाइन भवन्ति इति मञ्चः ।

अगस्तमासस्य २३ दिनाङ्के २१:०० वादने "ब्लैक् मिथ्: वूकोङ्ग्" इत्यनेन आधिकारिकतया घोषितं यत् अस्य क्रीडायाः कुलविक्रयः एककोटि यूनिट् अतिक्रान्तः अस्ति ।

५ सितम्बर् दिनाङ्के आँकडाविश्लेषणकम्पनी vg insights इत्यस्य आँकडानुसारं "black myth: wukong" इत्यस्य कुलवैश्विकविक्रयः प्रायः सप्ताहद्वये १८.१ मिलियनप्रतियाः अतिक्रान्तवान्, यत्र सञ्चितराजस्वं ८६६ मिलियन अमेरिकीडॉलर् अधिकं जातम्, यत् प्रायः ६.१ अरब युआन् इत्यस्मात् अधिकं अस्ति .

"काला मिथकः: wukong" (अतः परं "काला मिथक" इति उच्यते) शेन्झेन् youke interactive technology co., ltd. अस्मिन् क्रीडने क्रीडकाः "नियतिपुरुषस्य" भूमिकां निर्वहन्ति, पूर्वाख्यानानां सत्यतां अन्वेष्टुं पश्चिमदिशि संकटैः आश्चर्यैः च परिपूर्णं यात्रां प्रारभन्ते

"ब्लैक मिथ्" इति उद्योगेन चीनदेशे प्रथमः सच्चः 3a क्रीडा इति गण्यते (उच्चविकासव्ययः, दीर्घविकासचक्रं, सुनिर्मितं उत्पादनं च युक्तानि क्रीडाः निर्दिशति) मुख्यनिर्मातृणां मते अस्य क्रीडायाः विकासव्ययः प्रतिघण्टां २ कोटियुआन् अधिकः भवति, समग्रविकासव्ययः च ३००-४० कोटियुआन् भवति ।