समाचारं

राष्ट्रियपदकक्रीडादलः ० तः ७ जापानं प्रति पराजितः! दल-इतिहासस्य दुष्टतमः स्कोरः जातः

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य ५ दिनाङ्के सायंकाले बीजिंग-समये चीनीय-पुरुष-फुटबॉल-दलः एशिया-विश्वकप-क्वालिफायर-क्रीडायाः शीर्ष-१८ मध्ये जापानी-पुरुष-फुटबॉल-दलेन सह दूरं क्रीडितवान् फुटबॉल-दलः ०-७ इति स्कोरेन पराजितः अभवत् ।अस्मिन् क्रीडायाः कारणात् चीनीय-पुरुष-फुटबॉल-दलस्य विरुद्धं जापान-क्रीडायाः निर्माणं जातम् . राष्ट्रियपदकक्रीडादलस्य आधिकारिकक्रीडायां अपि एषा बृहत्तमा पराजयः आसीत् ।

क्रीडायाः १२ तमे मिनिट् मध्ये जापानी-दलस्य कोण-पदक-क्रीडायाः अवसरः प्राप्तः, राष्ट्रिय-फुटबॉल-दलस्य रक्षणे गम्भीरः लीकः अभवत्, अचिह्नितः एण्डो-हङ्गः शिरः-प्रहारेन सहजतया गोलं कृतवान्, राष्ट्रिय-फुटबॉल-दलः ०-१ इति स्कोरेन पृष्ठतः अभवत्

प्रथमे अर्धे स्थगितसमयस्य तृतीये मिनिट् मध्ये ताकेहिदे कुबो प्रतिहत्याम् अकरोत्, तथा च रित्सु डोन्'आन् इत्यनेन कन्दुकं तिर्यक् पृष्ठस्तम्भं प्रति ४५ डिग्री कोणेन पारितम्, तथा च राष्ट्रियपदकक्रीडकाः कन्दुकं पारयन्ते वा गृह्णन्ति वा सति निकटतया रक्षणं न कृतवन्तः , जापान २-० चीन।

क्रीडायाः ५२ तमे मिनिट् मध्ये मिनामिनो ताकुमी विङ्गतः निरन्तरं ड्रिब्ल् कृत्वा क्रॉच् मध्ये डुन्क् कृत्वा पृष्ठस्य जेबतः गोलं कृतवान् राष्ट्रियपदकक्रीडादलः जापानदेशस्य पृष्ठतः ०-३ अभवत्

क्रीडायाः ५८ तमे मिनिट् मध्ये मिनामिनो ताकुमी अनेकेषां राष्ट्रियपदकक्रीडकानां रक्षणात् मुक्तिं प्राप्तुं दण्डक्षेत्रस्य पुरतः निरन्तरं ड्रिब्ल् कृतवान्, तस्य दक्षिणपादेन च गोलं कृतवान् राष्ट्रियपदकक्रीडादलः जापानदेशं ०-४ इति स्कोरेन पश्चात् अभवत्

क्रीडायाः ७७ तमे मिनिट् मध्ये जुन्या इटो इत्यनेन दण्डक्षेत्रे वामपादेन गोलः कृतः, ततः सः कन्दुकः जियांग् गुआङ्गताई इत्यस्य पादं प्रहारं कृत्वा गोलस्य अन्तः 0-५ इति स्कोरेन पतितः।

८७ तमे मिनिट् मध्ये जुन्या इटो इत्यनेन डारन माएडा इत्यस्य शिरः गोलं कर्तुं साहाय्यं कृतम्, ततः राष्ट्रियपदकक्रीडादलं ०-६ इति स्कोरेन पृष्ठतः अभवत् ।

अन्तिमे क्षणे जापानदेशः आक्रमणं कुर्वन् आसीत्, द्वारस्य फ्रेमं मारितवान् ततः द्विवारं आक्रमणं कृतवान्, कुबो ताकेहिडे च गोलं कृतवान्! राष्ट्रियपदकक्रीडादलं जापानदेशं ०-७ इति स्कोरेन पश्चात् अभवत्!

【शिरः-परिणाम】

१९७५ तमे वर्षात् आरभ्य एतयोः दलयोः ३० वारं परस्परं विरुद्धं क्रीडितम् अस्ति तेषु चीनीयदलस्य ७ विजयाः, ८ सममूल्यताः, १५ हानिः च सन्ति, २८ गोलानि कृत्वा ३७ गोलानि अपि त्यक्तवन्तः ।

विवरणं यथा↓

१९७५ तमे वर्षे जूनमासस्य २३ दिनाङ्के एशिया-कप-क्वालिफाइंग्-क्रीडायाः, चीन-दलस्य २-१ जापानम्

१९८० तमे वर्षे जूनमासस्य ११ दिनाङ्के मैत्रीपूर्णः मेलः, चीनदलः १-० जापानदलः

१९८० तमे वर्षे डिसेम्बर्-मासस्य १६ दिनाङ्के १९८२ तमे वर्षे विश्वकप-क्वालिफाइंग्-क्रीडायाः, चीन-दलस्य १-० जापान-दलस्य

