समाचारं

अमेरिकादेशेन विविधानि नूतनानि शस्त्राणि प्राप्तानि, "किन्तु पराजयस्य जोखिमः अद्यापि वर्तते" ।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन ७ सितम्बर् दिनाङ्के वृत्तान्तःद्विमासिकपत्रिकायाः ​​नेशनल् इन्टेरेस्ट् इत्यस्य जालपुटे सेप्टेम्बर्-मासस्य ४ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकादेशस्य समस्या अस्ति, अतः सः दिवालियापनं गन्तुं प्रवृत्तः अस्ति । दशकशः अतिशयव्ययस्य अनन्तरं वयं ऋणसंकटेन सह आगताः यत् २०१० तमे दशके यूरोपे यत् अनुभवितं तत् वामनं करोति।
अमेरिकीसर्वकारे प्राथमिकताम् अददात् इति क्षमतायाः अभावः अस्ति । अतः अमेरिकीवित्तान्तरं गभीरतरं गभीरतरं खननं केवलं निरन्तरं कर्तुं शक्नोति।
सामाजिकसुरक्षा, मेडिकेड्, मेडिकेड् च बृहत्तमाः व्ययवस्तूनि सन्ति ये अमेरिकादेशं अस्मिन् विकटस्थितौ धकेलितुं शक्नुवन्ति, परन्तु रक्षाबजटम् अपि शीर्षपञ्चव्ययवस्तूनाम् अन्तर्भवति वस्तुतः अमेरिकी रक्षाविभागः विश्वस्य सर्वोत्तमवित्तपोषितेषु जटिलतमेषु नौकरशाहीषु अन्यतमः अस्ति ।
रक्षाविभागः अधिकाधिकं वित्तीयसम्पदां उपभोगं कुर्वन् अस्ति, परन्तु स्वलक्ष्यं प्राप्तुं अधिकाधिकं असमर्थः अस्ति । यदि बृहत्रूपेण युद्धं भवति तर्हि अमेरिकादेशः वस्तुतः पराजितः देशः भवितुम् अतीव सम्भाव्यते ।
यद्यपि रक्षाविभागेन विविधानि अत्यन्तं प्रभावशालिनः नवीनशस्त्राणि प्राप्तानि तथापि पराजयस्य जोखिमः अद्यापि वर्तते । एतेषु शस्त्रेषु नूतनानि विमानवाहकाः सन्ति येषां प्रत्येकस्य मूल्यं १३ अरब डॉलरपर्यन्तं भवति परन्तु अद्यापि तुल्यकालिकरूपेण सस्तेषु प्रवेशविरोधी/क्षेत्रास्वीकारप्रणालीषु दुर्बलाः सन्ति
अमेरिकायाः ​​प्रतिद्वन्द्विनः स्वस्य रक्षाबजटस्य कृते दूरं न्यूनं व्यययन्ति । परन्तु ते न्यूनातिन्यूनं सैन्यदृष्ट्या अमेरिकादेशेन सह तालमेलं धारयन्ति, अतिध्वनिशस्त्रादिक्षेत्रेषु अमेरिकादेशं अतिक्रमयन्ति च। आधुनिक अमेरिकनराजनेतानां सैन्यनेतृणां च विश्वासानां विपरीतम् अधिकं धनव्ययः न प्रचण्डक्षमतायाः, न च सामरिकलाभस्य तुल्यम्
अमेरिकीराष्ट्रीयऋणं-बहुभागे आक्रोशजनक-रक्षाव्ययेन चालितं-स्वयं दीर्घकालीन-राष्ट्रीयसुरक्षा-धमकी अस्ति ।
पलायित-अमेरिकन-रक्षाव्ययस्य समस्यायाः भागः अस्ति यत् विगत-कतिपयदशकेषु उभयपक्षयोः वाशिङ्गटन-नेतृणां यथार्थ-रणनीतिक-दृष्टिकोणस्य अभावः अस्ति यत् ते विशाल-रक्षा-व्ययेन किं प्राप्तुम् इच्छन्ति |. अमेरिकां सुरक्षितं स्थापयितुं आवश्यकानां प्रणालीनां निर्माणस्य विषये वयं यत् आला कार्टे-पद्धतिं गृह्णामः तत् अधुना कार्यं न करोति |
पञ्चदशपक्षेण निर्धारितव्यं यत् के प्रमुखशस्त्रमञ्चाः अमेरिकीविरोधिभ्यः यथार्थतया धमकीम् अयच्छन्ति, निवारणं च पुनः स्थापयितुं शक्नुवन्ति। अस्माकं सम्मुखे एकं महत्तमं धमकी उपरि उल्लिखितानां इव प्रवेशविरोधी/क्षेत्र-अस्वीकार-प्रणालीभ्यः आगच्छति, यत् अमेरिका-शत्रुभिः अमेरिकी-सैनिकानाम् स्वतटस्य समीपे शक्ति-प्रक्षेपणस्य क्षमतां नियन्त्रयितुं नियोजितं भवति |. सम्प्रति अस्य त्रासस्य निवारणार्थं कोऽपि सारभूतः उपायः नास्ति ।
अधिकविमानवाहकानां निर्माणस्य तुलने अतिध्वनि-अवरोधः, वध-वाहनानि, निर्देशित-ऊर्जा-शस्त्राणि च इत्यादीनां दीर्घदूर-शस्त्राणां विकासः, अमेरिकी-पनडुब्बी-बेडानां आकारस्य विस्तारः, मानवरहितजलान्तरवाहनानां समूहस्य निर्माणं च अधिकप्रभाविणः निवेशाः सन्ति
अपि च क्यूबादेशस्य क्षेपणास्त्रसंकटात् परं कदापि अमेरिकादेशः परमाणुयुद्धस्य समीपे एव अस्ति । एतस्य तथ्यस्य अभावेऽपि रक्षाविभागः अद्यापि अन्तरिक्षसेनायाः कृते पर्याप्तं सैन्यवित्तपोषणं न ददाति । अतः अपि महत्त्वपूर्णं यत् अमेरिकी-अन्तरिक्षसेनायाः सैन्यव्ययस्य वर्धनं न्याय्यं कर्तुं आवश्यकस्य सामरिकदृष्टेः अभावः अस्ति ।
अन्तरिक्षकक्षीयक्षेपणास्त्रस्य, अतिध्वनिशस्त्ररक्षाक्षमतायाः च पूर्णपरिधिनिर्माणं सर्वोच्चप्राथमिकता भवितुमर्हति । तस्य स्थाने अमेरिकीसैन्यं एतानि धनराशिः नेक्स्ट् जनरेशन एयर डोमिनेन्स् कार्यक्रमः अथवा नौसेनायाः विनाशकारी नक्षत्रवर्गस्य फ्रीगेट् इत्यादिषु अपव्ययकारी परियोजनासु प्रवाहितुं अनुमन्यते।
तत् न वक्तव्यं यत् पञ्चदशपक्षेण धनं न व्ययितव्यम् इति समस्या अस्ति यत् रक्षाविभागः स्वधनं कथं व्यययति, कुत्र गच्छति च रक्षाबजटं कतिपयेषु प्रमुखेषु व्ययेषु अन्यतमं करोति यत् कोषस्य निष्कासनस्य धमकी ददाति। (संकलित/काओ वेइगुओ) २.
प्रतिवेदन/प्रतिक्रिया