समाचारं

दयनीय असफलता ! विश्वकप-प्रारम्भिक-क्रीडायां जापानी-दलेन सह राष्ट्रिय-फुटबॉल-दलः ०-७ इति स्कोरेन पराजितः अभवत् ।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ सेप्टेम्बर् दिनाङ्के विश्वप्रीलिमिनरी-क्रीडायाः शीर्ष-१८ मध्ये प्रथमे मेलने राष्ट्रिय-फुटबॉल-दलस्य गृहात् दूरं जापानी-दलस्य सामना अभवत् । अस्मिन् फोकस-क्रीडायां राष्ट्रिय-फुटबॉल-दलः जापान-देशेन सह ०-७ इति स्कोरेन पराजितः । पूर्वः अन्तर्राष्ट्रीयः फुटबॉलक्रीडकः फैन् ज़ियी आलोचनां विना न शक्तवान् यत्, "एतत् मम वास्तविकरूपेण हुआङ्गपु-नद्याः कूर्दितुं इच्छां जनयति" इति ।
केवलं १२ निमेषेषु जापानी-दलः कोण-पदकं गृहीत्वा चीन-दलस्य द्वारं प्रविष्टवान् । ४५ तमे मिनिट् मध्ये जापानी-दलः डॉन् अनलुः कन्दुकं पेनाल्टी-क्षेत्रे प्रेषितवान्, ततः काओरु मित्सुरुः शिरः न्यस्य गोलं कृतवान् राष्ट्रिय-फुटबॉल-दलः गोलद्वयेन पृष्ठतः अभवत्!
द्वितीयपर्यन्तं ५२ तमे मिनिट् मध्ये मिनामिनो ताकुमी ड्रिब्ल् कृत्वा पेनाल्टी एरियायाः वामभागं प्राप्तवान्, गोलं च कृत्वा स्कोरः ३-० अभवत्! ५८ तमे मिनिट् मध्ये जापानी-दलस्य कन्दुकं आसीत् मिनामिनो ताकुमी कन्दुकं कृत्वा निम्न-शॉट्-इत्यनेन ४-० इति स्कोरं कृतवान् । ७६ तमे मिनिट् मध्ये जुन्या इटो गोलं प्रहारं कृतवती, परन्तु जियांग् गुआङ्गताई इत्यनेन अवरुद्धा कन्दुकः जाले अपवर्तनं जातम्, ततः स्कोरः ५-० अभवत् । ८८ तमे मिनिट् मध्ये इटो जुन्या इत्यनेन पासः कृतः, ततः माएडा दारान् इत्यनेन बहिः गत्वा ६-० इति स्कोरः कृतः! चोटसमये जापानीदलेन पुनः गोलं कृतम्! इटो जुन् अपि एकं सहायतां प्रेषितवान्, कुबो बो इत्यस्य वामपादस्य शॉट् पेनाल्टी एरियायाः केन्द्रात्, कन्दुकः गोलस्य मध्ये गतः, जापान 7:0 चीन।
अस्मिन् क्रीडने राष्ट्रियपदकक्रीडादलस्य दुर्बलप्रदर्शनस्य आलोचना पूर्वान्तर्राष्ट्रीयक्रीडकः फैन् ज़ियी इत्यनेन कृता । जापानी-दलेन क्रमशः शिरः-प्रहारेन आहतः सन् फैन् ज़ियी क्रुद्धः अवदत् यत्, "अस्मिन् क्रीडने विपरीततः गोलानि कर्तुं अतीव सुलभम् अस्ति। यदि अत्र दूरं न स्यात् तर्हि अहं वास्तवमेव हुआङ्गपु-नद्यां कूर्दितुं इच्छामि . भवतः हानिः स्वीकुर्वितुं शक्नुमः।" जापान, परन्तु प्रतिद्वन्द्विनः प्रवेशः एतावत् सुलभः, यत् वस्तुतः दुष्टम् अस्ति।”
शीर्ष १८ मेलनानि त्रयः समूहाः विभक्ताः सन्ति, प्रत्येकस्मिन् समूहे ६ दलाः सन्ति, प्रत्येकं दलं कुलम् १० क्रीडाणां कृते गृहे दूरे च द्विगुणं चक्रं करिष्यति । त्रयाणां समूहानां शीर्षद्वये कुलम् षट् दलाः प्रत्यक्षतया २०२६ तमस्य वर्षस्य अमेरिकी-कनाडा-मेक्सिको-विश्वकप-क्रीडायाः कृते गमिष्यन्ति । समूहे तृतीयचतुर्थस्थानं प्राप्ताः कुलम् षट् दलाः एशियाक्षेत्रे अन्तिमानि २.५ आसनानि निर्धारयितुं क्वालिफायरस्य अग्रिमपरिक्रमे प्रविशन्ति।
चीनीयपुरुषपदकक्रीडादलं जापान, आस्ट्रेलिया, सऊदी अरब, बहरीन्, इन्डोनेशिया च सह समूहे ग मध्ये अस्ति । १० सेप्टेम्बर् दिनाङ्के चीनीयपुरुषपदकक्रीडादलः शीर्ष १८ मध्ये द्वितीयक्रीडायाः आरम्भं करिष्यति, यत्र स्वगृहे सऊदी अरबस्य सामना भविष्यति ।
प्रतिवेदन/प्रतिक्रिया