समाचारं

हान किआओशेङ्ग् इत्यनेन राष्ट्रियपदकक्रीडादलस्य विषये टिप्पणी कृता यत् नग्ननेत्रेण दृश्यमानः क्षयस्य वेगः स्लाइड्-उपरि सवारः इव अस्ति, एशिया-देशस्य निम्नतम-दलेषु स्थानं प्राप्तुं योग्यः च अस्ति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण, सितम्बर् ५ दिनाङ्कः : १८ तमस्य वर्षस्य विश्वप्रारम्भिकपरिक्रमस्य प्रथमपरिक्रमे चीनीयदलं जापानीदलेन दूरं ०-७ इति स्कोरेन पराजितम्। क्रीडायाः अनन्तरं फुटबॉल-टिप्पणीकारः हान किआओशेङ्ग् इत्यनेन स्वस्य वेइबो-इत्येतत् अद्यतनं कृत्वा स्पष्टतया उक्तं यत् राष्ट्रिय-फुटबॉल-दलः "एशिया-देशस्य निम्नतम-दलेषु स्थानं प्राप्तुं योग्यः अस्ति" इति

हान किआओशेङ्गः अवदत् यत् -

यदा रेफरी स्वस्य सीटीं वादयति स्म तदा अन्तिमक्रीडायां राष्ट्रियपदकक्रीडादलेन जापानदेशं ०-७ इति स्कोरेन पराजितम्! राष्ट्रियपदकक्रीडादलं जापानविरुद्धं अधिकतमं २ क्रीडासु हारं प्राप्य अधुना जापानदेशेन सह ७ क्रीडासु हारितवान् अयं दृश्यमानः क्षयः एशियायाः निम्नतमदलेषु स्थानं प्राप्तुं योग्यः अस्ति । जापानस्य विषये तु अस्याः प्रगतेः विस्तारः वेगः च अतीव स्पष्टः अस्ति! अस्मिन् क्रीडने एतत् वक्तुं अतिशयोक्तिः नास्ति यत् ते फुटबॉलक्रीडां कुर्वन्ति, वयं कुजु क्रीडामः!

अहं स्मरामि यदा वयं भाग्यवन्तः आसन् यत् वयं शीर्ष-१८ मध्ये प्रवेशं कृतवन्तः तदा अन्तर्जाल-माध्यमेषु टिप्पण्याः आसन् यत् अस्माभिः केवलं "सोया-चटनी" इति मनोवृत्त्या फुटबॉल-क्रीडां कर्तव्यम्, परन्तु मुख्यप्रशिक्षकः इवान् अद्यापि दुष्टे विश्वासं न करोति स्म प्रथमार्धे द्वितीयार्धे ५३२ च पुरतः द्वौ जनान् व्यवस्थापयित्वा किं प्रयोजनम् इति न अवगच्छामि । अस्य क्रीडायाः परिणामः १९५ मिलियन यूरो विरुद्धं ६.१५ मिलियन यूरो नियतः आसीत्, परन्तु एतावत् दुःखदं हानिः भविष्यति इति मया न अपेक्षितम्...

अधुना समूह-ग-स्थाने राष्ट्रिय-फुटबॉल-दलं अस्थायीरूपेण अधः अस्ति, यत्र जापान-देशः प्रथमः, बहरीन्-देशः द्वितीयः, आस्ट्रेलिया-देशः पञ्चमः च अस्ति । सऊदी अरब-इण्डोनेशिया-योः मध्ये श्वः बीजिंग-समये प्रातः २ वादने आरभ्यते । चीनीपुरुषपदकक्रीडादलस्य द्वितीयः मेलः सऊदी अरबविरुद्धं गृहे सितम्बर् १० दिनाङ्के अस्ति... सीसीटीवी स्मार्टः अस्ति!