समाचारं

2024 bmw brilliance 5 series दैनिकव्यावहारिकतापरीक्षाप्रतिवेदनम्

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

bmw brilliance 5 series इत्येतत् घरेलुविलासिनीमध्यमबृहत्कारविपण्ये अत्यन्तं लोकप्रियं मॉडलं वर्तते, यत् सदैव विक्रयक्रमाङ्कनस्य शीर्षस्थाने भवति २०२४ तमस्य वर्षस्य bmw brilliance 5 series इति विमानं यत् अधुना एव प्रक्षेपणं कृतम् अस्ति, तत् स्वस्य स्पोर्टी बाह्यविन्यासेन उत्तमेन गतिशीलप्रदर्शनेन च अनेकेषां उपभोक्तृणां अनुकूलतां प्राप्तवान् अस्ति अतः दैनन्दिनव्यावहारिकतायाः दृष्ट्या नूतनं कारं कथं कार्यं करोति ? "दैनिकव्यावहारिकतापरीक्षाप्रतिवेदनस्य" अयं अंकः भवद्भ्यः उत्तराणि प्रददाति।

परीक्षणवाहनम् : 2024 bmw brilliance 530li exclusive m sports package

आधिकारिक मार्गदर्शक मूल्य: 525,900 युआन

1. कार्यात्मकविन्यासपरीक्षणलिङ्कः

समीक्षाकारः अग्रे कीलरहितप्रवेशकार्यं युक्तं भवति, यत् चालकः स्मार्टकुंजीं तस्य समीपे आनयति तदा स्वयमेव कारस्य तालान् उद्घाटयति । यदा भवन्तः कारं ताडयितुं प्रवृत्ताः भवेयुः तदा भवन्तः केवलं स्मार्ट-कीलेन सह वाहनं त्यक्तुं प्रवृत्ताः भवेयुः, ततः स्वयमेव तालान् स्थापयति । वास्तविकं अनलॉकिंग्, लॉकिंग प्रक्रिया अतीव सुचारु आसीत् । एक-बटन-प्रारम्भ-बटनं इलेक्ट्रॉनिक-शिफ्ट-लीवरस्य पुरतः स्थितं भवति, चालकेन सुलभ-सञ्चालनाय उचितस्थाने स्थापितं भवति तस्मिन् एव काले मूल्याङ्कनकारः uwb डिजिटलकुंजी अपि सुसज्जितः अस्ति ।

ट्रङ्कः उद्घाटनस्य चतुर्णां मार्गानाम् समर्थनं करोति: कारस्य अन्तः बटनं, बहिः बटनं, बहिः संवेदकं तथा च दूरस्थकुंजी इदं सरलं सुलभं च अस्ति तथा च उत्तमव्यावहारिकता अस्ति।

इञ्जिन-हुड-उद्घाटन-स्विचः चालकस्य आसनस्य अग्रे अधः वामभागे स्थितः भवति, तत् उद्घाटयितुं भवन्तः कारमध्ये स्विच्-इत्येतत् द्विवारं आकर्षयितुं, ततः इञ्जिन-हुडं उत्थापयितुं शक्नुवन्ति कार्यकाले इञ्जिनकक्षस्य आवरणं द्विपक्षीयजलदण्डैः समर्थितं भवति इति कारणतः स्थिरता श्रेष्ठा भवति, संचालनं च सुकरं भवति

उपभोक्तृणां कृते भूमौ द्वारस्य पट्टिकायाः ​​ऊर्ध्वता किञ्चित्पर्यन्तं वाहनस्य आरोहणस्य, अवरोहणस्य च सुविधां निर्धारयति । वास्तविकमापनपरिणामानुसारं मूल्याङ्कनकारस्य द्वारस्य सिलस्य ऊर्ध्वता भूमौ ४२० मि.मी.

2. आरामविन्यासपरीक्षालिङ्कः

आसनानां दृष्ट्या समीक्षाकारस्य अग्रे आसनस्य समायोजनबटनाः आसनस्य पार्श्वे अधः स्थिताः सन्ति, समायोजनबटनानाम् स्थितिः च उचिता भवति मुख्य/यात्री-आसनेषु आसनस्मृतीनां २ सेट्-समूहाः सन्ति, यत् अतीव सुविधाजनकम् अस्ति । तदतिरिक्तं अग्रे आसनानि ३-स्तरीयतापन-वायुप्रवाह-कार्यं अपि समर्थयन्ति, आरामस्य विन्यासः च सन्तोषजनकः अस्ति ।

मुख्यचालकपीठपरीक्षायां मूल्याङ्कनकारस्य चालकपीठस्य अग्रभागस्य अन्ते च मध्ये दूरं २६० मि.मी.

बहुकार्यात्मकं सुगतिचक्रं विद्युत् उपरि अधः + अग्रे पृष्ठे च समायोजनस्य समर्थनं करोति वास्तविकमापनस्य अनुसारं सुगतिचक्रस्य अग्रे पृष्ठे च समायोज्यदूरता 70mm भवति, यत् समानस्तरस्य परीक्षितमाडलमध्ये उपरितनस्तरस्य अस्ति सुगतिचक्रस्य उपरि अधः च समायोज्यकोणः ९.९° भवति, यः समानस्तरस्य परीक्षितमाडलयोः मध्ये मध्यपरिधिमध्ये अस्ति ।

समीक्षाकारस्य पृष्ठपीठेषु त्रीणि स्वतन्त्रशिरःपाशकानि सन्ति, वामदक्षिणशिरोपाठयोः उपरि अधः च समायोजनं कर्तुं शक्यते । यद्यपि मध्यशिरोपाठः किञ्चित् लघुतरः भवति तथापि पृष्ठयात्रिकाणां शिरसि पर्याप्तं समर्थनं दातुं शक्नोति, तन्तुं च समर्थयति त्रयाणां शिरः आश्रमाणां पूरणं तुल्यकालिकरूपेण मृदु भवति, येन आरामदायकं सवारीनुभवं सुनिश्चितं भवति ।

अग्रकेन्द्रस्य बाहुपाशस्य आकारः नियमितः भवति, आकारः मध्यमः च भवति, पृष्ठभागः मृदुसामग्रीभिः वेष्टितः भवति, तकिया च अतीव आरामदायकः भवति । यद्यपि केन्द्रबाहुपाशः अग्रे पश्चात् च गतिं कोणसमायोजनं च न समर्थयति तथापि चालकः चालनकाले तस्मिन् कोणौ आश्रित्य स्थापयितुं शक्नोति

3. बहुमाध्यमविन्यासपरीक्षालिङ्कः

समीक्षाकारः ४ usb type-c अन्तरफलकैः सुसज्जितः अस्ति । तेषु अग्रपङ्क्तौ २ usb type-c अन्तरफलकाः सन्ति, ये अग्रे कपधारकस्य पृष्ठतः स्थिताः सन्ति, पृष्ठपङ्क्तिः २ usb type-c अन्तरफलकैः सुसज्जिता अस्ति, प्रत्येकं अग्रे आसनस्य पृष्ठभागे स्थितम् अस्ति अन्तरफलकानां संख्या बृहत् अस्ति तथा च विन्यासः उचितः अस्ति, परन्तु संगतता औसतम् अस्ति । तदतिरिक्तं अग्रे केन्द्रे आर्मरेस्ट् पेटीयां 12v शक्ति-अन्तरफलकं प्रदत्तम् अस्ति ।

तदतिरिक्तं वयं usb इन्टरफेस् इत्यस्य वोल्टेज्, करण्ट् च परीक्षितवन्तः । तेषु अग्रे usb type-c अन्तरफलकस्य वोल्टेजः, करण्ट् च क्रमशः प्रायः ५.०७v, १.२९a च भवति । पृष्ठभागस्य usb type-c अन्तरफलकस्य वोल्टेजः धारा च क्रमशः प्रायः ४.९६v तथा १.४३a भवति ।

अद्यत्वे यथा यथा स्मार्टकाराः अधिकाधिकं लोकप्रियाः भवन्ति तथा तथा अधिकाधिकं मॉडल् स्मार्टस्वरसहायकैः सुसज्जिताः भवन्ति । "बुद्धिमान् स्वरतन्त्रस्य" कृते वयं वाक्परिचयस्य दरस्य, प्रतिक्रियावेगस्य, नियन्त्रणीयकार्यस्य च दृष्ट्या स्वरपरस्परक्रियाप्रणाल्याः कार्यप्रदर्शनस्य मूल्याङ्कनार्थं निम्नलिखितचतुर्नियतवाक्यानि उपयुञ्ज्महे

1. अहं किञ्चित् शीतः/किञ्चित् उष्णः अस्मि

2. कारस्य खिडकी उद्घाटयन्तु/मुख्यवाहनजालकं उद्घाटयन्तु/सूर्यस्य छतम् उद्घाटयन्तु

3. अहं "xxxx" (गीतनाम) श्रोतुम् इच्छामि

4. अहं बीजिंग एडिशन बिल्डिंग् गच्छामि

वास्तविकपरीक्षणानन्तरं मूल्याङ्कनकारस्य बुद्धिमान् स्वरप्रणाली "अहं किञ्चित् शीतः/अहं किञ्चित् उष्णः अस्मि", "कारस्य खिडकी उद्घाटयतु/मुख्यवाहनजालकं उद्घाटयतु", " इत्यादीन् आदेशान् पूर्णतया परिचिनोति, संचालितुं च शक्नोति। अहं बीजिंग-संस्करणभवनं गन्तुम् इच्छामि"। आदेशं प्राप्य प्रणाली शीघ्रं प्रतिक्रियां ददाति । वाक्प्रणाली अस्पष्टशब्दार्थपरिचयस्य कृते अधिका सटीका भवति, तथा च द्वयक्षेत्रीयस्वरजागरणपरिचयः, स्वरजागरणशब्दरहितः, निरन्तरस्वरपरिचयः इत्यादीनां कार्याणां समर्थनं करोति

समीक्षाकारः क्रमशः अग्रे केन्द्रकन्सोल् इत्यस्य अधः मोबाईलफोनस्य वायरलेस् चार्जिंगपैड् इत्यनेन, पृष्ठे केन्द्रे आर्मरेस्ट् इत्यनेन च सुसज्जितः आसीत्, उत्तरस्य च शीतलनवेण्ट् इत्यनेन सह डिजाइनं कृतम् आसीत्, येन दैनन्दिनप्रयोगाय सुविधा अभवत् किञ्चित् दोषः अस्ति यत् हस्तनिरोधः समर्थितः नास्ति ।

4. अन्तरिक्षविन्यासपरीक्षणलिङ्कः

उपभोक्तृभिः सह निकटतया सम्बद्धस्य अन्तरिक्षपरीक्षारूपेण, पूर्वस्मिन् परीक्षणचालनलेखे "परिवर्तनं तथा स्थायित्वं परीक्षणचालनं 2024 bmw brilliance 5 series" वयं तस्य सवारीस्थानस्य अनुभवं कृतवन्तः, अस्मिन् समये च दैनन्दिनजीवने अपि एतादृशः अनुभवः अनुभविष्यामः। अधिकं भण्डारणस्थानं, सुविधा च मूल्याङ्किता भवति ।

कारमध्ये प्रयुक्तस्य स्थानस्य परीक्षणार्थं केवलं अग्रपङ्क्तौ प्राप्यमाणे स्थाने एव ध्यानं ददाति, दस्तानपेटिका, केन्द्रीयबाहुपाशपेटिका इत्यादीनि स्थानानि विहाय येषां उद्घाटनस्य आवश्यकता वर्तते परीक्षणविधिः अस्ति यत् अग्रपङ्क्तौ प्रत्येकस्मिन् भण्डारणस्थाने निम्नलिखितसर्वनियतवस्तूनि स्थापयित्वा, नियतवस्तूनाम् स्थापनस्य आधारेण वाहनस्य भण्डारणस्थानस्य कार्यक्षमतायाः न्यायः करणीयः परीक्षणार्थं चयनितानि नियतवस्तूनि सन्ति : नियमित-आकारस्य खनिजजलस्य २ शीशकाः, १ बृहत्-पर्दे मोबाईल-फोनः, १ ओष्ठकं, १ स्कन्ध-पुटं, १ धूपचक्षुषः युग्मं, १ तन्तु-छत्रं, नियमित-आकारस्य टिशू-पत्रस्य १ पैक् च .

वास्तविकपरीक्षणानन्तरं धूपचश्मान्, पुटं च विहाय अन्ये नियतवस्तूनि मूल्याङ्कनकारस्य अग्रपङ्क्तौ विविधभण्डारणस्थानेषु यथोचितरूपेण स्थापयितुं शक्यन्ते समीक्षाकारस्य द्वारभण्डारणस्थानं अल्पं भवति, अतः अग्रे सुधारस्य स्थानं वर्तते इति ज्ञातव्यम् ।

कूपस्य आन्तरिकः आकारः तुल्यकालिकः नियमितः भवति, तलस्य च समतलता सुष्ठु भवति । पृष्ठासनानि अधः तन्तुं न समर्थयन्ति, कूर्चास्थानं च अधिकं विस्तारयितुं न शक्यते । मूल्याङ्कनकारस्य मूलभूतमूल्यानां विषये वयं वास्तविकमापनमपि कृतवन्तः शीर्ष ५४०मि.मी.

