समाचारं

०-७ ! राष्ट्रियपदकक्रीडादलस्य आरम्भः दुर्गतिः आसीत्, जापानीदलेन तस्य हिंसकदुर्व्यवहारः कृतः, ते प्रतियुद्धं कर्तुं असमर्थाः अभवन्, बहवः क्रीडकाः च भग्नाः अभवन् ।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२६ तमस्य वर्षस्य विश्वकप-एशियाई-क्वालिफायर-क्रीडायाः तृतीयः चरणः आरभ्यते, यः शीर्ष-१८ मध्ये प्रथमः दौरः भवति, एशिया-देशस्य प्रथम-क्रमाङ्कस्य जापानी-दलस्य आव्हानार्थं राष्ट्रिय-फुटबॉल-दलः सैतामा-विश्वकप-क्रीडाङ्गणं गच्छति यतो हि राष्ट्रियपदकक्रीडादलस्य तस्य प्रतिद्वन्द्वीनां च मध्ये अन्तरं बहु महत् अस्ति, अतः अस्य क्रीडायाः आरम्भात् पूर्वं सर्वे न्यूनं विजयं न्यूनं च हारिणीं मानसिकतया अवलोकितवन्तः तदतिरिक्तं सीसीटीवी इत्यस्य प्रतिलिपिधर्मः नास्ति, निःशुल्कं लाइव प्रसारणं च नास्ति, अतः... राष्ट्रियपदकक्रीडादलस्य शीर्ष १८ मेलनं तुल्यकालिकरूपेण लोकप्रियम् अस्ति । जापानी-दलः प्रत्येकं क्रीडायाः सज्जतां प्रत्येकं बिन्दुं प्रति युद्धं कर्तुं मनोवृत्त्या करोति, अतः राष्ट्रिय-फुटबॉल-दलः अतीव कठिनस्य क्रीडायाः सम्मुखीभवति ।

प्रथमं राष्ट्रियफुटबॉलदलस्य कृते इवानस्य पङ्क्तिः किञ्चित् आश्चर्यजनकः अस्ति तथा चत्वारः मध्यक्षेत्रस्य खिलाडयः जू हाओयांग्, ज़ी वेनेङ्ग्, ली युआनी, जियांग शेङ्गलोङ्ग च सन्ति लियू याङ्ग, झू चेन्जी, जियाङ्ग गुआङ्गताई तथा याङ्ग जेक्सियाङ्ग, गोलकीपरः वाङ्ग डालेई अस्ति । एतत् प्रायः प्रथमवारं मया अयं मध्यक्षेत्रस्य खिलाडी दृष्टः, क्रीडायाः पूर्वं प्रायः कोऽपि भविष्यवाणी अपि पूर्णतया समीचीनः नासीत् ।

क्रीडायाः आरम्भानन्तरं राष्ट्रियपदकक्रीडादलस्य अभिप्रायः अतीव स्पष्टः आसीत् । राष्ट्रियपदकक्रीडादलः जापानीदलस्य तरङ्गस्य तरङ्गस्य आक्रमणं अवश्यं सहितवान् । परन्तु १४ तमे मिनिट् मध्ये अपि राष्ट्रियपदकक्रीडादलेन कन्दुकं हारितवती जापानीदलेन २ मीटर् अन्तः रक्षात्मकः खिलाडी नासीत् इति कारणतः एण्डो हिरोः उच्चैः कूर्दितवान्, कन्दुकं च सहजतया गोलं कृतवान् राष्ट्रीयपदकक्रीडादलः ०-१ इति स्कोरेन पृष्ठतः अभवत् ।

प्रथमार्धस्य स्थगितसमये ताङ्ग अनलुः कन्दुकं ड्रिब्ल् कृत्वा ४५ डिग्री कोणेन कन्दुकं पारितवान्, क्सुन क्सुआन् पृष्ठतः त्वरितरूपेण गत्वा निकटतः शिरः कृतवान् । प्रथमार्धे जापानीदलेन राष्ट्रियपदकक्रीडादलस्य लाभस्य लाभः गृहीत्वा अस्मान् द्विवारं शिरःप्रहारैः पराजितम्।

द्वितीयपर्यन्तं ५२ तमे मिनिट् मध्ये मिकासा काओरु इत्यनेन पसलीनां वामभागे पासं कृत्वा जियांग् शेङ्गलोङ्ग् इत्यस्य पासं कृत्वा ततः लघुकोणात् गोलं मारितम्। केवलं ६ निमेषेभ्यः अनन्तरं मिनामिनो ताकुमी दण्डक्षेत्रस्य अग्रभागात् अयुक्ततया दण्डक्षेत्रं भित्त्वा त्रिपुरुषाणां रक्षणस्य सम्मुखीभूय सः स्वस्य किकं गोलं मारयितुं बाध्यं कृतवान्, कन्दुकं च अधः कोणे गतः ४ गोलपर्यन्तं अग्रतां विस्तारितवान् । ७५ तमे मिनिट् मध्ये इटो जुन्या दक्षिणतः दण्डक्षेत्रस्य अन्तः कटयित्वा गोलं प्रहारितवान् यतः वाङ्ग डालेइ इत्यस्य विक्षेपात् प्रतिक्रिया नासीत् ।

८७ तमे मिनिट् मध्ये डारन माएडा इत्यनेन शिरः कृत्वा गोलं कृतम् । अस्मिन् क्रीडने राष्ट्रियपदकक्रीडादलेन यथाशक्ति प्रयत्नः कृतः, परन्तु जापानीदलेन सह अन्तरं अतीव महत् आसीत् भवतु नाम पूर्ववर्षेषु शीर्ष १२ क्रीडासु राष्ट्रियपदकक्रीडादलः धारयितुं शक्नोति स्म, परन्तु उत्थान-अवस्थायाः अनन्तरं राष्ट्रिय-फुटबॉल-क्रीडा दलं पूर्ववत् उत्तमं नासीत्, ०-७ इति महता स्कोरेन हारः अपि असहायः आसीत् । अस्य क्रीडायाः परिणामेण अनेकेषां प्रसिद्धानां राष्ट्रियपदकक्रीडकानां मध्ये असन्तुष्टिः अपि अभवत् यद्यपि राष्ट्रियपदकक्रीडादलस्य जापानीदलस्य च अन्तरं महत् अस्ति तथापि एतादृशं क्रीडितुं अतीव अस्वीकार्यम् अस्ति