समाचारं

झुझोउ तृणमूलसेवानिवृत्तसैन्यसेवाकेन्द्रस्य (स्टेशनस्य) कर्मचारिणां कृते प्रथमा व्यावसायिककौशलप्रतियोगिताम् आयोजयति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:20
लाल जाल क्षण समाचार 4 सितम्बर(रिपोर्टरः लाङ्ग क्यूई, संवाददाता मो जिन्वेन्) ४ सितम्बर् दिनाङ्कस्य प्रातःकाले २०२४ तमस्य वर्षस्य झूझौ-नगरस्य प्रथमा तृणमूल-दिग्गजसेवाकेन्द्रस्य (स्टेशनस्य) कर्मचारीव्यावसायिककौशलप्रतियोगिता अभवत् अस्याः स्पर्धायाः उद्देश्यं सेवास्तरं सुधारयितुम्, सेवानिवृत्तसैनिककर्मचारिणां समस्यानां समाधानं कर्तुं, तेषां पालनीयतां, उष्णतां च अनुभवितुं च अस्ति । नगरस्य तृणमूलसेवाकेन्द्रेभ्यः (स्थानकेभ्यः) ५० तः अधिकैः जनानां सह कुलम् १० दलाः भागं गृहीतवन्तः ।
कौशल प्रतियोगिता दृश्य।
अस्य व्यावसायिककौशलप्रतियोगितानिरीक्षणस्य केन्द्रबिन्दुः उच्चावृत्तिविषयेषु दैनिकव्यापारप्रक्रियायां सम्मुखीभूतासु कठिनसमस्यासु च स्थापितः अस्ति, येन नगरस्य तृणमूलसेवागारण्टीप्रणाल्याः कर्मचारिणां मार्गदर्शनं भवति यत् ते नीतयः प्रयोक्तुं तेषां क्षमतायां सुधारं कुर्वन्ति तथा च तेषां सेवागारण्टीक्षमतां वर्धयन्ति।
प्रतियोगितायाः कालखण्डे प्रत्येकं प्रतियोगी स्वस्य उत्तमव्यापारगुणवत्तां कार्यक्षमतां च प्रदर्शितवती यथा आवश्यकानि उत्तराणि, त्वरितम् उत्तराणि, परिदृश्यस्य अनुकरणं च इत्यादिषु दिग्गजानां वैचारिकराजनैतिकमार्गदर्शनं, रोजगारं उद्यमशीलता च, अभिव्यक्तिं कर्तुं भ्रमणम् इत्यादीनां प्रश्नानां कुशलतापूर्वकं उत्तरं दत्तवान् शोकसंवेदना, सहायता तथा दरिद्रता निवारण इत्यादयः याचिकास्वागतस्य अधिकाररक्षणस्य च क्षेत्रेषु विविधाः प्रश्नाः।
चतुर्णां दौरस्य तीव्रप्रतियोगितायाः अनन्तरं अन्ते चालिंग् काउण्टी दलं प्रथमं पुरस्कारं प्राप्तवान्, यान्लिंग् काउण्टी, लुसोङ्ग जिला च द्वितीयं पुरस्कारं प्राप्तवान्, लुकौ मण्डलस्य, शिफेङ्गमण्डलस्य, लिलिंग् नगरस्य च दलस्य तृतीयं पुरस्कारं प्राप्तम्
अग्रिमे चरणे झूझौ नगरपालिका भूतपूर्वसैनिककार्याणां ब्यूरो एतां स्पर्धां प्रतियोगिताद्वारा शिक्षणं प्रवर्धयित्वा शिक्षणद्वारा अनुप्रयोगं प्रवर्धयित्वा सेवासमर्थनक्षमतायाः स्तरं निरन्तरं सुधारयितुम्, हृदयेन आत्माना च दिग्गजानां सेवां कर्तुं, तथा च... दिग्गजाः स्वकार्य्ये उच्चगुणवत्तायुक्तविकासे नवीनाः सफलताः प्राप्तुं।
प्रतिवेदन/प्रतिक्रिया