समाचारं

राष्ट्रीयपदकक्रीडाधिकारिणः एतावन्तः कायराः सन्ति! अहं ०-७ इति उल्लेखं कर्तुं न साहसं करोमि, परन्तु प्रशंसकाः टिप्पणीक्षेत्रे आक्रमणं कृतवन्तः: क्षमायाचनां कुर्वन्तु! केवलं मम मुखं सुधरति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बर्-मासस्य ६ दिनाङ्के बीजिंग-समये राष्ट्रिय-फुटबॉल-दलस्य जापान-देशेन सह ७-०-पराजयः अभवत् चीनीय-पदकक्रीडा-दलस्य आधिकारिक-वेइबो-इत्यनेन केवलं द्वौ मैच-रिपोर्ट्-पत्रौ प्रकाशितौ, येन चीनीय-प्रशंसकानां मध्ये प्रबल-असन्तुष्टिः उत्पन्ना, ये टिप्पणी-क्षेत्रे “आक्रमणं” कृत्वा शापं दत्तवन्तः

०-७ इति जापानविरुद्धं राष्ट्रियपदकक्रीडादलस्य बृहत्तमः पराजयः आसीत्, आधिकारिकक्रीडायां राष्ट्रियपदकक्रीडादलस्य बृहत्तमः पराजयः अपि आसीत् । परन्तु एतावता राष्ट्रियफुटबॉलदलस्य आधिकारिकवेइबो केवलं संक्षिप्तं परिणामं, क्रीडायाः विषये प्रतिवेदनं कृत्वा शीर्षकलेखं च प्रकाशितवान्, क्षमायाचनस्य किमपि अभिप्रायं विना।

अपि च, शीर्षकलेखे आधिकारिकं शीर्षकं "विश्वस्य प्रारम्भिकक्रीडायां एशियायाः प्रारम्भिकक्रीडासु शीर्ष-१८ मध्ये चीन-दलेन सह पराजितम्" इति ते ०-७ इति स्कोरस्य उल्लेखं कर्तुं अपि न साहसं कृतवन्तः परिचये तत् वस्तुतः महत्त्वपूर्णं परिहरन् सुलभं च गृह्णन् आसीत्।

प्रशंसकाः एतत् न क्रीतवन्तः, टिप्पणीक्षेत्रे च प्लाविताः, क्रुद्धाः टिप्पण्याः त्यक्त्वा: "सर्वं प्रतिगमनं भवति, केवलं भवतः मुखं सुधरति, स्थूलतरं स्थूलतरं च भवति।

"किं त्वं क्षमायाचनात् अपि मुक्तः असि?"

"अन्धः १:० अस्ति, त्वं च ७:० असि?"

अन्ये समध्वनियुक्तं हास्यं कृतवन्तः यत् "डीलक्स इति एकप्रकारस्य दुग्धं अस्ति, ते नेङ्ग शु इति एकप्रकारस्य राष्ट्रियपदकक्रीडा च अस्ति" इति ।