समाचारं

अहं हारयितुम् चिन्तितवान्, परन्तु एतावत् हानिः भविष्यति इति न अपेक्षितवान् राष्ट्रियपदकक्रीडादलः जापानीदलेन सह ०-७ इति स्कोरेन पराजितः, आधिकारिकस्पर्धा-इतिहासस्य बृहत्तमः पराजयः ।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ते चिन्तितवन्तः यत् जापानीदलस्य गृहाङ्गणे राष्ट्रियपदकक्रीडादलस्य हानिः भविष्यति, परन्तु एतादृशं अपमानजनकं पराजयं प्राप्नुयात् इति कोऽपि अपेक्षितवान् नासीत् गतरात्रौ विश्वप्रीलिमिनरी-क्रीडायाः एशिया-शीर्ष-१८-क्रीडायाः प्रथम-परिक्रमे चीन-पुरुष-फुटबॉल-दलः सैतामा-विश्वकप-क्रीडाङ्गणे जापानी-दलेन सह ०-७ इति स्कोरेन पराजितः अभवत् आधिकारिकक्रीडायां राष्ट्रियपदकक्रीडादलस्य इतिहासे एषा बृहत्तमा पराजयः अस्ति ।
परिणामः विनाशकारी आसीत्, क्रीडा अपि अधिकं निराशाजनकम् आसीत् । यद्यपि राष्ट्रियपदकक्रीडादले सर्वे क्रीडायाः पूर्वं उक्तवन्तः यत् ते यथायोग्यं युद्धभावना, परिश्रमं च दर्शयिष्यन्ति, तथापि वास्तविकस्थितिः आसीत् यत् ते प्रतिद्वन्द्वीभिः पूर्णतया दमिताः आसन् चीनीयदलस्य प्रतियुद्धस्य शक्तिः नासीत्, केवलं रक्षां पश्यितुं शक्नोति स्म प्रतिद्वन्द्वीभिः पुनः पुनः प्रविष्टा रेखा गोलकीपरः वाङ्ग डालेई गोलात् कन्दुकं पुनः पुनः उद्धृतवान् ।
क्रीडायाः अनन्तरं राष्ट्रियपदकक्रीडाप्रशिक्षकः इवान्कोविच् गम्भीरमुखेन पुनः विश्रामगृहं गतः परिणामः स्पष्टतया तस्य कल्पितात् दूरम् आसीत् । क्रोएशियादेशस्य प्रशिक्षकः क्रीडायाः पूर्वं अवदत् यत् यद्यपि प्रतिद्वन्द्वी अतीव बलिष्ठः अस्ति तथापि चीनीयदलः विषादस्य स्थाने युद्धभावनापूर्वकं न्यायालयं प्रविशति तथापि तस्य परिणामः विनाशकारी पराजयः अभवत् यत् राष्ट्रियपदकक्रीडादले सर्वे एतावन्तः लज्जिताः अभवन् तेषां शिरः उपरि धारयितुं न शक्तवन्तः।
"परिणामेन सर्वं सिद्धम् अभवत्। अस्माकं जापानीदलस्य च मध्ये अन्तरं सर्वतोमुखम् अस्ति। अस्माभिः एतस्य अन्तरस्य सामना कर्तव्यः।" -जापानीदलेन सह। क्रीडायाः एकः भागः अत्यन्तं प्रत्ययप्रदः अस्ति - यदा सर्वे ११ क्रीडकाः स्वस्य ३० मीटर्-क्षेत्रस्य अन्तः संकुचिताः सन्ति तदा अपि जापानी-दलः अद्यापि राष्ट्रिय-फुटबॉल-रक्षां, विशेषतः वामे स्थितानां त्रयः, सहजतया विदारयितुं पक्षद्वयस्य उपयोगं कर्तुं शक्नोति दक्षिणे काओरुः कुबो ताकेहिडे च, तेषां प्रबलव्यक्तिगतक्षमता राष्ट्रियपदकक्रीडाक्रीडकान् हानिम् अकुर्वत्, इवान्कोविच् इत्यनेन अनन्तरं समायोजनं कृत्वा, द्वयोः चीनीयक्रीडकयोः कृते कन्दुकं प्राप्तस्य