समाचारं

नौसेनासाधनविभागस्य एकः ब्रिगेड् जहाजे प्रमुखकर्मचारिणां कृते समर्थनप्रशिक्षणस्य आयोजनं कृतवान्

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जनमुक्तिसेनायाः समाचारः ली शुआङ्गिंग्, झाङ्ग वेइ च ज्ञापितवन्तौ यत् अगस्तमासस्य अन्ते पीतसागरस्य तटः। रात्रौ यावत् भ्रमणं कृत्वा नौसेनायाः जहाजं ल्हासा शनैः शनैः कस्मिन्चित् सैन्यबन्दरे स्थगितम् । अस्मिन् क्षणे नौसैनिकसाधनविभागस्य कस्यचित् ब्रिगेड्द्वारा आयोजितस्य उपकरणसमर्थनमेरुदण्डस्य जहाजाधारितप्रशिक्षणमिशनस्य प्रथमः समूहः समाप्तः अस्ति

"जहाजेन सह उपकरणसमर्थनमेरुदण्डप्रशिक्षणस्य आयोजनं तेषां नूतनसाधनानाम्, सैनिकसाधनानाञ्च परिचयं कर्तुं, परिचालनकाले सम्मुखीभूतानां समस्यानां निवारणार्थं प्रक्रियासु, पद्धतीषु, मार्गेषु इत्यादिषु निपुणतां प्राप्तुं, व्यवहारे क्रमेण तेषां व्यावसायिकस्तरं सुधारयितुम् च सहायार्थं निर्मितम् अस्ति। " ब्रिगेडस्य नेतारः अवदन् यत् मिशननियोजनस्य प्रारम्भिकपदे तेषां प्रत्येकं व्यापारकार्यालयं स्वमेजर-अनुसारं जहाज-प्रशिक्षण-कर्मचारिणां चयनं अनुशंसनं च कर्तुं अपेक्षितं यत् पृष्ठीय-जहाजानां सर्वेषां मुख्य-मेजर-कर्मचारिणां भागः सम्मिलितः भवति इति सुनिश्चितं भवति; ते अपि आमन्त्रितवन्तः comrades with work experience in the naval force to conduct special lectures, focusing on वयं तान् विषयान् पाठयिष्यामः साझां करिष्यामः येषु परिचालनप्रक्रियायाः आवश्यकताः क्षेत्रनियोजनम् इत्यादिषु पक्षेषु ध्यानस्य आवश्यकता वर्तते।

जहाजे प्रशिक्षुणां प्रशिक्षणकालस्य कालखण्डे ब्रिगेड् इत्यनेन जहाजस्य व्यावसायिकपदानां उपकरणसञ्चालकानां च मेरुदण्डस्य आयोजनं कृतम् यत् ते चर्चां आदानप्रदानं च कृतवन्तः सर्वे स्वविचारं स्पष्टयन्ति तथा च पद्धतयः शिक्षयन्ति , व्यावहारिकसञ्चालनेषु भागं गृहीत्वा। अस्य आधारेण ते चर्चाः आदानप्रदानं च आयोजितवन्तः, प्रशिक्षणकाले आविष्कृतानां समस्यानां, अन्वेषणस्य अभावानाम्, उत्पन्नानां संशयानां इत्यादीनां प्रतिक्रियारूपेण सहायकशिक्षकाणां "एक्यूपॉइण्ट्-पॉइंटिंग्" मार्गदर्शनं च दत्तवन्तः

"अहं प्रशिक्षणार्थं अध्ययनार्थं च विद्युत्यान्त्रिकविभागस्य बहुविधं केबिनं गतः, येन विद्युत्प्रणाल्याः संचालननियमानां विषये मम अवगमनं गभीरं जातम्, जहाजे प्रशिक्षणस्य अनुभवस्य विषये वदन् मम कार्यं सम्यक् कर्तुं मम आत्मविश्वासः अपि सुदृढः अभवत् , प्रशिक्षुः फू याओ अवदत् . अवगम्यते यत् ब्रिगेड् समीक्षायाः सारांशस्य च आधारेण गहनप्रशिक्षणयोजनायाः अध्ययनार्थं सुधारार्थं च प्रतिभागिभ्यः संगठितं करिष्यति, तथा च शिक्षणप्रशिक्षणद्वारा उपकरणसमर्थनस्तरं सुधारयितुम् ल्हासाजहाजेन सह सामान्यसम्पर्कतन्त्रं स्थापयिष्यति।

प्रतिवेदन/प्रतिक्रिया