समाचारं

मातापितृणां वातानुकूलकदानं स्थगितम् अस्ति प्राथमिक-माध्यमिकविद्यालयेषु वातानुकूलनयंत्रेण कदा स्थापनं भविष्यति।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वातानुकूलनयंत्रं चिरकालात् सामान्यं गृहोपकरणं जातम्, बालकानां उष्णदिनेषु स्वेदं कृत्वा कक्षायां अध्ययनं न कर्तव्यम्

कला丨अजगर झू

अद्यैव केचन अभिभावकाः सामाजिकमञ्चेषु ज्ञापयन्ति यत् उष्णमौसमस्य कारणात् हुनान् प्रान्तस्य क्षियाङ्गतान् काउण्टी इत्यस्मिन् तियानी जिन्क्सिया प्राथमिकविद्यालये मातापितरौ वातानुकूलनयंत्रं दानं कर्तुं आह। ५ सितम्बर् दिनाङ्के क्षियाङ्गटान् काउण्टी एजुकेशन ब्यूरो इत्यनेन सूचना जारीकृता यत् ऑनलाइन-रूपेण प्रतिवेदिता सूचना सत्या अस्ति तथा च विद्यालयाय दानं प्राप्तानि वातानुकूलनयंत्राणि पुनः क्रेतुं निर्देशः दत्तः अस्ति तथा च प्रासंगिकविनियमानाम् अनुसारं गम्भीरतापूर्वकं व्यवहारः भविष्यति इति।

तदतिरिक्तं क्षियाङ्गटन-मण्डलस्य शिक्षा-ब्यूरो-संस्थायाः कर्मचारिभिः अपि मीडिया-समित्याः साक्षात्कारे उक्तं यत्, एतत् दानं अभिभावक-समित्या आरब्धम् अस्ति, एतत् विशुद्धरूपेण स्वैच्छिकं च अस्ति शिक्षा-ब्यूरो एकीकृत-व्यवस्थां न करिष्यति, विद्यालयः च संस्थां बाध्यं न करिष्यति |.

एतावता व्यापकं ध्यानं आकृष्टा एषा घटना प्रारम्भिकफलं प्राप्तवती अस्ति । वातानुकूलनयंत्रं पुनः क्रीतवान्, विद्यालयस्य आलोचना अभवत्, मातापितृभिः संगृहीतं धनं च तथैव प्रत्यागमिष्यति इति अनुमानितम्। पूर्वं केचन अभिभावकाः विद्यालयेषु वातानुकूलनयंत्रं स्थापयितुं "क्राउड्फण्ड्" कृतवन्तः, येन विवादः उत्पन्नः । परन्तु "मातापितृभ्यः वातानुकूलकदानस्य आवश्यकता" इति स्थगितस्य अनन्तरं बालकाः कदा निरन्तरस्य उच्चतापमानस्य अधः वातानुकूलकस्य उपयोगं कर्तुं शक्नुवन्ति? प्रश्नः अनुत्तरितः एव तिष्ठति।

"पुनः एतादृशं व्यवहारं न भवतु इति दृढतया निवारयन्तु" इति प्रथमं सोपानमेव, परन्तु कक्षायां बालकानां तापनस्य समस्यायाः समाधानं कथं करणीयम् इति स्पष्टतया न व्याख्यायते।

सेप्टेम्बरमासः पूर्वमेव प्रविष्टः अस्ति चेदपि चोङ्गकिङ्ग्, सिचुआन्, हुनान् इत्यादिषु स्थानेषु उष्णवायुः अद्यापि निरन्तरं वर्तते । केषुचित् स्थानेषु प्राथमिक-माध्यमिक-विद्यालयेषु विद्यालयस्य आरम्भे विलम्बस्य उपायाः अपि कृताः सन्ति । क्षियाङ्गटान्-नगरं उदाहरणरूपेण गृहीत्वा अद्यतनकाले सर्वाधिकं दैनिकं तापमानं ३७°c इत्यस्मात् अधिकं भवति । वातानुकूलनम् विना ४० वा ५० बालकाः सन्ति इति कक्षायां तापमानं, गन्धः, शरीरस्य भावः च निश्चितरूपेण जनान् सहजतां न जनयिष्यति

तदतिरिक्तं अद्यत्वे अधिकांशस्य चीनीयजनानाम् कृते वातानुकूलनयंत्रं विलासपूर्णं यन्त्रं नास्ति । क्षियाङ्गटान् काउण्टी एजुकेशन ब्यूरो इत्यस्य एकः कर्मचारी अवदत् यत् "राज्ये विद्यालयेषु कक्षासु वातानुकूलनयंत्रस्य स्थापनायाः आवश्यकता नास्ति।" सामान्यजनाः।

