समाचारं

युएक्सिउ रियल एस्टेट् इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धे ३५.३४ अरब युआन् राजस्वं प्राप्तम्, तस्य विपण्यक्रमाङ्कनं च निरन्तरं सुधरितम् अस्ति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता लियू लु
२०२४ तमे वर्षात् राष्ट्रिय-अचल-सम्पत्-विपण्यं समग्ररूपेण समायोजितं भवति, अनुकूल-नीतयः च निरन्तरं विमोचिताः सन्ति तथापि समग्र-उद्योगः अद्यापि प्रमुख-चुनौत्यस्य सामनां करोति, तथा च नीतयः प्रभावितुं समयः स्यात् मार्केट् अद्यापि तलीकरणस्य स्थिरीकरणस्य च चरणे अस्ति। अस्याः पृष्ठभूमितः मूल-रणनीतिक-केन्द्रीकरणं निर्वाहयितुम् विशेषतया महत्त्वपूर्णम् अस्ति २८ अगस्त दिनाङ्के युएक्सिउ रियल एस्टेट् इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धस्य अन्तरिमपरिणामानां प्रकटीकरणं कृतम् ।२०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं युएक्सिउ रियल एस्टेट् इत्यनेन ३५.३४ अरब युआन् परिचालन-आयः प्राप्तः, वर्षे वर्षे १०.१% वृद्धिः, तथा च... इक्विटीधारकाणां कृते शुद्धलाभः प्रायः १.८३ अरब युआन् आसीत् । रिपोर्टिंग् अवधिमध्ये युएक्सिउ रियल एस्टेट् इत्यनेन उत्पादवर्धनस्य, सटीकनिवेशस्य, दुबलाप्रबन्धनस्य च माध्यमेन अचलसम्पत्बाजारे निरन्तरसमायोजनस्य सम्मुखे स्थिरविकासः निर्वाहितः, येन सशक्तं राज्यस्वामित्वयुक्तं उद्यमस्य लचीलापनं प्रदर्शितम्।
राजस्वस्य स्थिरवृद्धिः भवति तथा च विपण्यक्रमाङ्कनं निरन्तरं सुधरति
स्वस्य परिपक्वनगरीयसञ्चालनअनुभवस्य तथा गहनतया अन्वेषणं कुर्वतां कोरनगरानां रणनीतिकविन्यासस्य च आधारेण युएक्सिउ रियल एस्टेट् इत्यस्य विपण्यस्थानं अधिकं वर्धितम् अस्ति। २०२४ तमस्य वर्षस्य प्रथमार्धे संयुक्तोद्यमैः, तत्सम्बद्धैः कम्पनीपरियोजनैः च सह युएक्सिउ रियल एस्टेट् इत्यस्य अनुबन्धितविक्रयराशिः प्रायः ५५.४० अरब युआन् आसीत् वर्षस्य प्रथमार्धे ग्रेटरबे क्षेत्रे अनुबन्धितविक्रयराशिः प्रायः २६.११ अरब युआन् आसीत्, यत् कुल अनुबन्धितविक्रयराशिः प्रायः ४७.१% भवति वर्षस्य प्रथमार्धे पूर्वचीने अनुबन्धितविक्रयराशिः प्रायः १२.८८ अरब युआन् आसीत्, यत् कुल अनुबन्धितविक्रयराशिस्य प्रायः २३.२% भागः आसीत् सीआरआईसी-आँकडानां अनुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे युएक्सिउ रियल एस्टेट् इत्यस्य अनुबन्धितविक्रयः (पूर्णपरिमाणेन) उद्योगे ९ स्थाने आसीत्, यत् २०२३ तमस्य वर्षस्य अन्ते ३ स्थानानां वृद्धिः अभवत्
वर्षस्य प्रथमार्धे युएक्सिउ रियल एस्टेट् परिवर्तनस्य अनुकूलतायाः रणनीतिं निर्वाहितवान् तथा च "एकः प्लेट्, एकः रणनीतिः" इति सटीकविपणनरणनीतिं सटीकमूल्यनिर्धारणरणनीतिं च कार्यान्वितवान् ग्वाङ्गझौ, स्थानीयबाजारभागे स्वस्य प्रथमस्थानं निर्वाहयति। ग्वाङ्गझौ-नगरे स्थितस्य आधारस्य अतिरिक्तं युएक्सिउ रियल एस्टेट् इत्यनेन शाङ्घाई, बीजिंग इत्यादिषु उच्चस्तरीयनगरेषु अपि निवेशः वर्धितः अस्ति ।
