समाचारं

७-० ! विश्वप्रारम्भिकक्रीडायां एकस्मिन् रात्रौ ५ अपसेट् १ बजर बीटर च ​​अभवत्! चत्वारि प्रमुखदलानि विजयं प्राप्तुं असफलाः अभवन्, राष्ट्रियपदकक्रीडादलस्य अपमानं जातम्

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य ६ दिनाङ्के प्रातःकाले बीजिंग-समये विश्व-प्रारम्भिक-क्रीडायाः एशिया-शीर्ष-१८-क्रीडायाः प्रथमः दौरः समाप्तः । तदतिरिक्तं दक्षिणकोरिया, सऊदी अरब, कतार, आस्ट्रेलिया च सहितं चत्वारि सशक्तदलानि सामूहिकरूपेण विजयं प्राप्तुं असफलाः अभवन् ।

विश्वप्रारम्भिकक्रीडायां एकरात्रे ५ व्यथिताः

अस्य १८ तमस्य दौरस्य प्रथमः दुःखः आस्ट्रेलिया-बहरीनयोः मध्ये अभवत् अन्ते आस्ट्रेलिया-देशः स्वगृहे ०-१ इति पराजयं प्राप्नोत्, बहरीन-देशः अपि आस्ट्रेलिया-विरुद्धं ६-क्रीडा-हारस्य क्रमं समाप्तवान्

तदतिरिक्तं दक्षिणकोरियादेशः स्वगृहे प्यालेस्टाइन-देशेन सह ०-०, स्वगृहे इन्डोनेशिया-देशेन सह सऊदी-अरब-देशः १-१ इति स्कोरेन बद्धः, कतार-देशः च स्वगृहे संयुक्त-अरब-अमीरात्-देशेन सह १-३ इति स्कोरेन पराजितः अभवत् एशिया-कप-विजेताद्वयं क्रमशः कतार-देशः यूएई-विरुद्धं पूर्णतया पराजितः, यत् एतावत् आश्चर्यजनकम् आसीत् ।

एकरात्रौ विश्वे पूर्वाभ्यासेषु : १ वध + १ सममूल्यता

अस्मिन् मेलदिने एकमात्रः क्रीडा-विजेता बहरीन-देशस्य आस्ट्रेलिया-देशस्य विरुद्धं बहिः १-० इति स्कोरेन विजयः अभवत् । द्वितीयपर्यन्तं यांजीः रक्तपत्रं प्राप्य प्रेषितः अभवत् ततः परं बहरीनदेशः एकं न्यूनं खिलाडीं क्रीडितवान् यत् ८९ तमे मिनिट् मध्ये महदी हुमैदानः क्रॉस् मध्ये पासं कृतवान्, येन आस्ट्रेलियादेशस्य रक्षकः सुट्टा एकं गोलं कृतवान् own goal.मूलतः ऑस्ट्रेलियादेशः चिन्तितवान् यत् ते सहजतया विजयं प्राप्तवन्तः, परन्तु परिणामः गृहे पलटितः अभवत्।

तदतिरिक्तं १६ वर्षाणां अनन्तरं एशिया-क्वालिफायर-क्रीडायाः अन्तिमपदे पुनः आगतः कुवैत-देशः प्रथम-परिक्रमे परदेश-क्रीडायां नूतन-एशिया-कप-क्रीडायाः उपविजेतारं जोर्डन्-देशं चुनौतीं दत्तवान् निमेषान् यावत्, ततः ९२ तमे मिनिट् मध्ये युसुफ नासरः पराजितः न अभवत् तावत् यावत् सः पेनाल्टी किकं गृहीत्वा गोलं कृतवान्, अन्ते च जोर्डन् १-१ इति स्कोरेन बद्धवान्, कष्टेन च १ अंकं प्राप्तवान् ।

राष्ट्रियपदकक्रीडादलस्य जापानविरुद्धं ०-७ इति अपमानजनकपराजयः अभवत्

वर्षत्रयपूर्वं शीर्ष-१२-क्रीडायां राष्ट्रिय-फुटबॉल-दलः दूर-क्रीडायां जापान-देशेन सह ०-२ इति स्कोरेन पराजितः अभवत् अधुना यदा स्पर्धायाः प्रारूपं शीर्ष-१८-क्रीडायां परिवर्तितम् अस्ति, तदा राष्ट्रिय-फुटबॉल-दलः पूर्णतया पराजितः अभवत्, तस्य सामर्थ्यं नासीत् fight back इति क्रीडायाः आरम्भात् एवम् आसीत्। १२ तमे निमेषे, ४५+२ निमेषे, ५२ तमे निमेषे, ५८ तमे निमेषे, ७८ तमे निमेषे, ८७ तमे निमेषे, ९४ तमे निमेषे च जापानदेशः क्रमशः ७ गोलानि कृतवान्, अन्तिमक्षणे अपि आक्रमणं कृत्वा गोलं कृतवान् , राष्ट्रियपदकक्रीडादलस्य अपमानं निरन्तरं कुर्वन्, अन्ते च ७- ० महती विजयः।

एतावता राष्ट्रियपदकक्रीडादलेन रात्रौ एव चत्वारि अपमानजनकाः अभिलेखाः निर्मिताः, येषु जापानविरुद्धं इतिहासे बृहत्तमः पराजयः, विश्वप्रारम्भिकक्रीडायां एकस्मिन् क्रीडने सर्वाधिकं गोलानि स्वीकृतानि, विश्वप्रारम्भिकक्रीडायां बृहत्तमाः पराजयः, एकस्य विरुद्धं बृहत्तमः पराजयः च सन्ति एशियाई दल।