समाचारं

चीन प्रतिभूति नियामक आयोग द्वारा विमोचित! “इक्विटी सहभागितायाः निषेधकालः १० वर्षाणि यावत् विस्तारितः अस्ति।”

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [cctv finance] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
चीनप्रतिभूतिनियामकआयोगव्यवस्थायाः (अतः परं "इस्तीफाधारकाः" इति उच्यन्ते) ये कर्मचारिणः सूचीकृत्य कम्पनीषु निवेशं कुर्वन्ति तेषां प्रबन्धनं अधिकं सुदृढं कर्तुं, पूंजीबाजारस्य मुक्ततां, निष्पक्षतां, निष्पक्षतां च निर्वाहयितुम्, चीन प्रतिभूति नियामक आयोगः अद्य (६ सितम्बर) "चीन प्रतिभूति नियामक आयोग प्रणालीतः विदेशीयकर्मचारिणः तासु कम्पनीषु निवेशं कर्तुं प्रणाल्याः जारीकृतवान् येषां सूचीकरणस्य योजना अस्ति" उद्यम पर्यवेक्षण विनियमाः (परीक्षणम्)" (अतः परं "पर्यवेक्षणस्य नियमाः" इति उच्यन्ते of resigned personnel")।
चीन प्रतिभूति नियामक आयोगः सूचीकरणस्य योजनां कुर्वतीषु कम्पनीषु निवेशात् इस्तीफा दत्तानां कर्मचारिणां विषये महत् महत्त्वं ददाति, मे २०२१ तमे वर्षे विशेषतया "नियामकनियमानाम् अनुप्रयोगस्य मार्गदर्शिकाः - निर्गमनश्रेणी क्रमाङ्कः २" (अतः परं "मार्गदर्शिका संख्या 2" इति उच्यते), मध्यस्थानां कृते csrc प्रणाल्यां प्रवेशं सत्यापनञ्च आवश्यकं भवति यत् यदि ते निवेशस्य अवसरान् अन्वेष्टुं स्वस्य पूर्वपदस्य प्रभावस्य लाभं लभन्ते, तेषां सह सख्तीपूर्वकं व्यवहारः करणीयः निषिद्धकालः, अन्ये वा अनुचिताः परिस्थितयः।
इस्तीफा दत्तानां कर्मचारिणां प्रबन्धनव्यवस्थां सख्तीपूर्वकं कठिनं च कर्तुं चीनप्रतिभूतिनियामकआयोगेन "नम्बर २ मार्गदर्शिका" इत्यस्य आधारेण "इस्तीफाकृतानां कर्मचारिणां पर्यवेक्षणस्य नियमाः" निर्मिताः, २७ अप्रैलतः ११ मेपर्यन्तं जनसमूहात् मतं याचितम् , २०२४ ई. विपण्यां सर्वे पक्षाः सामान्यतया नियमानाम् सामग्रीं समर्थयन्ति स्म, परिवर्तनस्य सुधारस्य च सुझावं दत्तवन्तः चीनप्रतिभूतिनियामकआयोगेन तेषां एकैकं अध्ययनं कृत्वा सावधानीपूर्वकं अवशोषितं कृत्वा तदनुसारं नियमानाम् परिवर्तनं कृतम्
"इस्तीफाकृतकर्मचारिणां पर्यवेक्षणविनियमाः" "मार्गदर्शिकासंख्या २" इत्यस्य मुख्यसामग्रीम् अवशोषयन्ति, त्रीणि नवीनप्रावधानाः च योजयन्ति-
प्रथमं यत् ये कर्मचारिणः शेयरनिवेशात् त्यागपत्रं दत्तवन्तः तेषां निषेधकालः दीर्घः करणीयः।. येषां व्यक्तिनां कृते पर्यवेक्षकपदं निर्गतं भविष्यति अथवा प्रबन्धनकार्यकर्त्ताः ये राजीनामा दत्तवन्तःशेयर्-निवेशस्य निषेधकालः १० वर्षाणि यावत् विस्तारितः अस्तियेषां कृते निर्गमनपरिवेक्षणपदेभ्यः अथवा प्रबन्धनकार्यकर्तृणां समागमात् परं राजीनामा दत्ता, तेषां कृते निदेशकस्तरात् अपि च ततः परं राजीनामा दत्तानां कृते शेयर् सम्मिलितुं निषेधकालः ३ वर्षेभ्यः ५ वर्षेभ्यः यावत् विस्तारितः अस्ति, येषां कृते राजीनामा दत्तः अस्ति निदेशकस्तरात् अधः २ वर्षात् ४ वर्षाणि यावत् विस्तारितः अस्ति।
द्वितीयं राजीनामादातृणां कठोरपरिवेक्षणस्य व्याप्तेः विस्तारः ।. कठोरसमीक्षायाः व्याप्तिः स्वयं राजीनामाप्राप्तकर्मचारिभ्यः आरभ्य तेषां मातापितरौ, पतिपत्नौ, बालकौ, तेषां पतिपत्नौ च विस्तारिता भविष्यति।
तृतीयः उच्चतरसत्यापनस्य आवश्यकताः अग्रे स्थापयितुं. मध्यस्थैः राजीनामा दत्तानां कर्मचारिणां निवेशपृष्ठभूमिः, वित्तपोषणस्रोताः, मूल्यनिष्पक्षता, परिसमापनप्रामाणिकता च पूर्णतया सत्यापितव्या, चीनप्रतिभूतिनियामकआयोगः च प्रासंगिककार्यस्य समीक्षां समीक्षां च करिष्यति। प्रणाल्याः कार्यान्वयनकाले स्टॉक एक्स्चेन्जः सूचीकृतानां कम्पनीनां, मध्यस्थानां अन्यपक्षेभ्यः च नीतिव्याख्यां मार्गदर्शनं च प्रदास्यति।
अग्रिमे चरणे चीनप्रतिभूतिनियामकआयोगः "पूञ्जीबाजारस्य पर्यवेक्षणं सुदृढं कर्तुं, जोखिमं निवारयितुं, उच्चगुणवत्ताविकासं च प्रवर्धयितुं राज्यपरिषदः अनेकाः मताः" तथा च "प्रबन्धने सख्तीपूर्वकं कठिनतया च सुधारं कर्तुं" प्रासंगिकाः आवश्यकताः सख्तीपूर्वकं कार्यान्विताः भविष्यन्ति of resigned personnel", प्रवेशं सख्तीपूर्वकं नियन्त्रयितुं निरन्तरं, अनुशासनात्मकनिरीक्षणेन पर्यवेक्षणेन च सहकार्यं सुदृढं कुर्वन्तु विभागानां मध्ये सहकार्यं कुर्वन्तु, तथा च प्रसंस्करणार्थं कानूनानां अनुशासनानां च उल्लङ्घनस्य सुरागं सम्बन्धितविभागेभ्यः संकल्पपूर्वकं स्थानान्तरयन्तु, तथा च मुक्तं, निष्पक्षं, निष्पक्षं च निर्गमननिरीक्षणं निर्वाहयन्तु आदेशः।
स्रोतः सीसीटीवी न्यूज क्लाइंट
प्रतिवेदन/प्रतिक्रिया