समाचारं

वुक्सी-क्रीडकः याओ जुआन् पेरिस्-पैरालिम्पिक-क्रीडायां महिलानां डिस्कस्-एफ६४-अन्तिम-क्रीडायां विजयं प्राप्तवान्

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ सितम्बर् दिनाङ्के बीजिंगसमये वुक्सी-क्रीडकः याओ जुआन् पेरिस्-पैरालिम्पिक-क्रीडायाः महिला-शॉट्-पुट्-एफ६४-अन्तिम-क्रीडायां १२.५३ मीटर्-पर्यन्तं ऋतुस्य सर्वोत्तम-अङ्कं क्षिप्तवती, पुनः स्वस्य उपाधिं च रक्षति स्म पेरिस् पैरालिम्पिकक्रीडायां याओ जुआन् इत्यस्याः द्वितीयं पदकं १ सितम्बर् दिनाङ्के आयोजिते महिलानां डिस्कस् एफ ६४ अन्तिमस्पर्धायां सा ४१.९८ मीटर् समयेन रजतपदकं प्राप्तवती ।
न्यायालये याओ जुआन्
यदा सा २००० तमे वर्षे सिड्नी-पैरालिम्पिकक्रीडायां पदार्पणं कृतवती तदा याओ जुआन् महिलानां भाला f44 विश्वविक्रमं भङ्गं कृत्वा स्वर्णपदकं प्राप्तवती अस्ति तथा च सा सप्तपैरालिम्पिकक्रीडासु भागं गृहीतवती अस्ति तथा च कुलम् षट् स्वर्णपदकानि अपि प्राप्तवती अस्ति professional in three major events (shot put ) बहुस्तरीयविश्वविक्रमधारकः, विश्वविक्रमं बहुवारं भङ्गं कृतवान्। अस्मिन् वर्षे मेमासे एव याओ जुआन् ११ तमे विश्वपैरा एथलेटिक्सप्रतियोगितायाः महिलानां शॉट् पुट् f64 अन्तिमपक्षे चॅम्पियनशिपं प्राप्तवान् ।
पेरिस्-नगरे अस्मिन् युद्धे याओ जुआन् न केवलं क्रीडकः, अपितु प्रशिक्षकः अपि अस्ति । जियाङ्गसु-प्रान्तीय-विकलाङ्ग-ट्रैक-एण्ड्-फील्ड्-दलस्य प्रशिक्षिका इति नाम्ना तस्याः लक्ष्यं न केवलं स्वर्णपदकं प्राप्तुं, अपितु नूतनान् क्रीडकान् बहिः आनयितुं अपि अस्ति । "यदि भविष्ये मया बहिः आनयन्तः क्रीडकाः पैरालिम्पिकक्रीडायाः उच्चतममञ्चे स्थातुं शक्नुवन्ति तर्हि तदा एव अहं सर्वोत्तमः भविष्यामि यदा याओ जुआन् इत्यस्मात् शिक्षितः युवा खिलाडी महिलानां डिस्कस् f57 इत्यस्मिन् स्पर्धां कृतवान् पेरिस् पैरालिम्पिकक्रीडायाः अन्तिमपक्षे ३२.८१ मीटर् क्षेपणेन सः रजतपदकं प्राप्तवान् तथा च अस्मिन् स्पर्धायां नूतनं व्यक्तिगतं सर्वोत्तमं परिणामं च स्थापितवान्, येन स्वामी, प्रशिक्षुश्च मञ्चे उभौ
न्यायालये याओ जुआन्
"यथा प्रदर्शनम्, शो कियत् अपि अद्भुतं भवतु, पर्दा-आह्वानं सर्वदा भविष्यति। अस्य पैरालिम्पिक-क्रीडायाः अनन्तरं मम वारः भविष्यति!" याओ जुआन् इत्यनेन उक्तं यत् पेरिस् तस्याः ओलम्पिकयात्रायाः अन्तिमविरामः भवितुम् अर्हति । सा आशास्ति यत् भविष्ये अपि सा दलस्य सदस्यत्वेन निरन्तरं स्थातुं शक्नोति, वर्षेषु सञ्चितं अनुभवं, प्रौद्योगिकी, मनोवैज्ञानिकशक्तिं च अग्रिमपीढीयाः क्रीडकानां कृते प्रसारयितुं शक्नोति, चीनस्य विकलाङ्गक्रीडासु योगदानं दातुं च शक्नोति।
yangzi evening news/ziniu news इति संवाददाता झाङ्ग जियानबो तथा प्रशिक्षु संवाददाता डोंग जियाङ्गुआङ्ग
प्रूफरीडर ली हैहुई
प्रतिवेदन/प्रतिक्रिया