१९८१ तमे वर्षे जूनमासस्य २ दिनाङ्के मैत्रीक्रीडा, चीनीदलः ०-० जापानीदलः

१९८४ तमे वर्षे मेमासस्य ३१ दिनाङ्के मैत्रीक्रीडा, चीनीदलः ०-१ जापानीदलः

१९८७ तमे वर्षे अक्टोबर्-मासस्य ४ दिनाङ्के १९८८ तमे वर्षे ओलम्पिक-क्वालिफाइंग्-क्रीडायाः, चीनी-दलस्य ०-१ जापानम्

१९८७ तमे वर्षे अक्टोबर्-मासस्य २६ दिनाङ्के १९८८ तमे वर्षे ओलम्पिक-क्वालिफाइंग्-क्रीडायां चीन-दलेन जापानी-दलं २-० इति स्कोरेन पराजितम्

१९८८ तमे वर्षे जूनमासस्य २ दिनाङ्के मैत्रीपूर्णः मेलः, चीनीदलः ३-० जापानीदलः

१९८९ तमे वर्षे मेमासस्य १० दिनाङ्के मैत्रीक्रीडा, चीनीदलः २-२ जापानीदलः

१९८९ तमे वर्षे मेमासस्य १३ दिनाङ्के मैत्रीक्रीडा, चीनीदलः ०-२ जापानीदलः

१९९० तमे वर्षे जुलैमासस्य २९ दिनाङ्के प्रथमः राजवंशकपः, चीनदलः १-० जापानदलः

१९९२ तमे वर्षे अगस्तमासस्य २४ दिनाङ्के द्वितीयः राजवंशकपः, चीनदलः ०-२ जापानदलः

१९९२ तमे वर्षे नवम्बरमासस्य ६ दिनाङ्के एशियाकपः, चीनदलः २-३ जापानदलः

१९९५ तमे वर्षे फेब्रुवरीमासे २३ दिनाङ्के तृतीयः राजवंशकपः, चीनीयदलः १-२ जापानीदलम्

१९९६ तमे वर्षे डिसेम्बर्-मासस्य १२ दिनाङ्के एशिया-कपः, चीन-दलः ०-१ जापान-दलः

१९९८ तमे वर्षे मार्चमासस्य ७ दिनाङ्के चतुर्थः राजवंशकपः, चीनदलः २-० जापानदलः

२००० तमे वर्षे मार्चमासस्य १५ दिनाङ्के मैत्रीक्रीडा, चीनीदलः ०-० जापानीदलः

२००० तमे वर्षे अक्टोबर्-मासस्य २६ दिनाङ्के एशिया-कपः, चीन-दलः २-३ जापान-दलः

२००३ तमे वर्षे डिसेम्बर्-मासस्य ४ दिनाङ्के पूर्व-एशिया-कपः, चीन-दलः ०-२ जापान-दलः

२००४ तमे वर्षे अगस्तमासस्य ७ दिनाङ्के एशियाकपस्य अन्तिमपक्षः, चीनदलः १-३ जापानदलः

२००५ तमे वर्षे अगस्तमासस्य ३ दिनाङ्के पूर्व एशियाकपः, चीनदलः २-२ जापानदलः

२००८ तमस्य वर्षस्य फेब्रुवरी-मासस्य २० दिनाङ्के पूर्व-एशिया-कपः, चीन-दलः ०-१ जापान-दलः

२०१० तमस्य वर्षस्य फेब्रुवरी-मासस्य ६ दिनाङ्के पूर्व-एशिया-कपः, चीन-दलः ०-० जापान-दलः

२०१३ तमस्य वर्षस्य जुलै-मासस्य २१ दिनाङ्के पूर्व-एशिया-कपः, चीन-दलः ३-३ जापान-दलः

२०१५ तमस्य वर्षस्य अगस्तमासस्य ९ दिनाङ्के पूर्व एशियायाः कपः, चीनदलः १-१ जापानदलः

२०१७ तमस्य वर्षस्य डिसेम्बर्-मासस्य १२ दिनाङ्के पूर्व-एशिया-कपः, चीन-दलः १-२ जापान-दलः

२०१९ तमस्य वर्षस्य डिसेम्बर्-मासस्य १० दिनाङ्के पूर्व-एशिया-कपः, चीन-दलः १-२ जापान-दलः

७ सितम्बर २०२१, विश्वकप एशियाई क्वालीफायर, चीनी दल ०-१ जापानी दल

२०२२ जनवरी २७, विश्वकप एशियाई क्वालीफायर, चीनी दल ०-२ जापानी दल

२०२२ तमस्य वर्षस्य जुलै-मासस्य २४ दिनाङ्के पूर्व-एशिया-कपः, चीन-दलः ०-० जापान-दलः