समाचारं

जापानी-नद्याः जलस्य नमूनानि कानूनीसीमायाः ३०० गुणाधिकं फ्लोराइड्-परीक्षणं सकारात्मकं प्राप्तवन्तः, अन्वेषणेन च ज्ञातं यत् एतत् जापानदेशे स्थितस्य अमेरिकीसैन्यस्य आसीत्

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७ सितम्बर् दिनाङ्के सीसीटीवी न्यूज इत्यस्य प्रतिवेदनानुसारं हिगाशिहिरोशिमा-नगरे अन्येषु च क्षेत्रेषु अत्यधिकजैविक-फ्लोराइडस्य समस्यायाः विषये जापानस्य हिरोशिमा-प्रान्तस्य हिरोशिमा-मण्डलस्य सर्वकारेण, हिगाशिहिरोशिमा-नगरस्य सर्वकारेण च अमेरिकीसैन्येन प्रसारितस्य अन्वेषणस्य परिणामस्य घोषणा कृता तस्मिन् एव दिने जापानदेशस्य रक्षामन्त्रालयस्य माध्यमेन जापानदेशे स्थितवान् ।

अमेरिकीसैन्येन उक्तं यत् अन्वेषणेन पुष्टिः कृता यत् हिगाशिहिरोशिमा-नगरे अमेरिकीसैन्यस्य कावाकामी-गोलाबारूद-आगारे १९९१ तमे वर्षे २००९ तमे वर्षे च अग्निशामक-वाहनानां निरीक्षणे अग्निशामक-एजेण्ट्-इत्येतयोः उपयोगः कृतः इति जैविक-फ्लोराइड्-युक्तानां अग्निशामकानाम् उपयोगः कृतः अमेरिकीसैन्येन पूर्वं उक्तं यत् गोलाबारूदनिक्षेपे जैविकफ्लोराइड् यौगिकयुक्तानि अग्निशामकद्रव्याणि कदापि न प्रयुक्तानि इति ।

जापानदेशे एकः अमेरिकीसैन्यकेन्द्रः (स्रोतः: सिन्हुआ न्यूज एजेन्सी)

अस्मिन् वर्षे मार्चमासे प्राप्तानां समाचारानाम् अनुसारं हिरोशिमाप्रान्तस्य हिगाशिहिरोशिमानगरेण प्रवहन्तेषु केषुचित् नद्येषु जैविकफ्लोराइडस्य उच्चसान्द्रतायाः अन्वेषणस्य प्रतिक्रियारूपेण नगरसर्वकारेण अन्वेषणप्रतिवेदनं जारीकृतम् यत् जैविकफ्लोराइडप्रदूषणस्य स्रोतः सम्भाव्यते इति जापानदेशे स्थितं परितः अमेरिकीसैन्यं भवतु। अस्य कारणात् स्थानीयसर्वकारः जापानीकेन्द्रसर्वकारस्य माध्यमेन अमेरिकीसैन्याय प्रतिनिधित्वं निरन्तरं करिष्यति, तथ्यानां कारणानां च निश्चयं कर्तुं अनुरोधं करिष्यति।

जापानदेशे वर्तमानकाले प्रयुक्तस्य कार्बनिकफ्लोराइडसान्द्रतायाः सुरक्षामानकमूल्यं (अस्थायी) प्रतिलीटरं ५० नैनोग्रामात् अधिकं नास्ति । पूर्वं हिगाशिहिरोशिमा-नगरस्य अनेकस्थानानां जलनमूनानां सर्वेक्षणेन ज्ञातं यत् केषुचित् क्षेत्रेषु जलनमूनेषु कार्बनिकफ्लोराइडस्य सान्द्रता मानकमूल्यात् ३०० गुणा भवति

पूर्वं प्रकाशितस्य अन्वेषणप्रतिवेदनस्य अनुसारं अमेरिकीसैन्यगोलाबारूदनिक्षेपस्य समीपे सेनोनद्याः जलव्यवस्थायाः नमूनासर्वक्षणस्य परिणामेषु ज्ञातं यत् चतुर्णां नमूनास्थानानां मध्ये द्वयोः जैविकफ्लोराइडस्य सान्द्रता मानकं अतिक्रान्तवती तदतिरिक्तं गोलाबारूदनिक्षेपस्य उपरि स्थिते जलपिण्डे जैविकफ्लोराइड् न ज्ञातम् इति अन्वेषणप्रतिवेदने ज्ञातम् ।

पूर्वं हिगाशिहिरोशिमा-नगरस्य सर्वकारेण जापानी-केन्द्रसर्वकारेण अमेरिकीसैन्येन सह संवादः कृतः आसीत्, अमेरिकीसैन्येन सह प्रासंगिकस्थितेः अन्वेषणं कर्तुं अनुरोधः कृतः आसीत् अस्मिन् वर्षे फेब्रुवरीमासे अमेरिकीसैन्येन प्रतिक्रिया दत्ता यत् हिरोशिमाप्रान्ते अमेरिकीसैन्यस्थानकसुविधानां अन्तः बहिः वा कार्बनिकफ्लोराइड् इत्यादीनां पदार्थानां लीकेजः अभवत् इति पुष्टिः न कृता।