युएक्सिउ रियल एस्टेट् इत्यस्य अध्यक्षः कार्यकारीनिदेशकः च लिन् झाओयुआन् अवदत् यत् - "भविष्यत्काले मार्केट् 'उत्तमगृहाणां' गुणं प्रति पुनः आगमिष्यति, तथा च उन्नताः उत्पादाः, उत्तमाः उत्पादाः, उत्तमसेवाः च मार्केट् इत्यस्य मुख्यधारा भविष्यन्ति तस्मिन् एव काले नगरस्य ऊर्जास्तरः यथा अधिकः भवति तथा तथा विपण्यं अधिकं लचीलं भविष्यति।" तथा च अवसराः अधिकाः भविष्यन्ति।”वर्षस्य उत्तरार्धे युएक्सिउ रियल एस्टेट् विपण्यचुनौत्यस्य सक्रियरूपेण प्रतिक्रियां दास्यति तथा च विपण्यस्य अनुसरणं निरन्तरं करिष्यति नवीन उद्योगवातावरणस्य नूतनविकासप्रतिरूपस्य च अन्तर्गतं उच्चगुणवत्तायुक्तस्य स्थायिविकासस्य मार्गः।
निवेशसंरचनायाः अनुकूलनं कृत्वा उच्चगुणवत्तायुक्तं रिजर्ववृद्धिं प्राप्तुं
निवेशदृष्ट्या अस्मिन् वर्षे आरम्भात् एव भूविपण्ये आपूर्तिमागधानां संकुचनस्य लक्षणं दृश्यते, बृहत्-स्तरीय-अचल-सम्पत्-कम्पनयः स्वस्य भण्डारस्य विस्तारे सावधानाः अभवन्, यथा च मूल-उच्च-ऊर्जा-नगरेषु अधिकं ध्यानं दत्तवन्तः आर्थिकरूपेण सक्रियक्षेत्रेषु तथा जनसंख्याप्रवाहस्य निरन्तरतायुक्तेषु क्षेत्रेषु yuexiu real estate सहितं राष्ट्रिय-अचल-सम्पत्-कम्पनयः सन्ति केन्द्रीय-उद्यमाः सटीकनिवेशं कार्यान्विताः सन्ति तथा च सावधानीपूर्वकं भूमिं अधिग्रहणं कुर्वन्ति।
अन्तिमेषु वर्षेषु युएक्सिउ रियल एस्टेट् इत्यनेन विपण्यां परिवर्तनं विशिष्टनगरीयभूमिहस्तांतरणनियमाश्च आधारीकृत्य नगरेषु, क्षेत्रेषु, ग्राहकेषु च स्वस्य शोधं वर्धितम्, तस्य निवेशपरिमाणं अधिकं सटीकं जातम्, तस्य निवेशविन्यासः अधिकं उचितः अभवत्, तथा च गहनविकासाय मूलनगरेषु मूलक्षेत्रेषु च केन्द्रितम्। प्रतिवेदने दर्शितं यत् अस्मिन् वर्षे प्रथमार्धे युएक्सिउ रियल एस्टेट् इत्यनेन "६+१" विविधभण्डारवृद्धिप्रतिरूपस्य माध्यमेन बीजिंग, शङ्घाई, गुआंगझौ, हाङ्गझौ, चेङ्गडु, हेफेइ इत्यादिषु नगरेषु १२ नवीनभूखण्डाः योजिताः, यत्र क कुलनिर्माणक्षेत्रं प्रायः १७२ लक्षं वर्गमीटर् तेषु शङ्घाईनगरे कुलम् २ उच्चगुणवत्तायुक्ताः भूखण्डाः अधिग्रहीताः, यत्र प्रायः ६०,००० वर्गमीटर्मितानां अतिरिक्तभूमिभण्डारः प्राप्तः मूलकम्पनी युएक्सिउ समूहात् अधिग्रहणद्वारा प्रायः २३०,००० वर्गमीटर् अतिरिक्तभूमिभण्डारः आसीत् । विविध-आरक्षित-वृद्धि-प्रतिरूपस्य माध्यमेन प्राप्ताः भू-भण्डाराः नूतन-भूमि-भण्डारस्य ६६% भागं कृतवन्तः, येन उच्च-गुणवत्ता-युक्त-आरक्षित-वृद्धिः प्राप्ता उच्चगुणवत्तायुक्तभूमिभण्डारस्य वृद्धिः युएक्सिउ रियल एस्टेट् इत्यस्य जोखिमानां प्रतिरोधस्य क्षमतायां निरन्तरं सुधारं करिष्यति, तदनन्तरं प्रदर्शनवृद्ध्यर्थं सशक्तं समर्थनं प्रदास्यति तथा च विपण्यभागस्य वर्धनं करिष्यति।
