समाचारं

बीएमडब्ल्यू २०२८ तमे वर्षे हाइड्रोजन-सञ्चालित-वाहनानां सामूहिक-उत्पादन-विक्रयणयोः कृते टोयोटा-सङ्गठनेन सह संयुक्तविकासस्य घोषणां करोति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com technology news बीजिंगसमये ५ सितम्बर् दिनाङ्के बीएमडब्ल्यू इत्यनेन गुरुवासरे उक्तं यत् सा संयुक्तरूपेण विकासं करिष्यतिहाइड्रोजन ईंधन सेल वाहन (fcev) 1.1., तथा च २०२८ तमे वर्षे सामूहिकरूपेण उत्पादनं भविष्यति । बीएमडब्ल्यू इत्यस्य योजना अस्ति यत् विद्युत्वाहनानां विकल्परूपेण २०२८ तमे वर्षे हाइड्रोजन-सञ्चालितकारानाम् विक्रयणं आरभ्यते ।

bmw ix5 हाइड्रोजन-सञ्चालितं अवधारणाकारम्

यद्यपि बीएमडब्ल्यू वर्षाणां यावत् प्रौद्योगिकीम् अनुसृत्य अस्ति तथापिउच्चव्ययः जलजनीकरणस्य आधारभूतसंरचनायाः अभावः च सर्वदा अस्य प्रौद्योगिक्याः लोकप्रियतां प्रतिबन्धयन्तः प्रमुखाः समस्याद्वयं आस्ताम् ।. सम्प्रति विपण्यां हाइड्रोजन-सञ्चालितानां वाहनानां वैश्विकविक्रयः केवलं ९,००० एव आसीत्, यथा टोयोटा मिराई, हुण्डाई नेक्सो च ।

ईंधनकोशिकानां समर्थकाः दर्शयन्ति यत् ईंधनकोशिकानां लाभः तेषां दीर्घचालनपरिधिः अस्ति, विशेषतः तेषु क्षेत्रेषु यत्र चार्जिंगसुविधाः अद्यापि पूर्णाः न सन्ति, संक्रमणकाले ईंधनकोशिकावाहनानि विद्युत्वाहनानां प्रभावीपूरकरूपेण कार्यं कर्तुं शक्नुवन्ति एषा प्रौद्योगिकी हाइड्रोजनं दह्य विद्युत् उत्पद्यते यत्र केवलं जलं एव उत्सर्जनं भवति ।

सितम्बर्-मासस्य ३ दिनाङ्के बीएमडब्ल्यू-समूहः टोयोटा-मोटर-निगमः च ईंधनकोश-प्रौद्योगिक्याः विषये व्यापक-सहकार्यस्य विषये सहमति-पत्रे (mou) हस्ताक्षरं कृतवन्तौ । सहकार्यस्य परिणामाणाम् आधारेण बीएमडब्ल्यू ब्राण्ड्-लक्षणैः सह ईंधन-कोशिका-वाहन-उत्पादानाम् आरम्भं करिष्यति .

बीएमडब्ल्यू एजी इत्यस्य प्रबन्धनमण्डलस्य अध्यक्षः ओलिवर जिप्सः (दक्षिणे), टोयोटा मोटर निगमस्य अध्यक्षः प्रबन्धनमण्डलस्य सदस्यः (प्रतिनिधिनिदेशकः) कोजी साटो च

उल्लेखनीयं यत् बीएमडब्ल्यू इत्यनेन वास्तविकमार्गस्य उपयोगस्य आँकडानां संग्रहणार्थं २०२३ तमे वर्षे लघुहाइड्रोजन-सञ्चालितं ix5 suv परीक्षण-बेडां संचालितुं आरब्धम् अस्ति । कम्पनीयाः मुख्याधिकारी ओलिवर जिप्सः पूर्वं प्रकटितवान् यत् आगामिवर्षे प्रक्षेपिते बीएमडब्ल्यू इत्यस्य "neue klasse" विद्युत्वाहनश्रृङ्खलायां हाइड्रोजनशक्तिः महत्त्वपूर्णः विकल्पः भविष्यति इति अपेक्षा अस्ति।

कथ्यते यत्, .bmw ix5 हाइड्रोजन ईंधनकोशिका वाहनम् अधुना उत्पादनस्तरस्य मानकपरीक्षणप्रक्रिया सम्पन्नवती अस्ति, यत्र सम्पूर्णं अनुकरणं दुर्घटनापरीक्षणं च, व्यक्तिगतघटकानाम् प्रयोगशालापरीक्षणं, बन्दस्थलेषु पूर्णवाहनपरीक्षणं च सन्ति । आर्कटिकवृत्तस्य अत्यन्तं न्यूनतापमानस्य वातावरणे अथवा ४५°c इत्यस्य उच्चतापमानस्य मरुभूमिमार्गस्य परिस्थितौ अपि वाहनस्य ईंधनकोशचालनप्रणाली अद्यापि अतीव उत्तमं कार्यं करोति

स्रोतः - बीएमडब्ल्यू समूहस्य आधिकारिकजालस्थलम्

बीएमडब्ल्यू इत्यस्य हाइड्रोजन-सञ्चालित-वाहन-परियोजनायाः प्रमुखः माइकल रथः गुरुवासरे एकस्मिन् दूरभाष-साक्षात्कारे हाइड्रोजन-ऊर्जायाः भविष्ये स्वस्य दृढं विश्वासं प्रकटितवान् यत् "अस्माकं विश्वासः अस्ति यत् हाइड्रोजन-ऊर्जा भविष्ये ऊर्जा-संरचने अधिक-महत्त्वपूर्णां भूमिकां निर्वहति। लेखक/हान तियानशु) ९.

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।