यद्यपि राष्ट्रिय-अनिवार्य-आवश्यकता नास्ति तथापि अन्तिमेषु वर्षेषु अनेकेषु स्थानेषु सार्वजनिक-प्राथमिक-माध्यमिक-विद्यालयेषु वातानुकूलनस्य लोकप्रियतायाः प्रचारः भवति, सकारात्मक-प्रगतिः च अभवत् जियांगसुनगरस्य हैनान्, याङ्गझौ, चाङ्गझौ च, शिजियाझुआङ्गस्य किआओक्सीमण्डले च वानिंग्, हेबेइ सर्वेषु सार्वजनिकप्राथमिकमाध्यमिकविद्यालयेषु वातानुकूलनयंत्रं कार्यान्वितम् अस्ति २०२२ तमे वर्षे शङ्घाई-नगरे "नगरे अनिवार्यशिक्षाविद्यालयनिर्माणस्य अग्रे प्रचारार्थं कार्यान्वयनमताः" जारीकृताः, यस्मिन् स्पष्टतया सर्वासु कक्षासु वातानुकूलनयंत्रेण सुसज्जिताः भवितुम् आवश्यकाः सन्ति

शिक्षाधिकारिणः विद्यालयाः च छात्राणां मातापितृणां च स्वरं शृण्वन्तु, सामाजिकप्रवृत्तीनां अनुसरणं कुर्वन्तु, उष्णकक्षासु अध्ययनं कुर्वतां बालकानां सहानुभूतिम्, सहानुभूतिञ्च दर्शयन्तु, वातानुकूलनस्य समस्यानां समाधानस्य उपायान् च अन्वेष्टव्याः, न तु सर्वदा "अनिवार्याः आवश्यकताः नास्ति" इति। उत्तरदायित्वं परिहरन् ।

केषाञ्चन मतानाम् विषये "प्राथमिकं माध्यमिकं च विद्यालयवर्षं छात्राणां परिश्रमभावनायाः अनुकूलनक्षमतायाश्च संवर्धनस्य सुवर्णकालः अस्ति। तीव्रशीतः, उष्णता च प्राथमिकमाध्यमिकविद्यालयस्य छात्राणां कृते अपि एकप्रकारस्य व्यायामः अस्ति recognized as "eating without hardship", and training children is also एतादृशेन प्रकारेण "व्यायामस्य" आवश्यकता सर्वथा नास्ति, किं पुनः बालकानां शारीरिकस्वास्थ्यस्य उपयोगः "व्यायामस्य" कृते सौदामिकीरूपेण।

अवश्यं प्राथमिकमाध्यमिकविद्यालयेषु वातानुकूलनयंत्रस्य सम्पूर्णस्थापनस्य वित्तपोषणं कठिनम् इति बहवः स्थानानि वदन्ति, एतदपि सत्यम् परन्तु यदि वयं वास्तवमेव शिक्षायाः बालकानां च चिन्तां कुर्मः तर्हि वयं आर्थिकसम्पदां अभावे न अवलम्बिष्यामः तस्य स्थाने बहुविधस्रोताभ्यां धनसङ्ग्रहस्य उपायान् अन्विष्य क्रमेण अग्रे गच्छामः। भवतः हृदयं अस्ति वा, समस्यायाः समाधानार्थं सर्वं कर्तुं इच्छति वा, व्यावहारिकं उपायं कर्तुं इच्छति वा इति मुख्यं वर्तते

एकं पदं पश्चात् गत्वा, सम्प्रति वातानुकूलनयुक्ताः विद्यालयाः नास्ति यदि मातापितरः वास्तवमेव स्वेच्छया दानं कुर्वन्ति तर्हि वयं तथैव प्रथमं बालकान् शीतलं कर्तुं ददामः, ततः सर्वान् पक्षान् संगठयितुं शक्नुमः यत् अनुवर्तनस्य समाधानं कथं करणीयम् इति -विद्युत्बिलम् इत्यादीन् विषयान् उपस्थापयन्तु, सर्वेषां कृते समाधानं च कल्पयन्तु।

दीर्घकालं यावत् स्थानीयसरकारैः वित्तीयनिधिषु निवेशं वर्धयित्वा सर्वेषु प्राथमिकमाध्यमिकविद्यालयेषु यथाशीघ्रं वातानुकूलनयंत्रं स्थापयितव्यम्, यत् "जनानाम् सन्तुष्टिं जनयति इति शिक्षां प्रदातुं" इति समुचितः अर्थः अस्ति २०२१ तमे वर्षे शिक्षामन्त्रालयेन अन्यत्रिविभागैः च जारीकृते "अनिवार्यशिक्षायां दुर्बलसम्बद्धानां सुधारस्य गहनप्रवर्धनस्य क्षमतासुधारस्य च रायाः" इति स्पष्टतया उक्तं यत् अस्माभिः मूलभूतविद्यालयसञ्चालनस्थितौ सुधारस्य, अनुकूलनस्य, सुधारस्य च संयोजनस्य पालनम् कर्तव्यम् विद्यालयस्य संचालनक्षमता, तथा च शिक्षायाः, शिक्षणस्य, जीवनस्य च मूलभूतानाम् आवश्यकतानां पूर्तये प्राथमिकताम् अददात् .

किन्तु पूर्वं वातानुकूलनयंत्रं विलासपूर्णं वस्तु आसीत्, परन्तु अधुना एतत् सामान्यं गृहोपकरणं जातम् यत् अधिकांशपरिवारस्य सामर्थ्यं भवति बालकान् उष्णदिनेषु स्वेदं कुर्वन् कक्षायां अध्ययनं कर्तुं न अर्हति वयं शिक्षायाः महत्त्वं ददामः वा बाल-अनुकूल-समाजस्य निर्माणं कुर्मः वा, अस्माभिः ठोस-क्रियाः कार्यान्वितव्याः |