३० जूनपर्यन्तं युएक्सिउ रियल एस्टेट् इत्यस्य कुलभूमिभण्डारः प्रायः २५.०३ मिलियनवर्गमीटर् आसीत्, येषु ९४% प्रथमस्तरस्य प्रमुखद्वितीयस्तरस्य च नगरेषु स्थिताः आसन्, येषु प्रथमस्तरीयनगरेषु ४४% भागः आसीत्, ग्वाङ्गझौ-नगरेण सह , बीजिंग-शङ्घाई-नगरयोः क्रमशः ३६.७%, ३.९%, ३.९% च भागः अस्ति, यत्र प्रमुखाः द्वितीयस्तरीयनगराः ५०% भागं धारयन्ति, निवेशस्य गुणवत्ता, संरचना च निरन्तरं अनुकूलिताः सन्ति ।
वित्तीयस्थितिः सुरक्षिता सुस्था च अस्ति, वित्तपोषणव्ययलाभः च स्पष्टः अस्ति
वित्तपोषणदृष्ट्या वर्षस्य प्रथमार्धे अचलसम्पत्कम्पनीनां वित्तपोषणपरिमाणं न्यूनीभवति स्म, ये स्थावरजङ्गमकम्पनयः सफलतया धनसङ्ग्रहं कर्तुं समर्थाः आसन् तेषु अधिकांशः सुष्ठु परिचालनयुक्ताः एव आसन् अर्धवार्षिकप्रतिवेदने ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे युएक्सिउ रियल एस्टेट् इत्यस्य भारितसरासरी वार्षिकऋणव्याजदरः वर्षे वर्षे ४१ आधारबिन्दुभिः न्यूनीभूतः भूत्वा अवधिसमाप्तेः औसतऋणव्ययः ३.४७ इत्येव अपि न्यूनः अभवत् % औसतवित्तपोषणव्ययः वर्षे वर्षे अधिकं न्यूनीकृतः समग्रवित्तपोषणव्ययः उद्योगे अग्रणीस्थाने अस्ति।
युएक्सिउ रियल एस्टेट् इत्यस्य प्रबन्धनेन कार्यप्रदर्शनसभायां उक्तं यत् वित्तीयसंस्थासु राज्यस्वामित्वस्य पृष्ठभूमिः उत्तमऋणस्य च कारणात् युएक्सिउ रियल एस्टेट् इत्यस्य वर्तमानसमग्रवित्तपोषणमार्गाः तुल्यकालिकरूपेण सुचारुरूपेण सन्ति, तस्य समग्रवित्तपोषणव्ययः न्यूनस्तरस्य अस्ति, तस्य औसतवित्तपोषणव्ययः च अस्ति वर्षस्य प्रथमार्धे अधिकं न्यूनीकृताः सन्ति .
सार्वजनिकसूचनाः दर्शयति यत् 12 जुलाई दिनाङ्के yuexiu real estate इत्यनेन 2024 तमे वर्षे निगमबाण्ड् इत्यस्य प्रथमः भागः सफलतया जारीकृतः "3+2" प्रकारस्य निर्गमनपरिमाणं 500 मिलियन युआन् अस्ति, यस्य कूपनदरः 2.25% अस्ति स्केल १० अरब अस्ति, यत्र २.७५% कूपनदरः अस्ति, वित्तपोषणव्ययः च उद्योगस्य अग्रणीः अस्ति । एतेन yuexiu real estate इत्यस्य पूंजीसंरचनायाः अधिकं अनुकूलनं कर्तुं, कम्पनीयाः पूंजीशक्तिं च वर्धयितुं साहाय्यं भविष्यति ।
उद्योगचक्रं जीवितुं रियल एस्टेट् कम्पनीनां कृते वित्तीयस्थिरता नकदप्रवाहसुरक्षा च आवश्यकाः शर्ताः सन्ति yuexiu real estate इत्यनेन सदैव स्थिरवित्तीयस्थितिः निर्वाहिता अस्ति। २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं युएक्सिउ रियल एस्टेट् इत्यस्य नकदं नकदसमतुल्यम्, समयनिक्षेपः, निगरानीयखातानां निक्षेपः, समयनिक्षेपः अन्ये च प्रतिबन्धितनिक्षेपाः कुलम् प्रायः ४८.१४ अरब आरएमबी आसीत् अग्रिमाणि विहाय सम्पत्ति-देयता-अनुपातः, शुद्ध-ऋण-अनुपातः, नकद-अल्पकालीन-ऋण-अनुपातः च क्रमशः ६८.३%, ५८.६%, १.५३ गुणान् च आसीत् "त्रीणि लालरेखाः" सूचकाः "हरितस्तरः" इति मानकं निर्वाहितवान्