जापानीजनाः वीथिकायां गच्छन्ति (स्रोतः सिन्हुआ न्यूज एजेन्सी)

संवाददाता अवलोकितवान् यत् जापानदेशस्य हिरोशिमाप्रान्तस्य हिगाशिहिरोशिमानगरे नदीषु अन्येषु च क्षेत्रेषु अत्यधिकजैविकफ्लोराइडस्य समस्यायाः अतिरिक्तं जापानदेशस्य अनेकस्थानेषु जलस्य असामान्यगुणवत्ता अपि ज्ञाता अस्ति, येन स्थानीयनिवासिनां स्वास्थ्यं प्रभावितं जातम्, तथा च एतेषां दूषितजलस्य स्रोतः अपि शङ्कितः अस्ति जापानदेशे स्थितस्य अमेरिकीसैन्यस्य कृते।

समाचारानुसारं २०२३ तमे वर्षात् जापानदेशस्य ओकिनावा-प्रान्तः, ओसाका-प्रान्तः, टोक्यो इत्यादिषु स्थानेषु क्रमशः ज्ञातं यत् जलनिकायेषु प्रति- तथा बहुफ्लोरोआल्काइल-पदार्थानाम् सामग्रीः मानकात् अधिका अस्ति, समीपस्थनिवासिनां रक्तपरीक्षा असामान्यं भवति यतो हि अधिकांशः घटनाक्षेत्राणि जापानदेशे अमेरिकीसैन्यस्थानकानाम्, जापानीयानां आत्मरक्षासेनास्थानकानां च समीपे सन्ति, अतः एते अड्डाः प्रदूषणस्य सम्भाव्यस्रोताः इति गण्यन्ते

२०२३ तमस्य वर्षस्य जुलै-मासस्य आरम्भे टोक्यो-नगरस्य १७ क्षेत्रेषु भूजलेन प्रति- तथा बहुफ्लोरोआल्काइल-पदार्थानाम् अत्यधिकं स्तरं ज्ञातम् आसीत्, पश्चिमे टोक्यो-नगरस्य तामा-क्षेत्रे आर्धाधिकानां निवासिनः असामान्यं रक्तपरीक्षाफलं प्राप्तवन्तः

नवम्बर २०२३ तमे वर्षे एकस्मिन् अन्वेषणप्रतिवेदने ज्ञातं यत् जापानस्य कान्साईक्षेत्रस्य अनेकनगरेषु प्रति- तथा पॉलीफ्लोरोआल्काइल पदार्थाः मानकं अतिक्रम्य ज्ञाताः रक्तं, तेषां स्वास्थ्याय खतराम् उत्पद्यते .

न केवलं टोक्योक्षेत्रे ओकिनावा-प्रान्तसर्वकारस्य सर्वेक्षणेन ज्ञातं यत् ओकिनावा-नगरस्य अमेरिकीसैन्यकेन्द्रस्य परितः ३० स्थानेषु जलनिकायेषु प्रति- तथा पॉलीफ्लोरोआल्काइल-पदार्थानाम् अत्यधिकस्तरः दृश्यते ओकिनावा-प्रान्तसर्वकारः समीपस्थनिवासिनः आह्वानं करोति यत् तेभ्यः स्थानेभ्यः जलं न पिबन्तु येन तेषां स्वास्थ्याय जोखिमः न भवति। काउण्टी-नगरस्य नागरिकसमूहेन प्रकाशितस्य सर्वेक्षणस्य परिणामेषु ज्ञातं यत् ओकिनावा-नगरस्य अमेरिकी-सैन्य-केन्द्रस्य परितः निवसतां प्रायः ४०% निवासिनः असामान्य-रक्तपरीक्षा-परिणामान् प्राप्नुवन्ति

पूर्वसूचनानुसारं टोक्योनगरे जापानदेशे अमेरिकीसेनायाः योकोटा-अड्डे जैविकफ्लोराइड्-दूषितं १४ लक्षं लीटरं जलं संगृह्यते, यस्य अद्यापि उपचारः न कृतः

तथ्याङ्कानि दर्शयन्ति यत् प्रति- तथा पॉलीफ्लोरोआल्काइल पदार्थाः पर्यावरणे मानवशरीरे च अवनतिः सञ्चयः च कठिनाः भवन्ति ते "स्थायी रसायनानि" इति उच्यन्ते । विशेषज्ञाः दर्शयन्ति यत् एतादृशैः पदार्थैः दूषितं जलं दीर्घकालं यावत् पिबन् प्रजननस्वास्थ्यं बालानाम् विकासं च प्रभावितं कर्तुं शक्नोति, स्तनकर्क्कटः, प्रोस्टेटकर्क्कटः इत्यादयः रोगाः अपि उत्पद्यन्ते

जिमु न्यूज सीसीटीवी न्यूज, सिन्हुआ न्यूज एजेन्सी, चाइना न्यूज सर्विस, ग्लोबल टाइम्स् च एकीकृत्य स्थापयति

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया