समाचारं

रोनाल्डो इत्यस्य ४० मिलियन अमेरिकीडॉलर् निवेशेन निःशुल्कं फुटबॉलक्रीडा "ufl" इति ५ दिसम्बर् यावत् स्थगितम् अस्ति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन ५ सितम्बर् दिनाङ्के ज्ञापितं यत् निःशुल्कं फुटबॉलक्रीडा "यूएफएल", यस्य उद्देश्यं "ईए स्पोर्ट्स् एफसी" तथा "ईफुटबॉल" इत्येतयोः चुनौतीं दातुं वर्तते, आधिकारिकतया २ सितम्बर् दिनाङ्के, स्थानीयसमये घोषितवती यत् क्रीडायाः विमोचनदिनाङ्कः १२ सितम्बर् तः स्थगितः अस्ति december 5. , पूर्वादेशस्य शीघ्रं प्रवेशः नवम्बर् 28 दिनाङ्के प्रारभ्यते।

"ufl" प्रथमं प्लेस्टेशन ५ तथा एक्सबॉक्स सीरीज एक्स|एस इत्येतयोः प्रमुखयोः कन्सोल् प्लेटफॉर्मयोः उपलभ्यते, तथा च pc संस्करणम् अपि सज्जीकृतम् अस्ति ।

"ufl" अगस्तमासस्य २६ दिनाङ्कात् सितम्बर् ५ दिनाङ्कपर्यन्तं मुक्तबीटा इत्यस्य द्वितीयपरिक्रमेण गतः । क्रीडाधिकारिणा स्थगनघोषणायां उक्तं यत् सार्वजनिकबीटा-चरणस्य समये २० लक्षाधिकाः खिलाडयः क्रीडायाः अनुभवं कृतवन्तः, अस्य समयस्य स्थगनस्य निर्णयः च खिलाडयः प्रतिक्रियायाः विश्लेषणं कृत्वा प्रतियोगितायाः आँकडानां बृहत् परिमाणं च कृत्वा कृतः

"ufl" इत्यस्य विकासकः प्रकाशकः च strikerz इत्यनेन उक्तं यत् एषः क्रीडा न केवलं निःशुल्कः क्रीडा, अपितु "सेवारूपेण क्रीडा" उत्पादः अपि अस्ति, अतः क्रीडा विमोचनानन्तरं नियमितरूपेण कोर-अद्यतनं प्राप्स्यति तदतिरिक्तं स्ट्राइकर्ज् इत्यनेन उक्तं यत् एषः क्रीडा निष्पक्षतायाः उद्देश्यं वर्तते, निश्चितरूपेण "pay to win" इति प्रकारः नास्ति ।

"ufl" इत्यस्य आधिकारिकजालस्थले प्रकाशितस्य प्रेसविज्ञप्त्यानुसारं प्रसिद्धः तारा क्रिस्टियानो रोनाल्डो (क्रिस्टियानो रोनाल्डो इति अपि ज्ञायते) २०२३ तमस्य वर्षस्य दिसम्बरमासे परियोजनायां ४० मिलियन अमेरिकीडॉलर् निवेशितवान् (it house note: वर्तमानकाले प्रायः २८४ मिलियन युआन्)