समाचारं

हुआताई प्रतिभूतिः : लक्षितवित्तपोषणं व्यावसायिकसहचर्यं च आवश्यकतावशात् बालकानां कृते “एकं श्वः” प्रकाशयति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे सितम्बरमासस्य ५ दिनाङ्कः अस्माकं देशे नवमः "चीनदानदिवसः" अस्ति । विद्यालयं प्रति गमनस्य ऋतुना सह सुकियान्-नगरस्य यान्घे-नव-मण्डलस्य काङ्गजी-प्राथमिकविद्यालयः अपि चञ्चलः अस्ति । one tomorrow children in distress इति वित्तपोषणकार्यक्रमस्य साहाय्येन अत्रत्यानां बहवः बालकाः नूतनसत्रे अधिकं प्रतीक्षितुम् अर्हन्ति। कथा ६ वर्षपूर्वं आरभ्यते।
केवलं "राजधानी" इत्यस्मात् अधिकं, हृदयेन हृदयेन च व्याकुलबालानां हृदयभित्तिं उद्घाटयन्तु
ग्रामीणपुनरुत्थानं सदैव हुआताई सिक्योरिटीजस्य कृते स्वस्य सामाजिकदायित्वनिर्वहणार्थं सामाजिकनिष्पक्षतां न्यायं च प्रवर्धयितुं प्रमुखक्षेत्रं भवति। २०१८ तमे वर्षे बालदिने हुआताई सिक्योरिटीज इत्यनेन संकटग्रस्तानां बालकानां कृते "एकः श्वः" वित्तपोषणकार्यक्रमः आरब्धः प्रथमचरणेन "यिक्सिन् हुआताई वन टुमॉरो" ग्रामीणशिक्षापरियोजनया वित्तपोषितविद्यालयेषु आवश्यकतावशात् १०० बालकानां जीवनव्ययस्य अनुदानार्थं धनसङ्ग्रहः कृतः ततः परं प्रतिवर्षं हुआताई सिक्योरिटीजः बालदिवसस्य परितः आवश्यकतावशात् बालकानां कृते वित्तपोषणकार्यक्रमं प्रारभते, यत्र कम्पनीकर्मचारिणः मुख्यकर्मचारिणः, जनसमूहः च पूरकरूपेण, आवश्यकतावशात् बालकानां प्रेम्णः समर्थनं च कर्तुं शक्नोति।
काङ्गजी प्राथमिकविद्यालयस्य क्षियाओलू अनेकेषु आवश्यकतावशात् बालकेषु अन्यतमः अस्ति यः सहायतां प्राप्नोति। तस्याः माता प्रसवस्य एकमासपश्चात् गृहात् निर्गतवती, तस्याः पिता षड्वर्षाणि यावत् गृहात् दूरं कार्यं कुर्वन् अस्ति, तत्र किमपि वार्ता न प्राप्ता। व्याकुलकुटुम्बानां बहवः बालकाः इव सा अपि वार्तालापं न रोचते, हसितुं न रोचते, सर्वदा मौनम् अपि भवति । आगन्तुकस्वयंसेविकानां सम्मुखे ते केवलं भित्तिं अवलम्ब्य मौनेन अवलोकयन्ति स्म । पितामही अवदत् यत् यदा क्षियाओलू बाल्ये आसीत् तदा सा प्रायः पृच्छति स्म यत् "किं मम्मा पिता च मां न प्रेम्णा वा इतः परं न इच्छन्ति वा?" कदाचित् तस्याः सर्वान् भावानाम् गोपनं तस्याः आत्मरक्षणस्य प्रयासस्य मार्गः आसीत् ।
दुविधा न केवलं आर्थिकलज्जा, अपितु बालस्य हृदये अदृश्यं किन्तु वायुरोधकं भित्तिः अपि अस्ति तस्य पृष्ठतः अधिका जटिला सामाजिका स्थितिः बालमनोविज्ञानं च अस्ति। अतः "एकः श्वः" ग्रामीणशिक्षापरियोजना परियोजनायाः आरम्भात् एव "वित्तपोषण" तथा "सहायता" इत्येतयोः समीपं गता: एकतः, एषा व्यक्तिगतदानद्वारा बालकानां कृते जीवितसहायतासमर्थनं प्रदाति -परियोजनायाः विद्यालयस्य च मध्ये स्तरीयसहकार्यं, बालकान् शिक्षणं मनोवैज्ञानिकपरामर्शं च इत्यादीनां व्यापकं सॉफ्टवेयरं हार्डवेयरसमर्थनं च प्रदातुं सहकार्यं कुर्वन्तु। तस्मिन् एव काले कम्पनीस्वयंसेविकैः स्थलगतभ्रमणस्य आयोजनं कृत्वा वयं प्राप्तकर्तृणां विषये शोधं कुर्मः, आवश्यकतावशात् बालकानां परिवारानां सूचनां सत्यापयामः, दानस्य अधिकसटीकतया कुशलतया च उपयोगं कुर्मः, मुखद्वारा सामग्रीनां पृष्ठतः निगूढानां बालकानां आवश्यकताः अवगच्छामः च -साक्षात्कारं संवादं, अग्रे कार्यस्य आधारं स्थापयित्वा मार्गदर्शनं सल्लाहं च प्रदातव्यम्।
काङ्गजी प्राथमिकविद्यालयः, यत्र क्षियाओलू स्थितः अस्ति, सः प्रथमः विद्यालयः आसीत् यस्य समर्थनं हुआताई सिक्योरिटीजस्य "एकः श्वः" ग्रामीणशिक्षापरियोजना अभवत् परियोजनायाः साहाय्येन समर्थनेन च छात्रसहायताक्रियाकलापाः विविधाः अभवन् "बालकाः स्वमनः उद्घाट्य चित्रकला, शतरंजक्रीडा, नृत्यं, कन्दुकक्रीडा इत्यादिषु कार्येषु नूतनं ज्ञानं शिक्षन्ति। न केवलं 'यिक्सिन् हुआताई' इत्यस्य स्वयंसेवकाः प्रतिवर्षं बालकानां साहाय्यार्थं विद्यालये आगच्छन्ति, ते प्रान्तीयस्य अपि परिचालनं कुर्वन्ति तथा नगरपालिकानागरिककार्याणि, महिलासङ्घाः, जनसुरक्षा, बैंकाः, नगरपालिकाजनकाङ्ग्रेसः, नगरपालिकादानसङ्घः इत्यादयः संस्थाः अस्माकं विद्यालये विभिन्नरीत्या छात्रसहायतां प्रदातुं आगच्छन्ति" इति प्रधानाध्यापिका झू किबिङ्ग् अवदत्।
परियोजनाशिक्षकस्य मार्गदर्शनेन क्षियाओलू, या पूर्वं कदापि चित्रकलाम् अस्पृशति स्म, जलरङ्गस्य तैलस्य पेस्टल्-इत्यस्य उपयोगं कर्तुं शिक्षितवती तस्याः कार्यं "driving a spaceship to visit an extraterrestrial planet" इति केन्द्रीयप्राथमिकविद्यालयकलाप्रतियोगितायां प्रथमं पुरस्कारं प्राप्तवती, तस्याः च कागद-कटित-चित्रकला अपि महान् आसीत्। "आशासे भवन्तः नेत्रयोः स्मितं द्रष्टुं शक्नुवन्ति" इति स्वयंसेवकः प्रथमवारं क्षियाओलु इत्यनेन सह मिलित्वा हृदये अवदत् । अधुना, एतत् वाक्यं सत्यं भवति।
क्षियाओलू इत्यस्य कथा वन टुमॉरो फंडिंग प्रोग्राम् फॉर चिल्ड्रन इन डिस्ट्रेस् इत्यस्य असंख्यकथानां सूक्ष्मविश्वः अस्ति । विगतषड्वर्षेषु परियोजनायाः कृते प्रायः १२०,००० जनाः कुलम् २.९८६ मिलियन युआन् दानं कृतवन्तः, तथा च कुलम् १,११९ आवश्यकतावशात् बालकानां वित्तपोषणं कृतम्
हुबेई-प्रान्ते एन्शी-नगरे "यिक्सिन् हुआताई" इति स्वयंसेवकाः पर्वतीयक्षेत्रेषु आवश्यकतावशात् बालकानां गृहं गतवन्तः ।
सर्वेषु पक्षेषु "एकस्य श्वः" रक्षणार्थं व्यवस्थितं "सहायक"शिक्षणम्
क्षियाओलू इत्यादयः मौनम् संवेदनशीलाः च पात्राः विपदिषु बालकेषु असामान्यं न भवन्ति । आवश्यकतावशात् ग्रामीणबालानां मानसिकस्वास्थ्ये अधिकव्यवस्थितरूपेण सुधारं कर्तुं हुआताई सिक्योरिटीज इत्यनेन नान्जिंग नॉर्मलविश्वविद्यालयेन अन्यविश्वविद्यालयैः सह सहकार्यं कृत्वा मानसिकस्वास्थ्यव्याख्यानानां, शिक्षकसमूहस्य "श्रवणं, संयोजनं, सह-निर्माणं च" इति एलसीसीकार्यप्रतिरूपस्य उपयोगः कृतः सहायता, छात्रसमूहसहायता, नाटकस्य सहनिर्माणं, क्रीडायाः सहनिर्माणं, महाविद्यालयस्य छात्रस्वयंसेवकैः सह पत्राचारः इत्यादयः, बालकान् स्वयमेव अवगन्तुं मार्गदर्शनं कुर्वन्ति, सहचरं च कुर्वन्ति, बालकानां, अभिभावकानां, शिक्षकाणां, विद्यालयानां च मध्ये आधारं स्थापयन्ति अवगमनं विश्वासश्च आवश्यकतावशात् ग्रामीणबालानां मानसिकस्वास्थ्यव्यवस्थायाः निर्माणे सहायकं भवति।
विद्यालयानां समर्थनस्य अभ्यासे "एकः श्वः" परियोजनायाः भागीदारः नानजिंग सामान्यविश्वविद्यालयस्य सामाजिकविकासविद्यालये सहायकप्रोफेसरः च हुआङ्ग जिओशान् संकटग्रस्तानां बालकानां आत्मचित्रं आकर्षयितुं मार्गदर्शनं करोति एषः अन्तरक्रियाशीलः मनोरञ्जकः च मार्गः बालकानां सहायतां करोति सक्रियरूपेण स्वविचाराः भावाः च प्रकटयन्ति . "उत्कृष्टश्रेणीयुक्ता बालिका अस्माकं च दृष्टौ दृढा आशावादी च अस्ति, सा चित्रं दर्शयति, बिडालः स्वयमेव इति वदिष्यति . एतादृशी सक्रिय अभिव्यक्तिः अस्मान् दृढस्य बालिकायाः ​​पृष्ठतः दुर्बलतां अवगन्तुं शक्नोति यत् बालकाः अस्माकं कृते अधिकं संवादं कर्तुं साहाय्यं कर्तुं च उद्घाटयन्ति इति खिडकी।
शिक्षकाणां मानसिकस्वास्थ्यं अपि परियोजनायाः केन्द्रबिन्दुः अस्ति । पारिवारिकसम्बन्धस्य अभावात् ग्रामीणशिक्षकाः कदाचित् "सरोगेट्" मातापितृणां भूमिकां निर्वहन्ति, येन कदाचित् शिक्षकेषु दबावः भवति । अस्य कृते हुआताई सिक्योरिटीजस्य "एकः श्वः" परियोजनायाः सहायताप्राप्तविद्यालयेषु शिक्षकानां मध्ये कार्यशालाः स्थापिताः येन शिक्षकानां मध्ये परस्परशिक्षणस्य, संचारस्य, भावनात्मकसञ्चारस्य च मार्गाः प्रदातुं शक्यन्ते। "वयं शिक्षकानां विविधरीत्या साहाय्यं कर्तुं आशास्महे, तेषां मानसिकस्वास्थ्यं च तथैव महत्त्वपूर्णम्" इति प्रोफेसरः हुआङ्ग क्षियाओशान् अवदत्।
जिन्झाई, अनहुई इत्यत्र स्वयंसेवकाः मानसिकस्वास्थ्यसहसृष्टिक्रियाकलापं कर्तुं आवश्यकतावशात् बालकानां मार्गदर्शनं कुर्वन्ति ।
विगतषड्वर्षेषु हुआताई सिक्योरिटीजः स्वस्य मुख्यालयेन, शाखाभिः, सहायककम्पनीभिः च सह सहकार्यं कृत्वा समाजे कर्मचारिणां, परिचर्याकर्तानां च मार्गदर्शनार्थं बहुविधजनकल्याणबाजारं, चित्रकलानां दानविक्रयणं, सुलेखं च, दानधावनं च अन्यरूपं च कृतवती अस्ति दानदानेषु भागं ग्रहीतुं, तस्य आयस्य सह युशु, qinghai , anhui jinzhai and yuexi, hubei enshi, jiangsu suqian इत्यादिषु स्थानेषु गच्छति, "yixin huatai one tomorrow" जनकल्याणपरियोजना विद्यालयेषु आवश्यकतावशात् बालकानां समर्थनं करोति यत् तेषां शिक्षणं सुधारयितुम् तथा च जीवनस्थितिः ।
२०२२ तमे वर्षे हुआताई चैरिटी फाउण्डेशनस्य स्थापना अभवत् तस्मिन् एव वर्षे "यिक्सिन् हुआताई" ग्रामीणपुनर्जीवनविशेषकोषं स्वस्य सहायककम्पनीभिः सह स्थापितं, औद्योगिकपुनर्जीवनं प्रवर्धयितुं, ग्रामीणशिक्षायाः विकासाय समर्थनार्थं 20 मिलियन युआनस्य प्रारम्भिकपूञ्जीया सह तथा चिकित्सासेवाः, तथा च ग्रामीणेषु पृष्ठतः त्यक्तबालानां गम्भीररुग्णबालानां च अन्यविशेषसमूहानां च सेवां प्रदातुं अधिकं सामाजिकसाझामूल्यं निर्मातुं लक्षितवित्तपोषणं प्रदातुं शक्नुवन्ति।
२०२३ तमे वर्षे नानजिङ्ग् ओलम्पिकक्रीडाकेन्द्रे "वन टुमरो चैरिटी रन" इति आयोजनं कृतम्, यत्र १६०० तः अधिकाः जनाः भागं गृहीतवन्तः । पञ्जीकरणशुल्कं "एकः श्वः वित्तपोषणकार्यक्रमः संकटग्रस्तबालानां कृते" परियोजनायाः कृते पूर्णतया दानं भविष्यति।
सूर्यः सर्वदा उदयति, प्रत्येकं श्वः आगमिष्यति, आवश्यकतावशात् बालकानां कृते "एकः श्वः" इति वित्तपोषणकार्यक्रमः अपि निरन्तरं भविष्यति। ग्रामीणपुनरुत्थानस्य पृष्ठभूमिं कृत्वा हुआताई सिक्योरिटीज इत्यनेन आवश्यकतावशात् बालकानां कृते बहुआयामीसहायतां प्रदातुं ठोसः दृढनिश्चयः च कदमः कृतः, तथा च ग्रामीणपुनरुत्थानस्य सहायतायां राज्यस्वामित्वस्य वित्तीय उद्यमस्य दीप्तिमत् उदाहरणमपि अभवत्
शेङ्ग युआन्युआन् द्वारा प्रूफरीडिंग
प्रतिवेदन/प्रतिक्रिया