तत्क्षणमेव तस्य रक्षणं व्यर्थम् आसीत् तस्य अग्रभागस्य सहकार्यं अन्येषां क्रीडकानां क्रॉस् अथवा ब्रेकथ्रू पूर्णं कर्तुं शीघ्रं साहाय्यं कर्तुं शक्नोति । अस्मिन् अभियाने जापानी-पुरुष-फुटबॉल-दलेन कृतानां सप्त-गोलानां मध्ये चत्वारि प्रत्यक्षतया विङ्ग-क्रीडायाः पास-प्रवेशात्, ब्रेकथ्रू-इत्यनेन च आगतानि इति आँकडानि दर्शयन्ति स्पष्टतया, प्रतिद्वन्द्वी प्रशिक्षकः मोरी यासुइची चीनीयदलः यत् रणनीतिं स्वीकुर्वितुं शक्नोति तदर्थं सुसज्जः अस्ति, तथा च, खिलाडयः व्यक्तिगतक्षमतां द्रुतं आक्रामकतालं च उपयुज्य स्वस्य शीर्षक्रीडकानां प्लस् द correct offense रणनीतिः एव मौलिकं कारणं यत् प्रतिद्वन्द्वी एतादृशं महत् विजयं प्राप्तुं शक्नोति।
"इयं दुःखदरात्रिः अस्ति" इति इवान्कोविच् इत्यनेन उक्तं यत् यद्यपि जापानीदलस्य लक्षणानाम् आधारेण बहु सज्जताः कृताः तथापि दलं क्रीडायां सर्वोत्तमं कर्तुं न शक्तवान् "यत्र वयं तत्रैव आसन् focused on the drill दण्डक्षेत्रे रक्षात्मकतीव्रता च, तथा च वयं अस्य क्रीडायाः समीक्षां कृत्वा उत्तमं सारांशं विश्लेषणं च करिष्यामः।”
प्रशिक्षकत्वेन इवान्कोविच् इत्यनेन अस्य पराजयस्य मुख्यं दायित्वं वहितव्यम् आसीत् । सः राष्ट्रियपदकक्रीडाक्रीडकानां तेषां प्रतिद्वन्द्वीनां च मध्ये विशालं बलान्तरं सम्यक् न पूर्वानुमानितवान्, न च सः अपेक्षितवान् यत् प्रतिद्वन्द्वस्य पक्षाक्रमणम् एतावत् दृढं भविष्यति द्वितीयं प्रथमार्धे द्वयोः गोलयोः पश्चात् पतित्वा सः गठनं समायोजितवान् ४४२ तः ५३२., तदनन्तरं च स्थाने आदेशस्य सकारात्मकः प्रभावः न अभवत् । परन्तु इवान्कोविच् इत्यनेन यत् दायित्वं वहितुं शक्यते तत् अपि सीमितम् अस्ति यत् वर्षत्रयपूर्वं विश्वकप-प्रारम्भिक-क्रीडायाः शीर्ष-१२ मध्ये प्रथमे क्रीडने सः प्रशिक्षितः ओमान-दलः प्रथमे क्रीडने गृहात् दूरं जापानी-दलं पराजितवान्
अयं क्रीडायाः कारणात् राष्ट्रियपदकक्रीडादलस्य आत्मविश्वासस्य महती क्षतिः भविष्यति यथाशीघ्रं खिलाडयः मानसिकतां कथं समायोजयितुं शक्यन्ते इति इवान्कोविच् इत्यस्य अग्रे महत्त्वपूर्णं कार्यम्। चतुर्दिनानां अनन्तरं राष्ट्रियपदकक्रीडादलस्य गृहे शीर्ष १८ मध्ये द्वितीयप्रतिद्वन्द्वी सऊदी अरबस्य सामना भविष्यति, येन क्रीडकानां समायोजनाय अल्पः समयः अवशिष्टः भविष्यति।
लेखकः चेन हैक्सियाङ्ग
पाठः रिपोर्टरः/चेन हैक्सियाङ्गः फोटो: विजुअल् चाइना सम्पादकः गु मियाओ सम्पादकः शेन लेई
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया