समाचारं

२०२४ बीजिंग हैडियन शौकिया साहित्यिककलादलप्रतियोगितायाः प्रदर्शनस्य समाप्तिः

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

qianlong.com news ५ सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य बीजिंग-हैडियन-जिल्ह्याः शौकिया-साहित्यिक-कला-दल-प्रतियोगितायाः अन्तिम-प्रदर्शनं च चीन-सहस्राब्द-स्मारक-रङ्गमण्डपे समाप्तम्
समाचारानुसारं जूनमासस्य आरम्भे एव प्रतियोगितायाः पञ्जीकरणं आरब्धम्, प्रतियोगितासमूहाः ओपेरासमूहः, वाद्यसमूहः, कोरससमूहः, नृत्यसमूहः च इति विभक्ताः सन्ति कुलतः प्रायः २०० दलपञ्जीकरणं प्राप्तम्, यत्र प्रायः ६,००० प्रतिभागिनः आसन् । अन्ते ८ ओपेरादलानि, १३ वाद्यसङ्गीतदलानि, १२ कोरसदलानि, २८ नृत्यदलानि च अन्तिमपक्षस्य कृते शॉर्टलिस्ट् अभवन् । घोरस्पर्धायाः अनन्तरं विजयीदलानां घोषणा अभवत् ।
नृत्यस्य अन्तिमपक्षे "हार्वेस्ट्" इति नृत्येन स्वस्य प्रसन्नतालेन, सजीवदृश्यैः च श्रमिकजनानाम् परिश्रमः, आनन्दः च दर्शितः । "हॉट पोण्ड् फेस्टिवल" जातीय अल्पसंख्यकमहिलानां सौन्दर्यं दृढतां च स्वस्य अद्वितीयजातीयरीतिरिवाजैः, सुरुचिपूर्णनृत्यमुद्रैः च प्रस्तुतं करोति। "यिमेङ्ग लव", "रेड सन शाइन्स् ऑन द फ्रंटियर एगेन्", "पेपर फैन जेंटलनेस्" इत्यादिभिः कार्यक्रमैः प्रतियोगिनां कौशलं शानदारतया प्रस्तुतम् । विभिन्नाः नृत्यशैल्याः निर्णायकानाम् प्रेक्षकाणां च सर्वसम्मत्या प्रशंसाम् अवाप्तवन्तः ।
वाद्यसङ्गीतस्य अन्तिमपक्षे स्पर्धा अपि तीव्रा आसीत् प्रतियोगिनः स्वस्य उत्तमकौशलस्य, आत्मानुभूतिपूर्णव्याख्यानां च उपयोगेन शास्त्रीयगीतानां सजीवरूपेण प्रदर्शनं कृतवन्तः । "मम मातृभूमि" इत्यस्य भावुकः रागः प्रेक्षकाणां मातृभूमिं प्रति अनन्तं प्रेम्णः उत्तेजयति। "डीप् इन द नाइट्" इति गीतं गहनभावनाभिः सुकुमारव्यञ्जनेन च प्रत्येकस्य प्रेक्षकस्य हृदयं स्पृशति स्म । "फ्लाईङ्ग एम्बिशन" इति मूलगीतं अद्वितीयसृजनशीलतायाः, उत्तमप्रदर्शनस्य च कृते निर्णायकानाम् उच्चप्रशंसाम् अवाप्तवान् ।
ओपेरा-अन्तिम-क्रीडायां प्रतियोगिनः भव्यवेषभूषाः, मञ्चे च दृश्यन्ते स्म, तेषां उत्तम-गायनेन, सजीव-प्रदर्शनेन च पारम्परिक-ओपेरा-क्रीडायाः शास्त्रीय-खण्डान् जीवन्तं कृतवन्तः "कुन् ओपेरा: ए विजिट् टु द पिओनी पवेलियन", "स्ट्राइकिंग द गोल्डन् बौग्स्" इत्यादीनां क्लासिक-खण्डानां अस्मिन् समये सजीवरूपेण व्याख्या कृता, येन ओपेरा-कलायां विस्तारः गभीरता च दर्शिता
कोरस-अन्तिम-क्रीडा अपि रोमाञ्चकारी आसीत् । "न्यू यिमेङ्ग माउण्टन् डिट्टी", "लव इज एवर्लास्टिंग्" "मङ्गोलियन्स्" इत्यादीनि गीतानि, स्वस्य सुन्दरधुनैः, सुन्दरैः गायनस्वरैः च चीनदेशस्य भव्यदृश्यानि, जनानां सुन्दरं जीवनं च दर्शयन्ति
हैडियनमण्डलस्य शौकिया साहित्यिककलादलप्रतियोगिता हैडियनजिल्लासांस्कृतिककेन्द्रेण प्रारब्धः महत्त्वपूर्णः ब्राण्डकार्यक्रमः अस्ति। वर्षेषु हैडियनमण्डलस्य सम्पूर्णेषु वीथिषु नगरेषु च सामूहिकशौकियासाहित्यकलादलानि एकस्मिन् मञ्चे स्पर्धां कृतवन्तः, कलाभिः सह मित्रतां कृतवन्तः, नायकरूपेण अभिनयं कृतवन्तः, नाटकेषु गायन्ति, परस्परं प्रचारं कृतवन्तः, एकत्र सुधारं च कृतवन्तः स्पर्धायाः माध्यमेन न्यायक्षेत्रे जनानां सांस्कृतिकलाभस्य, सुखस्य च भावः वर्धते ।
प्रतिवेदन/प्रतिक्रिया