उल्लेखनीयं यत् यस्मिन् वातावरणे समग्ररूपेण उद्योगे गहनं समायोजनं कृतम् अस्ति, तस्मिन् वातावरणे युएक्सिउ रियल एस्टेट् इत्यस्य निदेशकमण्डलेन २०२४ तमस्य वर्षस्य कृते प्रतिशेयर ०.१७३ आरएमबी इत्यस्य अन्तरिमलाभांशस्य घोषणायाः निर्णयः कृतः अस्ति ।अन्तरिमलाभांशस्य भुक्तिः अनुपातः ४०% अस्ति । कोर शुद्धलाभस्य, yuexiu real estate इत्यस्य real estate इत्यस्य ध्वनिवित्तीयस्थितिं प्रतिबिम्बयति तथा च शेयरधारकहितेषु बलं ददाति।
उत्पादपक्षः निरन्तरं प्रयत्नशीलः अस्ति, उन्नताः उत्पादाः उद्योगप्रवृत्त्या सह गभीररूपेण सङ्गताः सन्ति ।
वर्षस्य प्रथमार्धे प्रमुखानां स्थावरजङ्गमकम्पनीनां विक्रयदत्तांशं अवलोक्य तेषु सर्वेषु एकं समानं वस्तु अस्ति इति ज्ञातुं न कठिनं, अर्थात् तेषां विन्यासः प्रथम-द्वितीय-योः मूलक्षेत्रेषु अधिकाधिकं केन्द्रितः अस्ति । tier key cities, तथा च उन्नत-उच्च-स्तरीय-उत्पादानाम् अनुपातः क्रमेण वर्धमानः अस्ति । अन्तिमेषु वर्षेषु सक्षमाधिकारिणः "उत्तमगृहनिर्माणस्य" प्रबलतया प्रचारं कृतवन्तः, अनेके प्रमुखाः अचलसम्पत्कम्पनयः उत्तमगृहाणि "निर्माणं" कुर्वन्ति, उत्पादबलद्वारा विपण्यां भङ्गं कर्तुं आशां कुर्वन्ति उद्योगस्य अन्तःस्थानां मतं यत् मध्यतः उच्चस्तरीयसुधारस्य वर्तमानमागधा तुल्यकालिकरूपेण सक्रियः अस्ति, अनेकवर्षेभ्यः परियोजनाविकासस्य अनुभवेन सह, yuexiu real estate नीतीनां नाडीं बाजारमागधां च सटीकरूपेण गृह्णाति, तथा च सुधारगृहक्षेत्रे परिनियोजनं निरन्तरं करोति , स्वस्य अग्रे-दृष्टि-नवीन-क्षमतां प्रदर्शयन् । विशेषतः उच्चस्तरीयसुधार-उत्पाद-पङ्क्तौ सफलतया सफलतायाः कारणात् युएक्सिउ रियल एस्टेट् ग्राहकानाम् अवगमनाय सर्वोत्तमं कृतवान् अस्मिन् वर्षे प्रक्षेपिताः नवीनाः उत्पादाः मार्केट्-द्वारा अनुकूलाः अभवन्
वर्तमान समये yuexiu रियल एस्टेट् इत्यनेन बीजिंग, शङ्घाई, गुआंगझौ तथा शेन्झेन् इत्यादिषु मूलनगरेषु उच्चस्तरीयसुधारश्रृङ्खला "heyue series" तथा "yue series" इति प्रारम्भः कृतः, तथा च उत्तमभौगोलिकस्थानेन सह बाजारेन उत्साहेन अन्वितः अस्ति तथा च उत्तमः डिजाइनगुणवत्ता उदाहरणार्थं, गुआंगझौ युए इत्यस्मिन् प्रथमवारं मार्चमासे उद्घाटितम्, तस्य उद्घाटनव्यवहारः १.५ अरब युआन् इत्यस्मात् अधिकः अभवत्, युएक्सिउ·सुहे·हेयुए हवेली पुतुओ मण्डले, शङ्घाई इत्यत्र स्थिता अस्ति; प्रथमा top श्रृङ्खला heyue हवेली अगस्तमासे यदा प्रथमवारं उद्घाटिता तदा एतत् विक्रीतम् अभवत् 280% दरेन, अस्मिन् वर्षे बिन्दुः ट्रिगरं कृतवती कुलविक्रयराशिः 1.735 अरब युआन् यावत् अभवत् पुनः yuexiu real estate इत्यस्य उच्चस्तरीयसुधार-उत्पादानाम् सामर्थ्यस्य पुष्टिं कुर्वन्।
