समाचारं

विदेशीय दिग्गजाः सुवर्णस्य ईटीएफ-इत्येतत् बृहत् परिमाणेन विक्रीतवन्तः किं जातम्?

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे सुवर्णं सर्वाधिकं लाभप्रदं निवेशं भवति इति न संशयः । परन्तु यतः सुवर्णस्य मूल्यं पुनः $२५००-अङ्कात् अधः पतितम्, तथा च वैश्विक-हेज-फण्ड्-विशालकायः ब्रिजवाटर (चीन) सुवर्णस्य ईटीएफ-इत्यस्मात् महत्त्वपूर्णतया निवृत्तः इति पुष्टिः अभवत् अग्रे सुवर्णमूल्यानां किं भविष्यति ?

फेडस्य व्याजदरे कटौतीयाः अपेक्षाः अतिमसौदां कृत्वा, मार्केट् उत्साहितः भूत्वा "मन्दी-अपेक्षासु" पतितः । वस्तुविपण्ये समग्ररूपेण सुधारः अभवत्, सुवर्णस्य मूल्यं तीव्रसमायोजनाय अधः कर्षितवान् । परन्तु उद्योगस्य अन्तःस्थानां मतं यत् ब्रिजवाटरस्य कार्याणि अधिकतया कम्पनीयाः सामरिकविचारानाम्, आवंटनस्य आवश्यकतासु अल्पकालिकपरिवर्तनानां च विषये सन्ति, शीर्षतः पलायनस्य चर्चा न भविष्यति, सुवर्णस्य दीर्घकालीनविनियोगमूल्यं च सर्वदा विद्यते।

ब्रिजवाटरः सुवर्णस्य ईटीएफ-विक्रयं करोति

अर्धवार्षिकप्रतिवेदनदत्तांशस्य प्रकटीकरणानुसारं ब्रिजवाटर (चीन) इत्यनेन अस्मिन् वर्षे प्रथमार्धे आक्रामकरूपेण सुवर्णस्य ईटीएफ-विक्रयणं कृतम्, तस्य त्रयाणां सुवर्ण-ईटीएफ-धारकाणां शीर्षदशधारकाणां सूचीतः सः निवृत्तः अस्ति

२०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने ब्रिजवाटर (चीन) इत्यस्य अन्तर्गतं त्रयः ब्रिजवाटर-सर्व-मौसम-वर्धित-चीन-निजी-प्रतिभूति-निवेश-निधिषु त्रीणि स्वर्ण-ईटीएफ-संस्थाः सन्ति, यथा ई-निधि-गोल्ड्-ईटीएफ (१५९९३४), गोल्ड-ईटीएफ (५१८८८०), गोल्ड-ईटीएफ-निधिः (१५९९३७), येषां सन्ति कुलपदभागः प्रायः १९ कोटिः । २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनस्य अनुसारम् अस्य वर्षस्य द्वितीयत्रिमासिकस्य अन्ते यावत् कम्पनीयाः उत्पादाः उपर्युक्तत्रयसुवर्णईटीएफ-धारकेभ्यः शीर्षदशधारकेभ्यः निवृत्ताः सन्ति

ब्रिजवाटरस्य प्रथमस्य चीनकोषस्य २०१८ तमस्य वर्षस्य अक्टोबर्-मासे प्रारम्भात् २०२३ तमस्य वर्षस्य अन्त्यपर्यन्तं १५.३% वार्षिकं प्रतिफलं भवति । २०२३ तमस्य वर्षस्य अन्ते ब्रिजवाटरस्य पूर्णस्वामित्वयुक्तायाः सहायककम्पन्योः ब्रिजवाटर चाइना इत्यस्य प्रबन्धने सम्पत्तिः प्रायः ४० अरब युआन् (५.५६ अरब डॉलर) आसीत्

ब्रिजवाटर (चीन) प्रथमवारं २०२२ तमस्य वर्षस्य प्रथमार्धे उपर्युक्तस्य सुवर्णस्य ईटीएफस्य शीर्षदशधारकाणां सूचीयां दृश्यते स्म । मया शान्ततया क्रीतस्य वर्षद्वयं गतम्। सुवर्णनिवेशात् प्राप्ता आयः अपि ब्रिजवाटर (चीन) कृते अतिरिक्त-आयस्य महत्त्वपूर्णः स्रोतः अभवत् ।

प्रासंगिकस्रोतानां अनुसारं ब्रिजवाटर-संस्थायाः माल-वस्तूनाम्, बाण्ड्-मध्ये च विविधनिवेशानां माध्यमेन उत्तमं प्रतिफलं प्राप्तम्, यस्य नेतृत्वं सुवर्ण-ईटीएफ-इत्यनेन कृतम्, गतवर्षे द्वि-अङ्कीय-प्रतिफलनं प्राप्तम्, तस्य समग्र-प्रदर्शने च सर्वाधिकं योगदानं दत्तम्

एकः विशालः वैश्विकः हेज फण्ड् इति नाम्ना ब्रिजवाटर फण्ड् इत्यनेन रैलीषु सुवर्णस्य ईटीएफ-विक्रयणं कृतम्, यत् इतिहासे बहुवारं घटितम् अस्ति । गतवर्षस्य द्वितीयत्रिमासे ब्रिजवाटर फण्ड् इत्यनेन त्रैमासिकं स्थितिप्रतिवेदनं प्रकाशितम् यत् दर्शयति यत् तया विक्रीतयोः बृहत्तमयोः सम्पत्तिः spdr gold etf (gld.us) तथा gold trust etf (iau.us) इति पश्चात्तापेन यद्यपि गतवर्षस्य तृतीयत्रिमासे सुवर्णस्य मूल्येषु किञ्चित् समायोजनं जातम् तथापि गतवर्षस्य चतुर्थे त्रैमासिके ते अभिलेख उच्चतमं स्तरं प्राप्तवन्तः।

अद्यापि सुवर्णविपण्ये धनं प्रवहति

"ब्रिजवाटर इन्वेस्टमेण्ट्स् इत्यस्य कृते गोल्ड ईटीएफ इत्यस्य आवंटनमिशनं दूरम् अस्ति माङ्गल्याः अल्पकालीनपरिवर्तनस्य कारणेन शीर्षतः पलायनस्य चर्चा न भवतु, परन्तु सुवर्णस्य दीर्घकालीनविनियोगमूल्यं सर्वदा विद्यते।

अस्मिन् वर्षे जुलैमासस्य आरम्भे ब्रिजवाटर एसोसिएट्स् इत्यस्य संस्थापकः डालिओ इत्यनेन सार्वजनिकरूपेण सुवर्णस्य समर्थनं कृतम् । सः अवदत् यत् सुवर्णं निवेश-विभागानाम् एकं विशालं भागं अर्हति, अभिलेख-उच्चतायां अपि आकर्षकं वर्तते। सुवर्णः एकः प्रभावी विविधकर्ता अस्ति तथा च यदि निवेशकः विपण्यस्य तटस्थदृष्टिकोणं धारयति तर्हि निवेशविभागस्य दशमांशात् अधिकं भागं ग्रहीतुं अर्हति ।

जुलाईमासात् आरभ्य सुवर्णस्य मूल्यं २०% अधिकं वर्धितम् अस्ति, तथा च सुवर्णस्य अनुसरणं कुर्वन्तः सूचकाङ्कनिधिः अपि उत्तमं प्रदर्शनं कृतवान् अस्ति । अस्मिन् वर्षे प्रथमाष्टमासेषु, एकस्य वर्षस्य कालखण्डे स्टॉक् ईटीएफ-मध्ये अस्थायीरूपेण प्रथमस्थानं प्राप्तवान् ।

चीनस्य सुवर्णक्षेत्रे सूचीकृतकम्पनीनां प्रथमार्धस्य आँकडानुसारं घरेलुसुवर्णनिवेशस्य उल्लासः निरन्तरं वर्तते । cicc gold इत्यस्य अर्धवार्षिकप्रतिवेदने ज्ञायते यत् वर्षस्य प्रथमार्धे निवेशसुवर्णोत्पादानाम् कम्पनीयाः कुलविक्रयमात्रा दुगुणा अभवत्, यदा तु सोनापुनःप्रयोगे शोधनव्यापारे च विशेषज्ञतां प्राप्तवती सहायककम्पनी cicc refining इत्यनेन १२.१४ अरब युआन्, ४६.२% परिचालन आयः प्राप्तः । वर्षे वर्षे । caibai co., ltd. इत्यस्य अर्धवार्षिकप्रतिवेदने ज्ञायते यत् वर्षस्य प्रथमार्धे कम्पनी १०.९८९ अरब युआन् राजस्वं प्राप्तवती, कम्पनीयाः ई-वाणिज्यसहायककम्पनी २.२९९ अरब युआन् राजस्वं प्राप्तवती , ५०% वर्षे वर्षे ।

तदतिरिक्तं विश्वस्वर्णपरिषद्द्वारा प्रकटितस्य नवीनतमदत्तांशस्य अनुसारं यद्यपि ब्रिजवाटर (चीन) सुवर्णविपण्यतः निवृत्तः अस्ति तथापि अद्यापि सुवर्णस्य ईटीएफ-मध्ये महती धनराशिः प्रवहति जुलैमासे वैश्विकभौतिकसुवर्णस्य ईटीएफ-प्रवाहः ३.७ अरब अमेरिकी-डॉलर् आसीत्, यत् २०२२ तमस्य वर्षस्य एप्रिल-मासस्य अनन्तरं सर्वाधिकं सशक्तं मासिकं प्रदर्शनम् अस्ति ।

अल्पकालिकं समायोजनं वा आरम्भस्य उत्तमः अवसरः वा

सुवर्ण इत्यादीनां बहुमूल्यधातुनां मूल्ये समायोजनस्य विषये गुओटाई जुनान् फ्यूचर्स् इत्यस्य विश्लेषकः वाङ्ग रोङ्ग इत्यस्य मतं यत् मुख्यतया अगस्तमासस्य अन्ते फेडरल् रिजर्वस्य व्याजदरे कटौतीव्यवहारस्य विषये मार्केट् इत्यस्य आशावादस्य ओवरड्राफ्ट् इत्यस्य कारणम् अस्ति। अमेरिकी पीएमआई, नौकरी रिक्तस्थानानि, गैर-कृषिवेतनसूची इत्यादीनां महत्त्वपूर्णानां आर्थिकदत्तांशस्य श्रृङ्खलायाः सह, तदनन्तरं, विपण्यं "मन्दीव्यापारं" आरब्धवान् तथा च वस्तुविपण्ये समग्ररूपेण सुधारः अभवत्

गैलेक्सी सिक्योरिटीज इत्यस्य अलोह-उद्योगस्य मुख्यविश्लेषकः हुआ ली इत्यस्य मतं यत् अमेरिकी-आर्थिक-मन्दी-काले सुवर्णः आदर्शः सम्पत्ति-विनियोगः विकल्पः अस्ति, यस्य विजय-दरस्य उपजस्य च महत्त्वपूर्णाः तुलनात्मक-लाभाः सन्ति: १९७३ तमे वर्षात् सप्त-एनबीईआर-अमेरिकी-आर्थिक-मन्दी-इतिहासस्य समीक्षा , मन्दगतिकाले सुवर्णं तुल्यकालिकरूपेण स्थिरं जातम् अस्ति अन्यैः अलौहधातुवस्तूनाम् अन्यैः सम्पत्तिभिः सह तुलने विजयदरेण प्रतिफलदरेण च स्पष्टाः लाभाः सन्ति

इतिहासे सप्तवास्तविकमन्दीषु सुवर्णस्य मध्यमप्रतिफलं ६% यावत् अभवत्, यत् अमेरिकीबन्धनानां, एस एण्ड पी ५००, ताम्रस्य, कच्चे तेलस्य ५, कच्चे तेलस्य ८, कच्चे तेलस्य १८ च अपेक्षया ३३pct अधिकं आसीत् ।विजयस्य दरः अपि ७१ इत्येव अधिकः आसीत् % १९८० तमे वर्षे विहाय तथा १९९० तमे वर्षे मन्दगतिद्वयं विहाय (ऐतिहासिकपृष्ठभूमिः फेडरल् रिजर्वस्य आक्रामकव्याजदरवृद्ध्या सह मृदु आर्थिकमन्दीयाश्च अनुरूपा अस्ति), सुवर्णस्य प्रदर्शनं एस एण्ड पी ५०० सूचकाङ्कात् अधिकं प्रदर्शनं कृतवान् अस्ति