5. सुरक्षाविन्यासपरीक्षणलिङ्कः

वाहनस्य अग्रे पृष्ठे च दृष्टिपरीक्षायां वाहनस्य सर्वाणि आसनानि स्वस्य निम्नतमस्थाने समायोजितानि आसन्, मापितदत्तांशस्य चालकस्य सामान्यप्रयोगात् किञ्चित् विचलनं भवति, केवलं सन्दर्भार्थम् अस्ति

अग्रे दृश्यतायाः परीक्षणे वयं सन्दर्भवस्तुरूपेण ७०से.मी.-उच्चं ढेर-पिपासां प्रयुक्तवन्तः, ततः वाहनानां मध्ये दूरं समायोजितवन्तः यावत् मुख्यचालक-आसनात् राशी-पिपासस्य उपरितनः धारः न दृश्यते स्म परीक्षणानन्तरं ढेरस्य पिपासाया: ट्रकस्य अग्रभागस्य च अन्तिमः मापितः आँकडा २.४ मीटर् आसीत्, यः समानस्तरस्य औसतस्तरं प्राप्तवान् ।

पृष्ठदृश्यपरीक्षायां पिलबाल्टी अद्यापि स्थिररूपेण स्थापिता आसीत्, ततः वाहनं यावत् पिलबल्टीयाः उपरितनधारं न अवलोकयितुं शक्यते स्म तावत् यावत् मापितं दूरं १५.६मी समानस्तरस्य वाहनानां, पृष्ठदृष्टेः अन्धक्षेत्रं च तुल्यकालिकरूपेण विशालः आसीत् .

बाह्यपृष्ठदृश्यदर्पणस्य दृष्टिक्षेत्रस्य परीक्षणं कुर्वन् प्रथमं परीक्षकं वामदक्षिणपृष्ठदर्पणयोः लम्बवत् १० मीटर् दूरे तिष्ठतु, ततः वामदक्षिणयोः पार्श्वे गन्तुं आरभत यावत् ते पृष्ठदर्पणयोः बाह्यतमेषु किनारेषु उभयत्र न दृश्यन्ते पार्श्वयोः, तेषां पार्श्वान्तरं च माप्यते . ततः सूत्रगणनाद्वारा पृष्ठदर्पणस्य दृश्यकोणं प्राप्तुं शक्यते । कोणः यथा बृहत् भवति तथा पृष्ठदर्पणस्य दृष्टिक्षेत्रस्य अन्धक्षेत्रं लघु भवति, तद्विपरीतम् पृष्ठदर्पणस्य दृष्टिक्षेत्रस्य अन्धक्षेत्रं तावत् बृहत् भवति

मूल्याङ्कनकारस्य उभयतः बाह्यपृष्ठदृश्यदर्पणाः द्विवक्रचक्षुषः उपयोगं कुर्वन्ति । वास्तविकपरीक्षणानन्तरं वामबाह्यपृष्ठदृश्यदर्पणस्य दृश्यक्षेत्रं २६.१°, दक्षिणबाह्यपृष्ठदृश्यदर्पणस्य दृश्यक्षेत्रं २०.८° च परीक्षणपरिणामद्वयं समानस्तरस्य औसतस्तरस्य भवति

रडारपरीक्षायाः समये मूल्याङ्कनकारस्य पृष्ठीयरडारः १.४५ मीटर् पर्यन्तं दूरं पृष्ठीयवस्तूनि ज्ञातुं शक्नोति स्म, पृष्ठीयरडारस्य शक्तिः च उत्तमं प्रदर्शनं कृतवती पूर्वपरीक्षणस्य अनुभवस्य सन्दर्भे निरन्तरं गुञ्जनपदं ०.२५ मीटर् यावत् समीपे भवति, तथैव दैनन्दिनप्रयोगाभ्यासानां समीपे भवति, वास्तविकमापनदत्तांशतः पृष्ठीयरडारस्य निरन्तरगुञ्जनपदस्य समये न्यूनतमं दूरं ०.२५ मीटर् भवति, यत् परीक्षणानुभवमूल्यं यथा भवति तथा।

अग्रे रडारः अधिकतमं ०.६५ मीटर् दूरे अग्रे वस्तुषु बोधं कर्तुं शक्नोति, तथा च रडारस्य शक्तिप्रदर्शनं औसतं भवति यत् दूरं ०.२१ मीटर् अस्ति, यत् परीक्षणानुभवमूल्यात् किञ्चित् भिन्नम् अस्ति

