समाचारं

अण्डर-२३ पुरुष-बेसबल्-विश्वकपस्य आरम्भः शाओक्सिङ्ग्-नगरे भवति, पञ्चमहाद्वीपानां १२ सशक्ताः दलाः एकत्र समागच्छन्ति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, शाओक्सिङ्ग, ६ सितम्बर् (गुओ तियानकी) २०२४ तमस्य वर्षस्य अण्डर-२३ पुरुष-बेसबॉल-विश्वकपस्य आरम्भः ६ दिनाङ्के शाओक्सिङ्ग्-नगरे चीन-जापान-कोलम्बिया, आस्ट्रेलिया, यूनाइटेड् किङ्ग्डम्, तथा च सहित-पञ्च-महाद्वीपानां १२ सशक्त-बेसबॉल-दलानां कृते अभवत् दक्षिण आफ्रिका अत्र घोरस्पर्धा अभवत् । मुख्यभूमिचीनदेशः प्रथमवारं u23 पुरुषबेस्बल् विश्वकपस्य आतिथ्यं कृतवान्, मुख्यभूमिचीनदेशे आयोजितेषु उच्चस्तरीयबेस्बल्-क्रीडासु अन्यतमः अयं कार्यक्रमः अभवत्
६ सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य अण्डर-२३ पुरुष-बेसबल्-विश्वकपस्य आरम्भः झेजियाङ्ग-नगरस्य शाओक्सिङ्ग्-नगरे अभवत् । चित्रे मेलदृश्यम् अस्ति। फोटो गुओ तियानकी द्वारा
एशिया, अमेरिका, यूरोप, ओशिनिया, आफ्रिका च इति पञ्चमहाद्वीपेभ्यः सहभागिनः दलाः आगच्छन्ति इति कथ्यते । प्रतियोगितानियमानुसारं १२ दलाः द्वयोः समूहयोः विभक्ताः सन्ति, द्वयोः समूहयोः समूहान्तर्गत-गोल-रोबिन्-स्पर्धा भविष्यति प्रत्येकस्मिन् समूहे शीर्षत्रयदलानि सुपर-राउण्ड्-पर्यन्तं गच्छन्ति, तेषां परिणामाः क्रीडायां आनयिष्यन्ते, ये चत्वारः दलाः अन्तिमपक्षस्य, अन्तिम-क्रमाङ्कनस्य च योग्यतां प्राप्नुवन्ति .
तेषु आतिथ्यं चीनीयदलं क समूहे अस्ति यत्र आस्ट्रेलिया-दलः, प्वेर्टो-रिको, कोलम्बिया, ब्रिटिश-दलः, जापानी-दलः च सम्प्रति विश्वे प्रथमस्थाने अस्ति चीनी ताइपे-दलः दक्षिणकोरिया, निकारागुआ, नेदरलैण्ड्, दक्षिण आफ्रिका, वेनेजुएला च सह समूह-बी-समूहं निर्माति ।
प्रातः सत्रे उद्घाटनक्रीडायां आस्ट्रेलिया-दलः विश्वे १५ तमे स्थाने आसीत्, कोलम्बिया-दलस्य ११ स्थाने च प्रथमक्रमाङ्कस्य स्थले अग्रतां प्राप्तवती प्रथमस्य क्रीडायाः अन्ते आस्ट्रेलिया-दलः अस्थायीरूपेण १:२ इति पृष्ठतः आसीत् । तदनन्तरं आस्ट्रेलिया-दलं सक्रियरूपेण स्कोरिंग्-अवकाशान् अन्विष्य चतुर्थे पारीयां वाक् प्राप्तवान्, ततः हिट्-प्रहारं कृत्वा एकं धावनं कृत्वा प्रतिद्वन्द्विनं बद्धवान् पञ्चमे पारीयां आस्ट्रेलिया-दलः आधार-भारित-लाभं ग्रहीतुं मौन-सहकार्यस्य उपरि अवलम्बितवान्, कोलम्बिया-देशस्य पिचरः पुनः चतुर्-दुष्ट-पदयात्रां प्रेषितवान्, येन आस्ट्रेलिया-दलः अग्रतां प्राप्तुं शक्नोति स्म षष्ठे पारीयां कोलम्बिया-क्लबः आधारभारयुक्तैः द्विगुणक्रीडायाः आहतः अभवत्, महत्त्वपूर्णं स्कोरिंग्-अवसरं च चूकितवान् ।
अन्ते उत्तमसहकार्यं कृत्वा आस्ट्रेलिया-दलं कोलम्बिया-दलं ४:२ इति स्कोरेन पराजयित्वा उत्तमं आरम्भं कृतवान् । तस्मिन् एव काले अन्यस्मिन् क्रीडने दक्षिण आफ्रिका-दलः निकारागुआ-दलेन सह १:८ इति क्रमेण पराजितः ।
क्रीडायाः अनन्तरं आस्ट्रेलिया-दलस्य कप्तानः ब्लेक् जेम्स् कार्विल् अवदत् यत् - "आदौ वयं सम्यक् समायोजनं न कृतवन्तः, परन्तु ततः पिचराः राज्ये प्रविश्य उत्तमतया उत्तमं पिच कृतवन्तः, अन्ते च वयं स्थितिं परिवर्तयामः" इति
सायंक्रीडायां विश्वे २४ तमे स्थाने स्थितं आयोजकं चीनीयदलं प्रकटितं भविष्यति, अन्तर्राष्ट्रीयक्षेत्रे द्वयोः दलयोः प्रथमः समागमः अपि अस्ति।
ज्ञातव्यं यत् एतत् आयोजनं हाङ्गझौ एशियाईक्रीडायाः स्थले शाओक्सिङ्ग् बेसबॉल (सॉफ्टबॉल) क्रीडासांस्कृतिककेन्द्रे आयोजितम् आसीत् "शाओक्सिङ्ग-क्रीडाङ्गणस्य विश्वस्तरीयं बेसबॉल-क्रीडाङ्गणं अस्ति । एशिया-क्रीडायाः बप्तिस्मा-अनुभवं कृत्वा आगामिषु वर्षेषु चीनीय-बेसबॉल-क्रीडायाः विकासाय एतत् क्रीडाङ्गणं निरन्तरं कार्यं करिष्यति "वयं चीनीयबेसबॉलस्य भविष्यस्य विकासस्य विषये अहं बहु उत्साहितः अस्मि तथा च भविष्ये सम्पूर्णे चीनदेशे अधिकानि विश्वकपकार्यक्रमाः भविष्यन्ति इति प्रतीक्षामहे।”
प्रतिवेदन/प्रतिक्रिया