समाचारं

गुओजुन्-हैटोङ्गयोः विलयेन आरम्भिकबन्दूकः प्रहारः कृतः, प्रमुखप्रतिभूतिसंस्थानां समेकनं च आरब्धम्?

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य पूंजीबाजारः ऐतिहासिकस्य मोक्षबिन्दुस्य सम्मुखीभवति! गुओताई जुनान् इत्यस्य हैटोङ्ग-नगरस्य विलम्बेन रात्रौ अधिग्रहणेन प्रतिभूति-उद्योगे "त्रयः मध्याः एकः चीनः च" इति युगस्य समाप्तिः भवितुम् अर्हति ।

५ सितम्बर् दिनाङ्के विलम्बेन रात्रौ गुओताई जुनान् तथा हैटोङ्ग सिक्योरिटीज इत्येतयोः द्वयोः अपि घोषणा अभवत् यत् गुओटाई जुनान् तथा हैटोङ्ग सिक्योरिटीज इत्येतयोः कृते गुओताई जुनान् तथा हैटोङ्ग सिक्योरिटीज इत्यस्य अवशोषणं विलयं च कृत्वा सहायकनिधिसङ्ग्रहार्थं शेयर्स् निर्गन्तुं योजना अस्ति। ६ सितम्बर् (शुक्रवासरे) विपण्यस्य उद्घाटनात् आरभ्य द्वयोः कम्पनीयोः व्यापारः स्थगितः भविष्यति।

विश्लेषकाः वदन्ति यत् गुओजुन्-हैटोङ्गयोः विलयानन्तरं कुलराजस्वस्य, कुलसम्पत्त्याः आकारस्य, कुलकर्मचारिणां संख्यायाः, अनेकेषां व्यक्तिगतव्यापाराणां च दृष्ट्या उद्योगे प्रथमक्रमाङ्कस्य स्थानं धारयितुं वा चुनौतीं दातुं वा अपेक्षितम् अस्ति अस्य अपि अर्थः अस्ति यत्... "त्रयः" कम्पनयः ये उद्योगे बहुवर्षेभ्यः एकाधिकारं कृतवन्तः ते प्रतिभूति-उद्योगस्य नेतृत्वं कुर्वन् "zhongyihua" इत्यस्य प्रतिमानं भग्नं भविष्यति, येन प्रमुख-प्रतिभूति-संस्थानां अनन्तरं एकीकरणाय स्थानं उद्घाट्यते।

प्रतिभूति-उद्योगस्य "सुपर-विमानवाहक-वाहकः" जातः, यत्र सम्पत्ति-पूञ्जी उद्योगे प्रथमस्थाने आसीत्

huachuang non-banking इत्यस्य मुख्यविश्लेषकः xu kang इत्यनेन विश्लेषितं यत् 2023 तमस्य वर्षस्य वार्षिकप्रतिवेदनस्य आँकडानां आधारेण यदि guotai junan तथा haitong securities इत्येतयोः विलयः भवति तर्हि कुलसम्पत्तयः शुद्धसम्पत्तयः च क्रमशः 1.68 खरब युआन् तथा 330.2 अरब युआन् यावत् प्राप्नुयुः, यत् प्रथमस्थाने अस्ति उद्योग। :

1) सम्पत्ति-परिमाणम् : विलयस्य अनन्तरं कुल-सम्पत्तयः/शुद्ध-सम्पत्तयः क्रमशः 168.00/330.2 अरब-युआन-पर्यन्तं प्राप्ताः, ये द्वौ अपि उद्योगे प्रथमस्थाने आसन्; उद्योग/ सं 3.

2) लाभप्रदता: विलयस्य अनन्तरं मूलकम्पनीयाः कारणं कुलसञ्चालनआय/शुद्धलाभः 59.1/10.4 अरब युआन् यावत् अभवत्, उद्योगे 2/3 स्थानं प्राप्तवान् , उद्योगे प्रथमस्थानं तृतीय/तृतीयम् ।

३) राजस्वविभाजनम् : विलयस्य अनन्तरं दलाली/निवेशबैङ्किंग/संपत्तिप्रबन्धन/भारीपूञ्जीव्यापारस्य शुद्धा आयः १०६/७२/६०/१६.५ अरब युआन् अस्ति, उद्योगे १/१/३/२ स्थानं प्राप्तवान् उद्योगे क्रमशः प्रथमाः सन्ति २/४/४/३ पदाः।

जू काङ्ग इत्यनेन उक्तं यत् द्वयोः पक्षयोः विलयेन हैटोङ्गस्य सम्भाव्यव्यापारचिन्तानां समाधानं भविष्यति, अधिग्रहणमूल्यं उचितं चेत् साधु वस्तु भविष्यति। हैटोङ्गः अधिग्रही भवितुं सर्वाधिकं सम्भाव्यते हैटोंग सिक्योरिटीजः विदेशेषु व्यापारेषु निवेशबैङ्किंगघटनाभिः प्रभावितः अस्ति, तथा च अन्तर्निहितसम्पत्त्याः गुणवत्ता सामान्यतया अतीव स्वस्थः नास्ति एतेन हाइटोङ्गप्रतिभूतिषु मूल्याङ्कनं अपि उद्योगे न्यूनं जातम् . यदि अस्मिन् समये विलयः सफलतया साकारः भवति तर्हि अन्तर्राष्ट्रीयव्यापारसम्बद्धानां जोखिमानां समाधानार्थं साहाय्यं करिष्यति ।

राजपुत्रस्य कृते अपि लाभप्रदम् । यद्यपि गुओजुन् विलयपक्षः अस्ति तथा च अधिग्रहणमूल्यं सद्भावनासंपत्तिजोखिमं च इत्यादीनां बहुकारकाणां विचारस्य आवश्यकता वर्तते तथापि हैटोङ्गस्य सम्पत्तिपक्षीयजोखिमसमाधानेन आनिताः लाभाः तावत् प्रत्यक्षाः न सन्ति। परन्तु विलीनप्रतिभूतिसंस्थायाः व्यावसायिकपरिमाणं बृहत्तरं भविष्यति, यस्य वित्तपोषणव्ययस्य कृते केचन लाभाः भविष्यन्ति तथा च व्यापारस्य बृहत्तरं सशक्तं च करणीयम्।

उदाहरणतया:

१) निवेशबैङ्कव्यापारः बृहत्तरः सशक्तः च भविष्यति। हैटोङ्ग सिक्योरिटीजस्य निवेशबैङ्कव्यापारस्य गहनव्यापारपृष्ठभूमिः अस्ति, राजस्वस्य तुल्यकालिकरूपेण अधिकः अनुपातः अस्ति, तथापि, हालवर्षेषु दण्डानां/जनमतस्य कारणतः वरिष्ठकार्यकारीणां प्रभावस्य च कारणेन तस्य व्यवसायः अस्ति किञ्चित् दमितः अभवत् । यदि हैटोङ्ग गुओजुन् सफलतया विलयः भवति, तर्हि द्वयोः निवेशबैङ्कयोः ब्राण्ड् प्रभावस्य उपरि निर्भरं भवति तर्हि निवेशबैङ्कव्यापारस्थानं अधिकं उद्घाटितं भविष्यति तथा च निवेशबैङ्कव्यापारः बृहत्तरः सशक्तः च भविष्यति इति अपेक्षा अस्ति।

२) स्वसञ्चालितव्यापारस्य परिवर्तनं प्रवर्तयन्तु। स्वसञ्चालितव्यापारस्य अदिशात्मकविकासः शुद्धपुञ्जेन प्रतिबन्धितः भवति, यस्य परिणामेण उद्योगस्य अदिशात्मकव्यापारस्य स्वाभाविकी उच्चसीमा भवति यतो हि हैटोङ्ग सिक्योरिटीज इत्यनेन प्राथमिकविक्रेतायोग्यता न प्राप्ता, अतः तस्य व्युत्पन्नव्यापारस्य विकासाय अल्पं स्थानं वर्तते । यदि उभयोः पक्षयोः व्यवसायाः विलीनाः भवन्ति तर्हि शुद्धपुञ्जस्य विस्तारः नूतनसंस्थायाः स्वव्यापारमात्रायाः सह व्युत्पन्नव्यापारविकासस्थानं उत्तमरीत्या प्राप्तुं साहाय्यं करिष्यति।

प्रमुखप्रतिभूतिसंस्थानां विलयार्थं स्थानं उद्घाट्य उद्योगस्य एकीकरणं त्वरितम् अस्ति

नीतीनां मार्गदर्शनेन अस्मिन् वर्षे लघुमध्यम-आकारस्य प्रतिभूति-संस्थानां एकीकरणस्य गतिः महतीं त्वरिता अभवत्, परन्तु प्रमुख-प्रतिभूति-संस्थानां विलयः पूर्वं "अफवा"-पदे एव अस्ति

गुओताई जुनान् तथा हैटोङ्ग सिक्योरिटीज इत्येतयोः प्रस्तावितं विलयः नूतनस्य "राष्ट्रीयनवविनियमानाम्" कार्यान्वयनात् परं प्रमुखस्य प्रतिभूतिसंस्थायाः प्रथमं विलयः पुनर्गठनं च अस्ति बाजार तथा बृहत्तमः a+h सूचीकृतः प्रतिभूतिसंस्था।

सीआईटीआईसी सिक्योरिटीज इत्यनेन दर्शितं यत् यदा चीन-प्रतिभूति-नियामक-आयोगेन नवम्बर-२०२३ तमे वर्षे विलयनं, अधिग्रहणं, पुनर्गठनं च प्रोत्साहयितुं आह्वानं जारीकृतम्, तदा आरभ्य प्रतिभूति-उद्योगस्य विलयनं, अधिग्रहणं च पुनर्गठनं च गुओलियन-मिन्शेङ्ग्, झेशाङ्ग-गुओडु, वेस्टर्न्-गुओरोङ्ग्, गुओसेन् च निरन्तरं सफलतां प्राप्नुवन्ति वानहे क्रमशः स्वकीयानि विलयानि, अधिग्रहणानि, पुनर्गठनयोजनानि च आरब्धवन्तः । परन्तु प्रारम्भिकविलयानि अधिग्रहणानि च मध्यमआकारस्य प्रतिभूतिसंस्थानां मध्ये केन्द्रीकृतानि आसन् गुओजुन् हैटोङ्गविलय-अधिग्रहणयोजनायाः प्रारम्भः अस्मिन् चक्रे अग्रणीसंस्थायाः प्रथमः विलय-अधिग्रहण-प्रकरणः अस्ति

सीआईटीआईसी इत्यनेन उक्तं यत् मोनार्क हैटोङ्ग् विलयेन प्रथमश्रेणीयाः निवेशबैङ्कस्य निर्माणस्य देशस्य स्थूलदिशायाः प्रतिक्रिया अभवत् तथा च उद्योगस्य उच्चगुणवत्तायुक्तविकासः प्रवर्धितः इति अपेक्षा अस्ति यत् दीर्घकालं यावत् उद्योगस्य प्रतिस्पर्धात्मकपरिदृश्ये महत्त्वपूर्णं परिवर्तनं भविष्यति तथा च तस्य कृते स्थानं उद्घाटयितुं शक्यते तदनन्तरं प्रतिभूति-उद्योगे विलयः, अधिग्रहणं, पुनर्गठनं च ।

हुआचुआङ्ग इत्यनेन इदमपि दर्शितं यत् पूर्वं प्रमुखानां प्रतिभूतिकम्पनीनां विलयं प्रवर्तयितुं कठिनं भवति स्म यत् अस्य उद्योगस्य प्रमुखसूचीकृतप्रतिभूतिकम्पनीनां विलयस्य पूर्वानुमानं नास्ति, तथा च व्यावसायिकजोखिमाः, कर्मचारीस्तराः इत्यादयः विषयाः , लघुमध्यमभागधारकाणां च नियन्त्रणं कठिनम् अस्ति । यदि विलयः सुचारुतया भवति तर्हि सीआईसीसी तथा गैलेक्सी, जियान्चेङ्ग इन्वेस्टमेण्ट्, सीआईटीआईसी इत्यादीनां प्रमुखानां उच्चगुणवत्तायुक्तानां प्रतिभूतिसंस्थानां विलयस्य कल्पनास्थानं अधिकं उद्घाटितं भविष्यति इति अपेक्षा अस्ति।