सीआरआईसी-आँकडानां अनुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे गुआङ्गझौ-अचल-संपत्ति-कम्पनीनां विक्रय-सूचौ प्रथमार्धे गुआङ्गझौ-अचल-संपत्ति-कम्पनीनां यातायात-मात्रा-क्रमाङ्कनं पूर्ण-परिमाणे मौद्रिक-मूल्यक्रमे च top 1 स्थाने आसीत् २०२४ तमस्य वर्षस्य । तेषु पाझोउ दक्षिण tod, yuexiu·tianhe·heyuefu, yuexiu·guanyue, yuexiu zhushi शहर विकास|jiangwan·heyue सर्वे अर्धवार्षिक top10 कृते शॉर्टलिस्ट् कृतवन्तः। तदतिरिक्तं वर्षस्य प्रथमार्धे बीजिंग-चेङ्गडु-नगरयोः शीर्ष-दश-व्यापारिक-आवास-विक्रयेषु क्षियाङ्गशान्युए-युएक्सिउ-तियान्युए-युन्कुइ-इत्येतयोः मध्ये आसीत्
युएक्सिउ इत्यस्य उत्पादबलस्य सुधारः तस्य आन्तरिक "उत्तम" निर्माणक्रियाभिः सह निकटतया सम्बद्धः अस्ति । अवगम्यते यत् "उत्तम-उत्पादानाम्" निर्माणस्य परितः, yuexiu real estate इत्यस्य प्रबन्धनेन "प्रथम-दलस्य" निर्माणं कृतम्, यत् गहन-उत्पाद-संशोधनं पूर्णं कर्तुं 200 दिवसाभ्यधिकं यावत् चलति स्म, "उत्तम-उत्पादानाम्" परिभाषां दृष्टिकोणात् स्पष्टीकरोति स्म of customer perception, and formed a "quality, temperature" ", बुद्धिः वृद्धिः च" इत्यस्य मूलसंकल्पना सह "4×4 उत्तमं उत्पादसंकल्पना" निरन्तरं नवीनतां दुर्बलप्रबन्धनं च संयोजयति यत् सद् उत्पादसंकल्पनायाः प्रभावी कार्यान्वयनम् ठोसरूपेण प्रवर्धयति।
अन्तिमेषु वर्षेषु केन्द्रसर्वकारेण बहुवारं अचलसम्पत्विकासस्य नूतनप्रतिरूपस्य निर्माणं त्वरयितुं प्रस्तावः कृतः अधुना पुनः अचलसम्पत्विकासस्य स्वरः निर्धारितः, विकासविश्वासः च वर्धितः। yuexiu real estate "उत्तम-उत्पादानाम्, उत्तम-सेवानां, उत्तम-ब्राण्ड्-समूहानां, उत्तम-दलानां च" "चतुर्णां उत्तमानाम्" उद्यमस्य निर्माणस्य अवधारणायां केन्द्रीभूता भविष्यति तथा च "नवीनक्षमतानां, नवीन-तन्त्राणां, नूतन-संस्कृतेः च "त्रयः नवीनाः" क्षमताः वर्धयिष्यन्ति " ग्राहकानाम् उच्चगुणवत्तां प्रदातुं सेवां प्रदातुं वयं उद्यमानाम् उच्चगुणवत्तायुक्तविकासं अपि प्रवर्धयामः। भविष्यस्य प्रतीक्षां कुर्वन् युएक्सिउ रियल एस्टेट् इत्यस्य अध्यक्षः कार्यकारीनिदेशकः च लिन् झाओयुआन् अवदत् यत् - "वर्षस्य उत्तरार्धे कम्पनी 'दुर्बलस्य माध्यमेन कार्यक्षमतां स्थिरीकर्तुं क्षमतासु सुधारं कर्तुं च कठिनतानां निवारणं कर्तुं' इति कार्यविषये निकटतया ध्यानं दास्यति management', तथा च विभिन्नानि वार्षिकव्यापारलक्ष्याणि प्राप्तुं प्रयतन्ते तथा च नूतनविकासप्रतिरूपस्य अन्तर्गतं वयं उच्चगुणवत्तायुक्तस्य स्थायिविकासस्य मार्गं अनुसृत्य भागधारकाणां कृते मूल्यं निरन्तरं सृजामः।”.
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया