समाचारं

आन्तरिक-बृहत्-विमानैः नूतना प्रगतिः कृता, त्रयाणां प्रमुख-विमान-संस्थानां च "c919 युगम्" आरब्धम् ।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २८ दिनाङ्के एयर चाइना, चाइना साउथर्न् एयरलाइन्स् च युगपत् प्रथमं सी९१९ विमानं कोमाक् इत्यस्य अन्तिमसङ्घटनस्य निर्माणकेन्द्रस्य च पुडोङ्ग् आधारे प्राप्तवन्तौ ताओ रण/फोटो
चीनदेशस्य स्वदेशीयनिर्मितस्य बृहत्यात्रीविमानस्य c919 इत्यस्य बहुप्रेक्षितः वितरणकार्यक्रमः अगस्तमासस्य २८ दिनाङ्के सायं शाङ्घाईनगरे आयोजितः। एयर चाइना कम्पनी लिमिटेड (अतः परं "एयर चाइना" इति उच्यते) तथा चाइना साउथर्न एयरलाइन्स् ग्रुप् कम्पनी लिमिटेड (अतः परं "चाइना साउथर्न" इति उच्यते) इत्यनेन एकत्रैव प्रथमं c919 विमानं प्राप्तम्, यत् चिह्नितं यत् c919 विमानं अस्ति बहु-उपयोक्तृ-सञ्चालनस्य नूतन-पदे प्रवेशं कर्तुं प्रवृत्तः अस्ति ।
आयोजनस्थले कोमाक् इत्यनेन एयर चाइना तथा चाइना साउथर्न एयरलाइन्स् इत्येतयोः कृते विमानविक्रयप्रमाणपत्राणि जारीकृतानि तथा च चीनस्य नागरिकविमाननप्रशासनेन एयर चाइना तथा चाइना साउथर्न् इत्येतयोः कृते राष्ट्रियतापञ्जीकरणप्रमाणपत्रं, एकलविमानविमानयोग्यताप्रमाणपत्रं, रेडियोस्थानकस्य अनुज्ञापत्रं च जारीकृतम् विमानसेवा। यथा यथा हैङ्गरद्वारं शनैः शनैः उद्घाटितम् अभवत् तथा तथा पञ्चतारकेण रक्तध्वजेन चित्रितं एयर चाइना इत्यस्य प्रथमः c919 तथा च चाइना साउथर्न एयरलाइन्स् इत्यस्य प्रथमः c919 इति वाहनं रक्तवर्णीयं कपोक् इत्यनेन चित्रितं तदतिरिक्तं चाइना ईस्टर्न् एयरलाइन्स् ग्रुप् कम्पनी लि .
चीनराष्ट्रीयविमानसमूहकम्पनी लिमिटेडस्य अध्यक्षः दलसचिवश्च मा चोङ्गक्सियनः वितरणस्थले अवदत् यत् चीनस्य बृहत्विमानउद्योगस्य विकासे c919 विमानं महत्त्वपूर्णं माइलस्टोन् अस्ति एयर चाइना चीनस्य एकमात्रं विमानसेवा राष्ट्रियविमानसेवा अस्ति flag.c919 इत्यस्य प्रवर्तनेन संचालनेन च घरेलुबृहत्विमानानाम् उड्डयनं भविष्यति। एयर चाइना इत्यस्य विश्वस्तरीयं उद्यमं निर्मातुं उच्चगुणवत्तायुक्तं विकासं प्रवर्धयितुं च प्रयत्नस्य महत्त्वपूर्णः भागः अस्ति ।
ज्ञातं यत् c919 स्वदेशीयरूपेण निर्मितस्य बृहत् विमानस्य परिचयस्य प्रतिक्रियारूपेण एयर चाइना इत्यनेन सुरक्षाकार्यं प्रति सर्वदा सर्वोच्चप्राथमिकता दत्ता अस्ति, यत् विमानस्य अनुरक्षणं, कार्मिकप्रशिक्षणं, भूसमर्थनं, परिचालनं च इति चत्वारि व्यावसायिकगोदीसमूहाः स्थापिताः नियन्त्रणं, तथा च विमानचयनं, उत्पादननिरीक्षणं, कार्मिकप्रशिक्षणं, संचालनस्य सज्जता इत्यादिषु भागं ग्रहीतुं चयनितव्यापारमेरुदण्डाः।
अस्मिन् वर्षे मेमासे एयर चाइना इत्यनेन c919 उड्डयनसमूहस्य स्थापना कृता, विमानप्रकारेषु परिवर्तनार्थं विमानचालकानाम् प्रथमसमूहस्य उच्चगुणवत्तायुक्तं प्रशिक्षणं सम्पन्नम्, डिस्पैचर, विमानसेविकानां, सुरक्षाधिकारिणां, भूसमर्थककर्मचारिणां च व्यवस्थितप्रशिक्षणं सफलतया सम्पन्नम्, ठोसरूपेण प्रचारः कृतः अनुरक्षणसमर्थनक्षमतानां निर्माणं, तथा च सेवागुणवत्तायां व्यापकरूपेण सुधारः जोखिमप्रबन्धनं नियन्त्रणं च संचालनसेवामानकानि, सावधानीपूर्वकं संचालनप्रतिश्रुतियोजनानां निर्माणं, तथा च c919 इत्यस्य सुचारुपरिचयस्य सुरक्षितस्य च कुशलस्य च संचालनस्य पूर्णतया सज्जता।
"फेङ्ग रु १ तः आरभ्य राष्ट्रध्वजं धारयन् नीलगगनं प्रति उड्डीयमानं c919 विमानं यावत्, विमाननजनानाम् अनेकपीढीनां कठिनसङ्घर्षस्य शताधिकवर्षेभ्यः अनन्तरं चीनस्य विमाननविकासेन भव्यं नूतनं अध्यायं उद्घाटितम्। अहं भवितुं गौरवान्वितः अस्मि able to participate in the overall planning and promotion of c919 विमानस्य परिचयः परिचालनस्य च सज्जता प्रचलति यत् एतत् न केवलं गौरवम् अपितु घरेलुरूपेण उत्पादितानां बृहत् विमानानाम् बृहत्-परिमाणेन क्रमिक-विकासे च योगदानं दातुं दायित्वम् अपि अस्ति," qi zhongxin , एयर चाइना इत्यस्य योजनाविकासविभागस्य बेडाप्रबन्धनविशेषज्ञः पत्रकारैः सह उक्तवान्।
संवाददाता इदमपि ज्ञातवान् यत् एयर चाइना इत्यनेन c919 विमानस्य सावधानीपूर्वकं डिजाइनं कृतम् अस्ति यत् विमानं 158 आसनानां शिथिलं द्विवर्गीयं विन्यासम् अस्ति, यत्र 8 व्यापारिकवर्गस्य आसनानि, 150 अर्थव्यवस्थावर्गस्य आसनानि च सन्ति पूर्णकार्ययुक्तानि आसनानि, केबिनस्य कृते अनन्यमनोरञ्जनकार्यक्रमाः सुरक्षानिर्देशविडियो च निर्मिताः, यात्रिकाणां कृते उत्तमयात्रानुभवं प्रदातुं उड्डयनस्य अन्तः अनुकूलितसामग्रीः अन्ये अनन्यविन्यासाः च प्रदत्ताः
भविष्ये एयर चाइना अपि भूसमर्थनकार्यस्य वास्तविकविमानपरीक्षणं, मार्गसत्यापनविमानयानानि, स्थले प्रशिक्षणं, आपत्कालीननिष्कासनप्रक्रियाप्रदर्शनानि, तथा च सुनिश्चित्य नूतनविमानमाडलसञ्चालनप्रमाणीकरणं इत्यादीनां विविधकार्यं पूर्णं कर्तुं गहनतया, कुशलतया, व्यवस्थिततया च कार्यं करिष्यति कि एयर चाइना इत्यस्य प्रथमं c919 इत्येतत् सफलतया व्यावसायिकप्रयोगे स्थापितं भवति।
एयर चाइना चिरकालात् स्वदेशीयनिर्मितबृहत्विमानानाम् विकासाय समर्थनं कर्तुं प्रतिबद्धः अस्ति । सांख्यिकी दर्शयति यत् २०२० तमस्य वर्षस्य जुलैमासे एयर चाइना इत्यस्य प्रथमं एआरजे२१-७०० यात्रीविमानं प्रचलति स्म एतावता एयर चाइना इत्यनेन कुलम् २९ एआरजे२१ यात्रीविमानाः प्रवर्तन्ते, यत्र कुलम् ७०,००० तः अधिकाः सुरक्षिताः उड्डयनघण्टाः सन्ति अस्मिन् वर्षे एप्रिलमासे एयर चाइना इत्यनेन कोमाक् इत्यनेन सह १०० सी९१९ विमानानाम् क्रयसम्झौता कृता, येषां वितरणं २०२४ तः २०३१ पर्यन्तं एयर चाइना इत्यस्मै बैच-रूपेण वितरितुं निश्चितम् अस्ति
"भविष्यत्काले एयर चाइना सक्रियरूपेण विमानसञ्चालनस्य गारण्टीप्रणालीं समेकयितुं, स्वस्य मार्गजाललाभानां पूर्णं क्रीडां दातुं, विपण्यप्रचारं सुदृढं कर्तुं, उच्चगुणवत्तायुक्तमार्गान् चयनं कर्तुं, बृहत्णां कृते ठोसमूलं स्थापयितुं च कोमाक् इत्यादिभिः भागिनेयैः सह सक्रियरूपेण हस्तं मिलित्वा भविष्यति -परिमाणेन c919 इत्यस्य संचालनं, तथा च घरेलुबृहत्विमानं ध्वजं उड्डीयेतुं सक्षमं करोति, इति मा चोङ्गक्सियनः निष्कर्षं गतवान् ।
ज्ञातव्यं यत् एयर चाइना, चाइना साउथर्न् एयरलाइन्स् इत्येतयोः कृते वितरणस्य एकसप्ताहस्य अनन्तरं c919 इत्यस्य नूतना प्रगतिः अभवत् । २ सितम्बर् दिनाङ्के एयर चाइना इत्यस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रदर्शनस्य वृत्तान्तस्य समये एयर चाइना इत्यस्य निदेशकमण्डलस्य सचिवः जिओ फेङ्गः अवदत् यत् एयर चाइना सी९१९ इत्यस्य व्यावसायिकसञ्चालनं १० सितम्बर् दिनाङ्के आरभ्यत इति अपेक्षा अस्ति तथा च बीजिंग-शंघाई तथा बीजिंग- हाङ्गझौ-मार्गाः;चीन-दक्षिणः पश्चात् ज्ञातवान् यत्, अस्य c919-इत्यस्य आधिकारिकतया गुआङ्गझौ-शाङ्घाई-होङ्गकियाओ-मार्गे १९ सितम्बर्-दिनाङ्के उड्डीयन्ते इति अपेक्षा अस्ति
तथ्याङ्कानि दर्शयन्ति यत् २०२३ तमस्य वर्षस्य मे-मासस्य २८ दिनाङ्के c919-विमानस्य व्यावसायिक-सञ्चालनस्य आरम्भात् कुलम् ९ विमानाः वितरिताः, ५ मार्गाः उद्घाटिताः, ५ नगराणि च सुलभानि सन्ति सञ्चित-सुरक्षित-उड्डयन-घण्टाः १०,००० घण्टाः अतिक्रान्ताः, एषा संख्या वाणिज्यिकविमानयानानां ३,७०० अतिक्रान्तम्, वहितानां यात्रिकाणां संख्या च ५०.सहस्राणि जनाः अतिक्रान्ताः ।
यदा चीनपूर्वीयविमानसेवा विश्वस्य प्रथमं c919 इति विमानं प्राप्तवान् तदा अधुना c919 इति त्रयाणां प्रमुखविमानसेवानां "मानकसाधनम्" अभवत् । वास्तविककार्यक्रमस्य परीक्षणं उत्तीर्णं कृत्वा "० तः १ पर्यन्तं" इति सीमां लङ्घयित्वा अधुना स्वदेशीयरूपेण उत्पादिताः बृहत् विमानाः "१ तः एन पर्यन्तं" द्रुतवृद्धेः अवधिं प्रविष्टाः सन्ति तदनन्तरं प्रमुखविमानसेवाभ्यः अधिकानि c919 विमानानि वितरितानि भविष्यन्ति।
चीनयुवादैनिकं चीनयुवादैनिकं च संवाददाता झाङ्ग जेन्की
(स्रोतः चीनयुवा दैनिकः)
प्रतिवेदन/प्रतिक्रिया