समाचारं

हेङ्गडोङ्ग-मण्डले क्षियाङ्गयाङ्ग-बालवाड़ी : उष्णतायाः, नौकायानस्य च प्रति द्विपक्षीययात्रा

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ सितम्बर् दिनाङ्के नवीनः हुनान् ग्राहकसमाचारः (संवाददाता होउ मियाओमियाओ) बालवाड़ी-मातापितृणां मध्ये अन्तरक्रियां अधिकं सुदृढं कर्तुं गृह-विद्यालय-शिक्षायाः च संयुक्त-प्रयत्नानाम् उन्नयनार्थं च १ सितम्बर-दिनाङ्के हेङ्गडोङ्ग-मण्डलस्य क्षियाङ्गयाङ्ग-बालवाड़ी-संस्थायाः अभिभावक-शिक्षक-समागमः अभवत् तथा च... नवीनछात्राणां कृते अभिभावक-बाल-समागमः अर्धदिवसीयः अनुभवः क्रियाकलापः।
"उष्णतायाः कृते द्विपक्षीयप्रमुखीकरणं तथा सेट् सेल्" इति विषयेण सह बालवाड़ीयाः प्राचार्यः बालवाड़ीयाः वैज्ञानिकपालनस्य मूलसंकल्पनाम् उपस्थितानां मातापितृभ्यः सजीवग्राफिक-पाठ-प्रदर्शन-वीडियो-सामग्रीणां माध्यमेन, वास्तविक-प्रकरणैः सह मिलित्वा, प्रसारितवान् तस्मिन् एव काले प्राचार्यः मातापितरौ बालवाड़ीप्रवेशस्य प्रारम्भिकपदेषु स्वसन्ततिनां विरहचिन्ताम् सम्यक् अवगन्तुं प्रतिक्रियां च दातुं मार्गदर्शनं कृतवान्, तथा च तेभ्यः व्यावहारिकं अभिभावकत्वमार्गदर्शनं सुझावश्च प्रदत्तवान्
तदनन्तरं मातापितृ-बाल-अनुभवसत्रे बालकाः मातापितरौ च मौनेन सहकार्यं कृत्वा रोचकक्रीडापरियोजनानां श्रृङ्खलां संयुक्तरूपेण चुनौतीं दत्तवन्तः। एते बालसदृशाः क्रीडाः न केवलं बालकानां क्रीडने महत् समयं यापयितुं शक्नुवन्ति, अपितु मातापितरौ तेषु निमग्नाः कृत्वा हसितुं च शक्नुवन्ति । तदतिरिक्तं मातापितृ-बाल-हस्तशिल्प-सत्रे बालकाः मातापितरौ च स्वसृजनशीलतायाः पूर्णक्रीडां दातुं, सुन्दर-कल्पनाम् कार्येषु एकीकृत्य, एकत्र हस्त-शिल्पस्य मजां आनन्दयितुं, अविस्मरणीय-माता-पिता-बाल-समयं व्यतीतुं च हस्तेन हस्तेन कार्यं कृतवन्तः
एतेन क्रियाकलापेन न केवलं परिवारानां मध्ये संचारः सहकार्यं च वर्धितम्, अपितु बालकानां कृते उष्णं सामञ्जस्यपूर्णं च वृद्धिवातावरणं अपि निर्मितम् । क्षियाङ्गयाङ्ग बालवाड़ी वैज्ञानिकशिक्षायाः अवधारणायाः पालनं निरन्तरं करिष्यति तथा च बालकानां सर्वतोमुखविकासस्य रक्षणं करिष्यति।
प्रतिवेदन/प्रतिक्रिया