मूल्याङ्कनकारः ३६० डिग्री-विहङ्गमप्रतिबिम्बेन सुसज्जितः अस्ति यत् चालकस्य वाहनस्य परितः स्थितानि द्रष्टुं सुविधा भवति । चित्रस्य स्पष्टता उत्तमम् अस्ति, वाहनस्य परितः विकृतिनियन्त्रणम् अपि युक्तम्, अपि च एतत् पार्किङ्ग-सहायक-रेखायाः सह सुसज्जितम् अस्ति, यत् अतीव व्यावहारिकम् अस्ति

दैनन्दिनप्रयोगे वाहनानां प्रायः मोडः अथवा यू-टर्न् भवति । यदा भवतः कारः यू-टर्न् करोति तदा आवश्यकं मार्गविस्तारं अवगन्तुं भवन्तं खरचना इत्यादीनां खतरनाकानां परिस्थितीनां परिहाराय सहायकं भवितुम् अर्हति । वास्तविकपरीक्षणानन्तरं मूल्याङ्कनवाहनस्य कृते यू-टर्न् कर्तुं न्यूनतमं मार्गविस्तारः १०.८ मीटर् भवति, यत् समानस्तरस्य परीक्षितवाहनेषु औसतात् न्यूनम् अस्ति

सीमितगतिशीलतायुक्तानां जनानां कृते कारस्य हस्तकं आवश्यकं भवति, तथा च ते उबडखाबडमार्गेषु यात्रिकाणां सुरक्षायां किञ्चित् सहायकभूमिकां अपि कर्तुं शक्नुवन्ति समीक्षाकारः चतुर्णां द्वारेषु उपरि हस्तकं युक्तम् आसीत् ।

6. व्यावहारिकविन्यासस्य मुख्यविषयाणि

1. पृष्ठीयकेबिनमनोरञ्जनपर्दे

मूल्याङ्कनकारः पृष्ठपङ्क्तौ उपरि बृहत्-आकारस्य, उच्च-रिजोल्यूशन-oled-पर्दे सुसज्जितः आसीत्, यत् ऑनलाइन-श्रव्य-वीडियो-मनोरञ्जन-कार्यं समर्थयितुं शक्नोति, स्क्रीन-दूरता, झुकाव-कोणः, स्क्रीन-अनुपातः च समायोजितुं शक्यते सर्वोत्तम दृश्य प्रभाव।

सारांशः - १.

चीनीयविपण्ये बीएमडब्ल्यू ब्राण्ड् इत्यस्य तारकप्रतिरूपत्वेन बीएमडब्ल्यू ५ श्रृङ्खला स्वस्य सन्तुलितेन उत्कृष्टेन च प्रदर्शनेन अनेकेषां उपभोक्तृणां अनुकूलतां प्राप्तवान्, तस्य विक्रयः च सदैव तस्य विपण्यखण्डेषु विक्रयक्रमाङ्कनस्य शीर्षस्थाने एव अभवत् २०२४ bmw brilliance 5 series, यत् अधुना एव स्वस्य उन्नयनं सम्पन्नवती, तथैव स्वस्य मूल-उत्पाद-बल-लाभान् निर्वाहयन्, अपि स्वस्य प्रौद्योगिक्याः बुद्धि-बोधस्य च अधिकं सुधारं कृतवती, येन सा अधिकव्यापकरूपेण प्रतिस्पर्धात्मका अभवत् वास्तविकमूल्यांकनस्थितेः आधारेण मूल्याङ्कनकारः दैनिकव्यावहारिकतायाः दृष्ट्या उत्तमं प्रदर्शनं कृतवान्, परन्तु कारमध्ये भण्डारणस्थानानां संख्यायाः परिमाणस्य च दृष्ट्या अद्यापि सुधारस्य स्थानं वर्तते तत्सह पृष्ठासनानि अधः कृत्वा कर्तुं न शक्यन्ते, येन कूर्परे विस्तारक्षमता अपि प्रभाविता भवति । एकत्र गृहीत्वा २०२४ bmw brilliance 5 series इत्यस्य व्यावहारिकं प्रदर्शनं अपेक्षायाः अनुरूपं भवति तथा च दैनन्दिनपरिवारस्य उपयोगस्य आवश्यकतानां पूर्तये पर्याप्तम् अस्ति